________________
विशेषा०
बृहदत्तिः। ।
॥१२॥
इत्यस्मादन्वाद् द्रव्यमपि नभः क्षेत्रमुच्यते । तस्य च नमसो निर्वृत्तितो निष्पादनेनं करणं नाभिहितम्, अकृत्रिमत्वादस्येति । यदि तस्य करणं नास्ति, तहि करणभेदेषु पाठः किमर्थः ? इत्याशङ्कयाह --'होज्ज वेत्यादि' भवेद् वा क्षेत्रस्यापि करणं 'पज्जायाउ ति घट-पटादिसंयोग-वियोगादिपर्यायानाश्रित्येत्यर्थः । पर्याया हि सर्वेषामपि वस्तूनामनित्या इत्यतस्तेषां करणमपि संभवति । यदि नाम पर्यायाणां करणं संभवति, तर्हि द्रव्यस्य किमायातम् । इत्याह-पर्यायो येन द्रव्यादनन्योऽभिन्नस्तेन पर्यायस्य करणं द्रव्यस्यापि करणं भवत्येवेति । उपचारतो वा क्षेत्रकरणं भण्यते । 'जह लोए सालिकरणाइ त्ति' यथा लोके वक्तारो भवन्ति-'शालिक्षेत्रमिक्षुक्षेत्रं वा मया कृतम्' इत्यादि । अथवा 'क्षेत्रस्य करणम्' इति षष्ठीतत्पुरुषो न क्रियते, किन्तु क्षेत्रे करणं क्षेत्रकरणं सप्तमीतत्पुरुष इति दर्शयन्नाह'खेत्ते वेत्यादि' अथवा, यत्र क्षेत्रे करणं पुण्यादेस्तत् क्षेत्रकरणम् । यथा लोकेऽपि सिद्धमेतत् - 'पुण्यमिदमुजयन्त-शत्रुञ्जयादिक्षेत्रं, पुण्यकरणसंबन्धमात्रेण, तत्र हि ये दाना ऽनशनादिकं कुर्वन्ति, तेषां महत् पुण्यं भवति, इत्यतः पुण्यस्य तत्र करणात् पुण्य क्षेत्र तदिति । उक्तं क्षेत्रकरणम् ॥३३४३॥३३४४॥३३४५॥
अथ कालकरणं वाच्यम् । तत्र काळस्याप्यकृत्रिमत्वात् करणं नास्ति, द्रव्यपर्यायत्वविवक्षया तस्य तद् भवेद् वेति दर्शयतिजे वत्तणाइरूवो कालो दव्वस्स चेव पज्जाओ। तो तेण तस्स तम्मि व न विरुद्धं सव्वहा करणं ॥ ३३४६ ॥
यस्मात् प्रागुक्तस्वरूपो वर्तमानादिरूपः कालो द्रव्यस्यैव पर्यायः, पर्यायश्च द्रव्यादभिन्नः, ततो यथा द्रव्यस्य तथा तस्यापि करणं न विरुद्धम् । कथमित्याह-तेन कालेन, तस्य वा, तस्मिन् वेत्यादिभिः सर्वथा सर्वैरपि प्रकारैरिति ।। ३३४६।। __ अथवा, ज्योतिष्कमार्गप्रसिद्धमेदेह कालकरणं गृह्यत इति दर्शयतिअहवेह कालकरणं बवाइ जोइसियगइविसेसेणं । सत्तविहं तत्थ चरं चउव्विहं थिरमक्खायं ॥ ३३४७॥
अथवा, बव-बालबादिरूपं चन्द्रा-ऽऽदित्यादिज्योतिषिकदेवगतिविशेषेण यद् भवति तदिह कालकरणं गृह्यते । तत्र च ववादिरूपे कालकरगं सप्तविधं चरम्, अन्यान्यतिथिषु भावात् ; चतुर्विधं तु स्थिरमाख्यातम्, नियतास्वेव तिथिषु भावादिति ॥ ३३४७ ।। तत्र यत् सप्तविधं चरं तदाह
१ यद् वर्तनादिरूपः कालो द्रव्यस्यैव पर्याय: । ततस्तेन तस्य तस्मिन् वा न विरुद्ध सर्वथा करणम् ।। ३३४६ ।। २ अथवेह काळकरण बवादि ज्योतिषिकगतिविशेषण । सप्तविधं तत्र चरं चतुर्विध स्थिरमाख्यातम् ॥ ३३४७॥
॥१२०५॥
For Personal and
Use Only