SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ विशेषा० वृहद्वीतः। ॥१२४५|| समानसेवकानामपि विषमफलदः केषाश्चिद् विफलश्च दृश्यते राजा । ततो ज्ञायते-स्वकृतपुण्य-पापकृतमेवेदं सर्वमपि वैचित्र्यम् , राजादिस्तु तत्र निमित्तमात्रमेवेति । अपरं च, लोकेऽपि भण्यते लोकेऽप्येवं वक्तारो भवन्ति- 'सुकृतपुण्यः स देवदत्तादिः 'तो से ति' ततः 'से' तस्यैव राजप्रसादो जातः' इति । तत एतमादिलोकोक्तेश्च स्वकृतपुण्य-पापानुमान प्रवर्तत इति ॥ ३२५२ ॥ अपि च, कोवप्पसायहेउं च जं फलं नहि तदत्थमारंभो । न परप्पसायणत्थं किन्तु निययप्पसायत्थं ॥ ३२५३ ॥ कोप-प्रसाद हेतुकं च यत् किमपि फलं तदथों नैवायमस्माकमर्हदादिनमस्कारपूजारम्भः, नापि परप्रसादनार्थम् , किन्तु निजकचित्तस्य यः प्रसादः प्रसत्तिरहंदादिगुणबहुमानेन शुभरूपता तदर्थो-ऽयमारम्भ इति ॥ ३२५३ ॥ परप्रसादनार्थ नारम्भ इत्याहधेम्मा-ऽधम्मान परप्पसाय-कोवाणुवत्तिणो जम्हा । तो न परो त्ति पसण्णो धम्मो कुविउत्ति वाऽधम्मो ॥३२५४॥ धर्मार्थो ह्ययमारम्भः। धर्मा-ऽधौं च यस्माद् न परप्रसाद-कोपानुवर्तिनी, किं तर्हि ?, जीवगतशुभा-ऽऽशुभपरिणामानुयायिनौ । ततः 'परः प्रसन्नः' इत्येतावता न धर्मः, नापि 'परः कुपितः' इत्येतावन्मात्रेणाधर्मः, किन्तु निजशुभा-ऽशुभपरिणामवशाद् धर्मा-धो । तत्र च शुभा-ऽशुभ-परिणामस्यालम्बनमहदादादयो नमस्क्रियमाणाः संपद्यन्ते । शुभपरिणामाच्च धर्मः । तस्माच्चार्थकामादयः, स्वर्गा-ऽपवर्गों च भवतः । इति संपद्यत एवाईनमस्कारस्य यथोक्तं फलमितीह तात्पर्यमिति ॥ ३२५४ ॥ यदि परप्रसाद कोपानुवर्तिनौ धर्मा-धर्मों स्याताम् , ततः को दोषो भवेत् ? इत्याह-- तैस्साहणसुण्णस्स वि जइवा धम्मो परप्पसायाओ । तो जो जस्स पसन्नो स तस्स दिज्जा जगद्धम्म॥३२५५॥ १ कोपप्रसादहेतु च यत् फलं नहि तदर्थ आरम्भः । न परप्रसादनार्थ किन्तु निजकप्रसादार्थम् ॥ ३२५३ ॥ २ धर्मा-ऽधौं न परप्रसाद-कोपानुवर्तिनौ यस्मात् । ततो न पर इति प्रसन्नो धर्मः कुपित इति वाऽधर्मः ॥ ३२५४ ॥ ३ तत्साधनशून्यस्यापि यदिवा धर्मः परप्रसादात् । ततो यो यस्य प्रसन्नः स तस्य दद्याज्जगद्धर्मम् ॥ ३२५५ ॥ ॥१२४५॥ Jan Edo Internat For Personal and Price Use Only TOPlww.jainelibrary.org
SR No.600168
Book TitleVisheshavashyak Bhashya Part 07
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages160
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy