Book Title: Visheshavashyak Bhashya Part 07
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah

View full book text
Previous | Next

Page 77
________________ विशेषा० बृहदत्तिः। । ॥१२॥ इत्यस्मादन्वाद् द्रव्यमपि नभः क्षेत्रमुच्यते । तस्य च नमसो निर्वृत्तितो निष्पादनेनं करणं नाभिहितम्, अकृत्रिमत्वादस्येति । यदि तस्य करणं नास्ति, तहि करणभेदेषु पाठः किमर्थः ? इत्याशङ्कयाह --'होज्ज वेत्यादि' भवेद् वा क्षेत्रस्यापि करणं 'पज्जायाउ ति घट-पटादिसंयोग-वियोगादिपर्यायानाश्रित्येत्यर्थः । पर्याया हि सर्वेषामपि वस्तूनामनित्या इत्यतस्तेषां करणमपि संभवति । यदि नाम पर्यायाणां करणं संभवति, तर्हि द्रव्यस्य किमायातम् । इत्याह-पर्यायो येन द्रव्यादनन्योऽभिन्नस्तेन पर्यायस्य करणं द्रव्यस्यापि करणं भवत्येवेति । उपचारतो वा क्षेत्रकरणं भण्यते । 'जह लोए सालिकरणाइ त्ति' यथा लोके वक्तारो भवन्ति-'शालिक्षेत्रमिक्षुक्षेत्रं वा मया कृतम्' इत्यादि । अथवा 'क्षेत्रस्य करणम्' इति षष्ठीतत्पुरुषो न क्रियते, किन्तु क्षेत्रे करणं क्षेत्रकरणं सप्तमीतत्पुरुष इति दर्शयन्नाह'खेत्ते वेत्यादि' अथवा, यत्र क्षेत्रे करणं पुण्यादेस्तत् क्षेत्रकरणम् । यथा लोकेऽपि सिद्धमेतत् - 'पुण्यमिदमुजयन्त-शत्रुञ्जयादिक्षेत्रं, पुण्यकरणसंबन्धमात्रेण, तत्र हि ये दाना ऽनशनादिकं कुर्वन्ति, तेषां महत् पुण्यं भवति, इत्यतः पुण्यस्य तत्र करणात् पुण्य क्षेत्र तदिति । उक्तं क्षेत्रकरणम् ॥३३४३॥३३४४॥३३४५॥ अथ कालकरणं वाच्यम् । तत्र काळस्याप्यकृत्रिमत्वात् करणं नास्ति, द्रव्यपर्यायत्वविवक्षया तस्य तद् भवेद् वेति दर्शयतिजे वत्तणाइरूवो कालो दव्वस्स चेव पज्जाओ। तो तेण तस्स तम्मि व न विरुद्धं सव्वहा करणं ॥ ३३४६ ॥ यस्मात् प्रागुक्तस्वरूपो वर्तमानादिरूपः कालो द्रव्यस्यैव पर्यायः, पर्यायश्च द्रव्यादभिन्नः, ततो यथा द्रव्यस्य तथा तस्यापि करणं न विरुद्धम् । कथमित्याह-तेन कालेन, तस्य वा, तस्मिन् वेत्यादिभिः सर्वथा सर्वैरपि प्रकारैरिति ।। ३३४६।। __ अथवा, ज्योतिष्कमार्गप्रसिद्धमेदेह कालकरणं गृह्यत इति दर्शयतिअहवेह कालकरणं बवाइ जोइसियगइविसेसेणं । सत्तविहं तत्थ चरं चउव्विहं थिरमक्खायं ॥ ३३४७॥ अथवा, बव-बालबादिरूपं चन्द्रा-ऽऽदित्यादिज्योतिषिकदेवगतिविशेषेण यद् भवति तदिह कालकरणं गृह्यते । तत्र च ववादिरूपे कालकरगं सप्तविधं चरम्, अन्यान्यतिथिषु भावात् ; चतुर्विधं तु स्थिरमाख्यातम्, नियतास्वेव तिथिषु भावादिति ॥ ३३४७ ।। तत्र यत् सप्तविधं चरं तदाह १ यद् वर्तनादिरूपः कालो द्रव्यस्यैव पर्याय: । ततस्तेन तस्य तस्मिन् वा न विरुद्ध सर्वथा करणम् ।। ३३४६ ।। २ अथवेह काळकरण बवादि ज्योतिषिकगतिविशेषण । सप्तविधं तत्र चरं चतुर्विध स्थिरमाख्यातम् ॥ ३३४७॥ ॥१२०५॥ For Personal and Use Only

Loading...

Page Navigation
1 ... 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160