Book Title: Visheshavashyak Bhashya Part 07
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah

View full book text
Previous | Next

Page 70
________________ विशेषा ॥१२६॥ 666०००००.०००००००००००००००००००००००००००००००००००० व्याख्या-एकदौदारिकशरीरस्य संघातं कृत्वा पुनस्तत्संघातं कुर्वतस्विभिः समययूनं क्षुल्लकभवग्रहणं जघन्योऽन्तरकालः पाप्यते । स च यदा कश्चिदेकेन्द्रियादिर्जीवो मृतः समयहूयं विग्रहे कृत्वा क्षुल्लकभवग्रहणायुष्केषु पृथिव्यादिषूत्पन्नस्तृतीयसमये औदारिकस्य संघातं कृत्वा यथोक्तैत्रिभिः समयैन्यूनं क्षुल्लकभवग्रहणं संघात-परिशाटोभयं विधाय मृतो निर्विग्रहेणैव च ऋजुश्रेण्याग्रेतनभवे पृथिव्यादिपूत्पन्न औदारिकशरीरस्य संघातं करोति, तदा तस्य जन्तोरौदारिकशरीरसंघातस्य च त्रिसमयन्यूनक्षुल्लकभवग्रहणलक्षणो जघन्योऽन्तरकालो विज्ञेयः । इह च जघन्यान्तरकालस्य प्रतिपादयितुं प्रस्तुतत्वात प्रथम विग्रहण, अग्रेतनभये तु निर्विग्रहेणात्पादितः, अन्यथा मध्यपान्तरकाळप्रसङ्गादिति ।। ३३२६ ।। ३३२७ ॥ अथौदारिकस्यैवोत्कृष्टं संघातान्तरकालमाहउक्कोसं तेत्तीसं समयाहियपुवकोडिसहियाई । सो सागरोवमाइं अविग्गणेव संघायं ।। ३३२८ ॥ काऊण पुवकोडिं धरिउं सुरजिट्ठमाउयं तत्तो । भोत्तूण इहं तइए समए संघाययओ तस्स ॥ ३३२९॥ व्याख्या-'सागरोपमाणि' इत्यस्य व्यवहितः संबन्धः । ततश्च त्रयस्त्रिंशत् सागरोपमाणि समयाधिकपूर्वकोट्यभ्यधिकानि 'औदारिकसंघातान्तरमुत्कृष्टं भवति' इति गम्यते । कदा पुनरयं संघातान्तरकालो लभ्यते ? इत्याह -स उक्तलक्षणः काल इह तृतीय समये संघातयत औदारिकशरीरस्य संघातं कुर्वतो लभ्यत इति द्वितीयगाथायां संटङ्कः । किं कृत्वा ? इत्याह-कुतश्चित् पूर्वभवादविग्रहेणेह तावद् मनुष्यभवे समागत्य प्रथमसमये संघातं कृत्वा पूर्वकोटिं विधृत्य पूर्वकोटिप्रमाणमिहायुष्कं परिपाल्य ततश्च ज्येष्ठमायुष्कं त्रयस्त्रिंशत्सागरोपमलक्षणमनुत्तरसुरेष्वनुभूय ततश्च्युत्वा समयद्वयं विग्रहे विधायेति । अत्र च विग्रहसत्कसमयद्वयमध्यादेकः प्राक्तन. पूर्वकोट्या प्रक्षिप्यते । एवं च सति त्रयस्त्रिंशत् सागरोपमाणि समयाधिकपूर्वकोट्यधिकानि उत्कृष्टमौदारिकशरीरसंघातान्तरं सिद्धं | भवति । अस्य चोपलक्षणत्वात् पूर्वकोव्यायुषो मत्स्यस्याप्रतिष्ठाननरके समुत्पत्थं पुनर्मत्स्येषूत्पन्नस्यदमन्तरं मन्तव्यामिति ॥३३२८-२९॥ अथौदारिकस्यैव संघात-परिशाटोभयस्य जघन्यमुत्कृष्टं चान्तरकालमाह १ उत्कृष्टं त्रयस्त्रिंशत समयाधिकपूर्वकोटिसाहितानि । स सागरोपमाण्यविग्रहेणैव संघातम् ॥ ३३२८ ॥ कृत्वा पूर्वकोटि धृत्वा सुरज्येष्ठमायुष्कं ततः । भोक्त्वेह तृतीये समये संघातयतस्तस्य ॥ ३३२९ ॥ ॥१२६८॥ Jan E nter For Personal and Price Use Only

Loading...

Page Navigation
1 ... 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160