Book Title: Visheshavashyak Bhashya Part 07
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah
View full book text ________________
विशेषा०
॥१२१९॥
Jain Education inte
कृत्वा मृतो द्वितीयसमये निर्विग्रहेण ऋजुगत्या सुरेषु व्रजति । तत्र च प्रथमसमये वैक्रियस्य संघातं करोति । तस्यैको वैक्रिय संघात - समयोऽत्रत्यः, द्वितीयस्तु देवसंबन्धीति ।। ३३३४ ।।
अथ वैक्रियस्यैव जघन्यमुत्कृष्टं च संघातपरिशाटोभूय काळमाह -
उभयजहन्नं समओ सो पुण दुसमयवि उव्वियमयस्स । परमयराई संघायसमयहीणाई तेत्तीसं ॥ ३३३५ ॥
वैक्रिय संघात परिशाटोभयं जघन्यतः समयो भवति । स च समयद्वयं वैक्रियं कृत्वा मृतस्य द्रष्टव्यः । इदमुक्तं भवति -केनचिदौदारिकशरीरिणोत्तर वैक्रियमारब्धम् । स च तत्र प्रथमसमये संघातम्, द्वितीयसमये तु संघातपरिशाटोभयं कृत्वा यदा म्रियते तदा तस्य संघात परिशाटोभयस्य समयलक्षणो जघन्यकाल : प्राप्यत इति । परमुत्कृष्टमुभयं स्वस्थितिमानं तरीतुं लङ्घयितुमशक्यान्यतराणि सागरोपमाण्येकेन संघातसमयेन हीनानि त्रयस्त्रिंशदनुत्तर सुरेष्वप्रतिष्ठाननरके वा बोद्धव्यानीति । तदेवं वैक्रिय संघातस्यो - भयस्य च काल उक्तः, परिशाटनस्य त्वेकसमयलक्षणः कालः स्वयमेव द्रष्टव्यः ।। ३३३५ ।।
अथ वैक्रियसंघातस्य जघन्यमन्तरकालमाह -
संघायंतरसमओ समय विउव्वियमयरस तइयम्मि । सो दिवि संघाययओ तइए व मयस्स तइयम्मि ||३३३६ ||
वैक्रिय संघातस्य च जघन्यमन्तरं समयो भवति । स चौदारिकशरीरिणः समयमेकमुत्तरवेक्रियं कृत्वा मृतस्य द्वितीयं समयं विहे विषाय तृतीयसमये दिवि देवलोके संघातयतो वैक्रियशरीरसंघातं कुर्वतो विज्ञेयः । अत्र हि प्राक्तनोतर वैक्रिय संघातस्य देववैक्रियसंघातस्य च विग्रहसमयोऽन्तरं भवति । अथवा, तस्यौदारिकशरीरिणः समयद्वयमुत्तरवैक्रियं कृत्वा तृतीयसमये मृतस्य निर्विग्र हेण च दिवि समुत्पन्नस्य तस्मिन्नेव तृतीयसमये देववैक्रियसंघातं कुर्वत एकः संघात - परिशाटोभयसमयः संघातान्तरं भवतीति । ३३३६ ।।
अथ वैक्रिय संघात - परिशाटोभयस्य शाटस्य च जघन्यमन्तरकालमाह -
उभयस्स चिर विउविजय मयस्स देवेसु विग्गहगयस्स । साडस्संतमुहुत्तं तिन्ह वि तरुकालमुक्कासं ॥ ३३३७॥
१ उभयजघन्यं समयः स पुनर्द्विसमयविकुर्वितमृतस्य । परमतराणि संघातसमयहीनानि त्रयस्त्रिंशत् ।। ३३३५ ।।
२ संघातान्तरसमयः समयविकुर्वितमृतस्य तृतीये । स दिवि संघातयतस्तृतीये वा मृतस्य तृतीये ।। ३३३६ ॥ ३ उभयस्य चिरं विकुर्व्य मृतस्य देवेषु विप्रगतस्य । शाटस्यान्तर्मुहूर्त त्रयाणामपि तरुकालमुत्कृष्टम् || ३३३७ ॥
For Personal and Private Use Only
| बृहद्वृत्तिः ।
॥१३१९॥
www.jainelibrary.org
Loading... Page Navigation 1 ... 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160