________________
विशेषा०
॥१२४४॥
Jain Educationa Intern
अपच, विरुद्धोऽप्ययं हेतुरिति दर्शयन्नाह-
वाइविहियं चि सव्वं जमणुग्गहोवघायाय । दीसइ तेण विरुद्धं फलमिह कोव - पसायाओ ॥ ३२४९॥ इहाकाशा म्नपान - पीयूष- विष चिन्तामण्य ऽन्धोपल-कल्पद्रुम-विषवृक्ष- गुड-नागर- हरीतकी मरीचाद्योपधादिकं सर्वमपि वस्तु कोप- प्रसादविरहितमेव यस्मादनुग्रहोपघातयोः प्रवर्तमानं दृश्यते, तेन तस्मादिह कोप- प्रसादतः सकाशात् फलमुच्यमानं विरुद्धमेव संलक्ष्यते; तथाहि - कोपादिरहिता देवाकाशादेर्व्रण उपघातः, पट्टकबन्धादेस्त्वनुग्रहः हितमितान्नपानादेरनुग्रहः, तस्माद् विपरीतात् पुनरुपघातः एवं पीयूष -विषादेरपि सकाशात् कोपादिविरहिता देव । नुग्रह-पघातौ दृश्येते । ततो विरुद्धोऽयं हेतुः, विपक्ष एव वृत्तिदर्शनादिति ।। ३२४९ ॥
अथ राजादीनां हरण-प्रदानहेतवः कोप- प्रसादा भवन्तीति प्रत्यक्षत एवं दृष्टमिति परस्य मतिभेवेत्ः ननु तदपि सर्वस्वाहरणं प्रदानं वा स्वपाप-पुण्यकृतमेव । यस्तु परः, स तत्र केवळं निमित्तमात्रमेवेति प्रागेव भणितमिति दर्शयन्नाह -
- प्याऊ हवेज कोवादओ मई तं पि । नणु सकयं चिय भणियं निमित्तमेत्तं परो नवरं|| ३२५० ॥ गतार्था ।। ३२५० ।।
अथवा, अपहरण-प्रदानादिकं स्वकृतं नेष्यते, तत्राह --
जैइवा न सकयहउं तं तो कोव प्पसाययं राया । सो सव्वसेवयाणं समाणफलदो कहं न भवे ? || ३२५१ ॥ पाठसिद्धा ।। ३२५१ ।।
अपि च,
सिइ य विसमफलदो विफलो य समाणसेवयाणं पि । भण्णइ य सुकयपुण्णो तो से रायप्पसाउ ति ॥३२५२॥
१ कोपादिविहितमेव सर्व यदनुग्रहो-पघातयोः । दृश्यत तेन विरुद्ध फलमिह कोप- प्रसादाभ्याम् ॥ ३२४९ ॥
२ हरण-प्रदानहेतवो भवेयुः कोपादयो मतिस्तदपि । ननु स्वकृतमेव भणितं निमित्तमात्रं परो नवरम् ॥ ३२५० ॥
३ यदिवा न स्वकृतहेतु तत् ततः कोप- प्रसादवान् राजा स सर्वसेवकानां समानफलदः कथं न भवेत् ? || ३२५१ ॥ ४ दृश्यते च विषमफलदो विफलञ्च समान सेवकानामपि । भण्यते च सुकृतपुण्यस्ततस्तस्य राजप्रसाद इति ॥ ३२५२ ॥
For Personal and Private Use Only
बृहद्द
॥१२४४॥
www.jainelibrary.org