SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ विशेषा० ॥१२४४॥ Jain Educationa Intern अपच, विरुद्धोऽप्ययं हेतुरिति दर्शयन्नाह- वाइविहियं चि सव्वं जमणुग्गहोवघायाय । दीसइ तेण विरुद्धं फलमिह कोव - पसायाओ ॥ ३२४९॥ इहाकाशा म्नपान - पीयूष- विष चिन्तामण्य ऽन्धोपल-कल्पद्रुम-विषवृक्ष- गुड-नागर- हरीतकी मरीचाद्योपधादिकं सर्वमपि वस्तु कोप- प्रसादविरहितमेव यस्मादनुग्रहोपघातयोः प्रवर्तमानं दृश्यते, तेन तस्मादिह कोप- प्रसादतः सकाशात् फलमुच्यमानं विरुद्धमेव संलक्ष्यते; तथाहि - कोपादिरहिता देवाकाशादेर्व्रण उपघातः, पट्टकबन्धादेस्त्वनुग्रहः हितमितान्नपानादेरनुग्रहः, तस्माद् विपरीतात् पुनरुपघातः एवं पीयूष -विषादेरपि सकाशात् कोपादिविरहिता देव । नुग्रह-पघातौ दृश्येते । ततो विरुद्धोऽयं हेतुः, विपक्ष एव वृत्तिदर्शनादिति ।। ३२४९ ॥ अथ राजादीनां हरण-प्रदानहेतवः कोप- प्रसादा भवन्तीति प्रत्यक्षत एवं दृष्टमिति परस्य मतिभेवेत्ः ननु तदपि सर्वस्वाहरणं प्रदानं वा स्वपाप-पुण्यकृतमेव । यस्तु परः, स तत्र केवळं निमित्तमात्रमेवेति प्रागेव भणितमिति दर्शयन्नाह - - प्याऊ हवेज कोवादओ मई तं पि । नणु सकयं चिय भणियं निमित्तमेत्तं परो नवरं|| ३२५० ॥ गतार्था ।। ३२५० ।। अथवा, अपहरण-प्रदानादिकं स्वकृतं नेष्यते, तत्राह -- जैइवा न सकयहउं तं तो कोव प्पसाययं राया । सो सव्वसेवयाणं समाणफलदो कहं न भवे ? || ३२५१ ॥ पाठसिद्धा ।। ३२५१ ।। अपि च, सिइ य विसमफलदो विफलो य समाणसेवयाणं पि । भण्णइ य सुकयपुण्णो तो से रायप्पसाउ ति ॥३२५२॥ १ कोपादिविहितमेव सर्व यदनुग्रहो-पघातयोः । दृश्यत तेन विरुद्ध फलमिह कोप- प्रसादाभ्याम् ॥ ३२४९ ॥ २ हरण-प्रदानहेतवो भवेयुः कोपादयो मतिस्तदपि । ननु स्वकृतमेव भणितं निमित्तमात्रं परो नवरम् ॥ ३२५० ॥ ३ यदिवा न स्वकृतहेतु तत् ततः कोप- प्रसादवान् राजा स सर्वसेवकानां समानफलदः कथं न भवेत् ? || ३२५१ ॥ ४ दृश्यते च विषमफलदो विफलञ्च समान सेवकानामपि । भण्यते च सुकृतपुण्यस्ततस्तस्य राजप्रसाद इति ॥ ३२५२ ॥ For Personal and Private Use Only बृहद्द ॥१२४४॥ www.jainelibrary.org
SR No.600168
Book TitleVisheshavashyak Bhashya Part 07
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages160
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy