Book Title: Visheshavashyak Bhashya Part 07
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah
View full book text ________________
विशेषा०
॥१२४३ ॥
Jain Education Internation
जह सो पत्ताणुग्गहपरिणामाओ फलं सओ लहइ । तह गिण्हंतो वि फलं तदनुग्गहओ सओ लहइ ॥ ३२४४ ॥ गतार्था ॥ ३२४४ ॥
एवं परधनापहार्यपि स्वत एव वध-बन्धन- नरकादिकं पापफलं लभते, न परत इति दर्शयति-
विहरणपरिणामसिओ बज्झपच्चयाविक्खं । पावो पावं पावइ जं तचो से फलं होइ ॥ ३२४५ ॥ इयमयुक्तार्थमाया || ३२४५ ।।
अथ प्रकृतयोजनामाह
जैह सायत्तं दाणे परिणामाओ फलं तहेहावि । निययपरिणाम श्चिय सिद्धं जिण - सिद्धपूया ॥ ३२४६ ॥ प्रकटार्थमाया ।। ३२४६ ॥
अथ जिनादिपूजाप्रतिष्ठार्थं प्रमाणयन्नाह -
कैज्जा जिणाइपूया परिणामविसुद्धिहेऊओ निच्चं । दाणादउ व्व मग्गप्पभावणाओ य कहणं व ॥३२४७॥ कार्या नित्यं जिनादिपूजेति प्रतिज्ञा, स्वपरिणामविशुद्धिहेतुत्वादिति हेतु:, दानादिवदिति दृष्टान्तः । अथवा, कार्या नित्यमेव जिनादिपूजा, मोक्षमार्गप्रभावकत्वात्, धर्मकथनवदिति ॥ ३२४७ ॥
'कोप - प्रसादरहितत्वात्' इति परोक्तहेतोरनैकान्तिकतां दर्शयन्नाह-
hra - पसायरहियं पि दीसए फलदमण्ण-पाणाइं । कोव - प्पसायरहियं ति निष्फलं तो अणेगंतो ॥३२४८ ॥ पूर्वा सुबोधम् । ततः 'कोप- प्रसादरहितं वस्तु निष्फलम्' इत्यनेकान्तः, अन्न-पानादिभिर्व्यभिचारादिति ॥ ३२४८ ॥
१ यथा स पात्रानुग्रहपरिणामात् फलं स्वतो लभते । तथा गृहणन्नपि फलं तदनुग्रहतः स्वतो लभते ॥ ३२४४ ॥ २ हापि हरणपरिणामदूषितो वाह्यप्रत्ययापेक्षम्। पापः पापं प्राप्नोति यत् ततस्तस्य फलं भवति ॥ ३२४५ ॥
३ यथा स्वायत्तं दाने परिणामात् फलं तथेहापि । निजकपरिणामत एवं सिद्धं जिन सिद्धपूजायाः ॥ ३२४६ ॥ ४ कार्या जिनादिपूजा परिणामविशुद्धिहेतुतो नित्यम् । दानादय इव मार्गप्रभावनातश्च कथनमिव ॥ ३२४७ ॥ ९ कोप- प्रसादरहितमपि दृश्यते फलमन्नपानादि । कोप- प्रसादाहतमिति निष्फलं ततोऽनेकान्तः ॥
३२४८ ॥
For Personal and Private Use Only
बृहद्वृत्तिः ।
॥१२४३ ॥
ww.jainelibrary.org
Loading... Page Navigation 1 ... 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160