________________
विशेषा०
॥१२४३ ॥
Jain Education Internation
जह सो पत्ताणुग्गहपरिणामाओ फलं सओ लहइ । तह गिण्हंतो वि फलं तदनुग्गहओ सओ लहइ ॥ ३२४४ ॥ गतार्था ॥ ३२४४ ॥
एवं परधनापहार्यपि स्वत एव वध-बन्धन- नरकादिकं पापफलं लभते, न परत इति दर्शयति-
विहरणपरिणामसिओ बज्झपच्चयाविक्खं । पावो पावं पावइ जं तचो से फलं होइ ॥ ३२४५ ॥ इयमयुक्तार्थमाया || ३२४५ ।।
अथ प्रकृतयोजनामाह
जैह सायत्तं दाणे परिणामाओ फलं तहेहावि । निययपरिणाम श्चिय सिद्धं जिण - सिद्धपूया ॥ ३२४६ ॥ प्रकटार्थमाया ।। ३२४६ ॥
अथ जिनादिपूजाप्रतिष्ठार्थं प्रमाणयन्नाह -
कैज्जा जिणाइपूया परिणामविसुद्धिहेऊओ निच्चं । दाणादउ व्व मग्गप्पभावणाओ य कहणं व ॥३२४७॥ कार्या नित्यं जिनादिपूजेति प्रतिज्ञा, स्वपरिणामविशुद्धिहेतुत्वादिति हेतु:, दानादिवदिति दृष्टान्तः । अथवा, कार्या नित्यमेव जिनादिपूजा, मोक्षमार्गप्रभावकत्वात्, धर्मकथनवदिति ॥ ३२४७ ॥
'कोप - प्रसादरहितत्वात्' इति परोक्तहेतोरनैकान्तिकतां दर्शयन्नाह-
hra - पसायरहियं पि दीसए फलदमण्ण-पाणाइं । कोव - प्पसायरहियं ति निष्फलं तो अणेगंतो ॥३२४८ ॥ पूर्वा सुबोधम् । ततः 'कोप- प्रसादरहितं वस्तु निष्फलम्' इत्यनेकान्तः, अन्न-पानादिभिर्व्यभिचारादिति ॥ ३२४८ ॥
१ यथा स पात्रानुग्रहपरिणामात् फलं स्वतो लभते । तथा गृहणन्नपि फलं तदनुग्रहतः स्वतो लभते ॥ ३२४४ ॥ २ हापि हरणपरिणामदूषितो वाह्यप्रत्ययापेक्षम्। पापः पापं प्राप्नोति यत् ततस्तस्य फलं भवति ॥ ३२४५ ॥
३ यथा स्वायत्तं दाने परिणामात् फलं तथेहापि । निजकपरिणामत एवं सिद्धं जिन सिद्धपूजायाः ॥ ३२४६ ॥ ४ कार्या जिनादिपूजा परिणामविशुद्धिहेतुतो नित्यम् । दानादय इव मार्गप्रभावनातश्च कथनमिव ॥ ३२४७ ॥ ९ कोप- प्रसादरहितमपि दृश्यते फलमन्नपानादि । कोप- प्रसादाहतमिति निष्फलं ततोऽनेकान्तः ॥
३२४८ ॥
For Personal and Private Use Only
बृहद्वृत्तिः ।
॥१२४३ ॥
ww.jainelibrary.org