SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ विशेषा० ॥१२४३ ॥ Jain Education Internation जह सो पत्ताणुग्गहपरिणामाओ फलं सओ लहइ । तह गिण्हंतो वि फलं तदनुग्गहओ सओ लहइ ॥ ३२४४ ॥ गतार्था ॥ ३२४४ ॥ एवं परधनापहार्यपि स्वत एव वध-बन्धन- नरकादिकं पापफलं लभते, न परत इति दर्शयति- विहरणपरिणामसिओ बज्झपच्चयाविक्खं । पावो पावं पावइ जं तचो से फलं होइ ॥ ३२४५ ॥ इयमयुक्तार्थमाया || ३२४५ ।। अथ प्रकृतयोजनामाह जैह सायत्तं दाणे परिणामाओ फलं तहेहावि । निययपरिणाम श्चिय सिद्धं जिण - सिद्धपूया ॥ ३२४६ ॥ प्रकटार्थमाया ।। ३२४६ ॥ अथ जिनादिपूजाप्रतिष्ठार्थं प्रमाणयन्नाह - कैज्जा जिणाइपूया परिणामविसुद्धिहेऊओ निच्चं । दाणादउ व्व मग्गप्पभावणाओ य कहणं व ॥३२४७॥ कार्या नित्यं जिनादिपूजेति प्रतिज्ञा, स्वपरिणामविशुद्धिहेतुत्वादिति हेतु:, दानादिवदिति दृष्टान्तः । अथवा, कार्या नित्यमेव जिनादिपूजा, मोक्षमार्गप्रभावकत्वात्, धर्मकथनवदिति ॥ ३२४७ ॥ 'कोप - प्रसादरहितत्वात्' इति परोक्तहेतोरनैकान्तिकतां दर्शयन्नाह- hra - पसायरहियं पि दीसए फलदमण्ण-पाणाइं । कोव - प्पसायरहियं ति निष्फलं तो अणेगंतो ॥३२४८ ॥ पूर्वा सुबोधम् । ततः 'कोप- प्रसादरहितं वस्तु निष्फलम्' इत्यनेकान्तः, अन्न-पानादिभिर्व्यभिचारादिति ॥ ३२४८ ॥ १ यथा स पात्रानुग्रहपरिणामात् फलं स्वतो लभते । तथा गृहणन्नपि फलं तदनुग्रहतः स्वतो लभते ॥ ३२४४ ॥ २ हापि हरणपरिणामदूषितो वाह्यप्रत्ययापेक्षम्। पापः पापं प्राप्नोति यत् ततस्तस्य फलं भवति ॥ ३२४५ ॥ ३ यथा स्वायत्तं दाने परिणामात् फलं तथेहापि । निजकपरिणामत एवं सिद्धं जिन सिद्धपूजायाः ॥ ३२४६ ॥ ४ कार्या जिनादिपूजा परिणामविशुद्धिहेतुतो नित्यम् । दानादय इव मार्गप्रभावनातश्च कथनमिव ॥ ३२४७ ॥ ९ कोप- प्रसादरहितमपि दृश्यते फलमन्नपानादि । कोप- प्रसादाहतमिति निष्फलं ततोऽनेकान्तः ॥ ३२४८ ॥ For Personal and Private Use Only बृहद्वृत्तिः । ॥१२४३ ॥ ww.jainelibrary.org
SR No.600168
Book TitleVisheshavashyak Bhashya Part 07
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages160
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy