Book Title: Visheshavashyak Bhashya Part 07
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah

View full book text
Previous | Next

Page 64
________________ विशेषा० बृहद्वृत्तिः । ॥१२६२॥ अथ प्रयोगकरणमाहहोई प्पओगो जीवव्यापारो तेण जं विणिम्माणं । सजीवमजीवं वा पओगकरणं तयं बहुहा ॥ ३३१२॥ सज्जीवं मूलुत्तरकरणं मूलकरणं जमाईयं । पंचण्हं देहाणं उत्तरमाइत्तियस्सेव ॥ ३३१३ ॥ व्याख्या-प्रयोजनं प्रयोगो भवति । कः? इत्याह-जीवव्यापारः, तेन यद् विनिर्माणं विनिर्मापनं तत् प्रयोगकरणं भण्यते, तच्च सज्जीवमजीवं च बहुधा भवति । इह च सन् विद्यमानो जीवो यत्र तत् सज्जीवं प्रयोगकरणं पश्चानामौदारिकादिशरीराणां द्रष्टव्यम् । इदं च मूलकरणो-त्तरकरणभेदाद् द्विविधम् । अत एवाह-'सज्जीवं मूलो त्तरकरणं ति' सजीवं प्रयोगकरणं द्विभेदमः तद्यथामूलकरणम्, उत्तरकरणं च । तत्र मूलकरणं 'जमाईयं ति' पश्चानामपि शरीराणां यदाद्यं पुद्गलसंघातकरणं तद् मूलकरणं वेदितव्यम् । 'उत्तरमाइत्तियस्सेव त्ति' उत्तरकरणं त्वादित्रिकस्यैव, आद्यानामेवौदारिक वैक्रिया-ऽऽहारकशरीराणां भवति, न तु तैजस-कार्मणयोरित्यर्थः ।। ३३१२ ॥ ३३१३ ॥ ___ नन्वस्याद्यशरीरत्रयस्य शिर-उर-प्रभृतीन्यङ्गानि, कर-चरणानुल्यादीनि चोपाङ्गानि भवन्ति, तत्रापि कियदिह मूलकरणम्, कियच्चोत्तरकरणम् ? इति विभागेन कथ्यतामित्यत्राह मूलकरण सिरो-रु-पिट्ठी-बाहो-दरो-रुनिम्माणं । उत्तरमवसेसाणं करणं केसाइकम्मं व ॥ ३३१४ ॥ इहौदारिकादिशरीरत्रये यच्छिर-उरः पृष्ठि-बाहुद्रयो दरो रुद्वयलक्षणानामष्टानामङ्गानां निर्माणं निष्पादनं तत् मूलकरणम, 188 | अवशेषाणां तु कर-चरणाङ्गुल्यादीनामुपाङ्गानां यद् निर्माणं तदुत्तरकरणम्, तथौदारिक-वैक्रियशरीरयोः केश-नख-दशनादिसंस्काररूपं यत् केशादिकर्म तदपि तयोरुत्तरकरणमिति ।। ३३१४ ॥ अपरमप्यौदारिक-वैक्रियशरीरयोरुत्तरकरणं दर्शयन्नाह १ भवति प्रयोगो जीवव्यापारस्तेन यद् विनिर्माणम् । सजीवमजीवं वा प्रयोगकरणं तद् बहुधा ॥ ३३१२।। सज्जीवं मूलोत्तरकरणं मूलकरणं यदाद्यम् । पञ्चानां देहानामुत्तरमादित्रिकस्यैव ॥ ३३१३ ॥ २ मूलकरणं शिर-तर:-पृष्ठि-बाहू-दरो-कनिर्माणम् । उत्तरमवशेषाणां करणं केशादिकमेव ।। ३३१४ ॥ ॥१२६२॥ Jain Educational Intele For Personal and Price Use Only 106/www.jainelibrary.org

Loading...

Page Navigation
1 ... 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160