________________
विशेषा०
॥१२४६॥
Jain Educationa Interna
PppppRK
कुंविओ हरेज्ज सव्वं दिज्जा धम्मं व तहय पावं ति । अकयागम- कयनासा मोक्खगयाणं पि चापडणं ।। ३२५६ ॥
व्याख्या - वाशब्दः मस्तावनायाम्, सा च कृतैव । तस्य धर्मस्य दया दान - प्रशम- ब्रह्मचर्याऽर्हदादिपूजादीनि साधनानि, तैः शून्यस्यापि यदि धर्मः परमसादमात्रादेवेष्यते, ततस्तर्हि य ईश्वरादिर्यस्य देवदत्तादेः प्रसन्नः स ईश्वरादिर्जगतोऽपि संबन्धिनं धर्ममपहृत्य तस्येवैकस्य देवदत्तादेः सर्वे दद्यात् तथा, कुपितः स एव तस्य देवदत्तादेः संबन्धिनं सर्व धर्ममपहरेत्, अधर्म वा सर्वमपि प्रयच्छेत् । तथा च सत्यकृतागम-कृतनाशौ प्राप्नुतः, एकस्याकृतयोरपि धर्मा-धर्मयोरागमात् अन्येषां तु स्वयं कृतयोरपि तयोर्नाशादिति । मोक्षगतानामपि च सिद्धानामेवं पतनं स्यात्, तदीयपूर्वसुकृतस्यान्यत्र संचरणात्, अन्यदीयाधर्मस्य च तेषु प्रक्षेपादिति ।। ३२५५ ।। ३२५६ ।।
किश्च परकीयकोप- प्रसादाभावेऽपि धर्मा-धर्मौ तवापि प्रसिद्धौ । कथमित्याह-
जैइ वीराग-दोसं मुणिमक्कोसिज्ज कोइ दुट्ठप्पा | कोव - प्पसायरहिओ मुणित्ति किं तस्स नाधम्मो ? || ३२५७॥ सवओ तस्साधम्मो जइ वंदंतस्स तो धुवं धम्मो । कोवप्पसायरहिए तह जिण - सिद्धे वि को दोसो ? ॥३२५८॥
व्याख्या - वीतावपगतौ राग-द्वेषौ यस्य तं वीतराग-द्वेषं मुनिं यदि दुष्टात्मा कश्चिदाक्रोशेत्, तदा 'वीतराग-द्वेषत्वात् कोपप्रसादरहितः स मुनिः' इत्येतावन्मात्रेण किं तस्याकोष्टुर्नाधर्मः स्यात् ? - ननु स्यादेवासौ, सकलशास्त्र लोकमतीतत्वादिति । ततश्च 'सव चि' मुनिं शपमानस्य तस्याक्रोष्टुर्यद्यधर्मोऽभ्युपगतस्त्वया, ततस्तर्ह्यन्यस्य कस्यापि शुभपरिणामस्य तमेव मुनिं वन्दमानस्य ध्रुवं निश्चितं धर्मोsor एव स्वपरिणाममात्र निबन्धनत्वस्येहापि समानत्वादिति । यदि नामैवं ततः प्रकृते किम् ? इत्याह- तथा तेनैवोक्तप्रकारेण कोप- प्रसादरहिते जिने सिद्धे च नमस्कर्तुर्निजशुभपरिणामवशाद् यथोक्तफलप्राप्तौ को दोषः १ न कश्चिदिति । । ३२५७|| ३२५८ ॥ दृष्टान्तान्तरेणाप्यईदादिभ्यः फलप्राप्तिं समर्थयन्नाह -
१ कुपितो हरेत् सर्व दद्याद् धर्ममिव तथा च पापमिति । अकृतागमकृतनाशौ मोक्षगतानामपि चापतनम् ॥ ३२५६ ॥ २ यदि वीतराग-द्वेषं मुनिमाक्रोशेत् कोऽपि दुष्टात्मा । कोप प्रसादराहतो मुनिरिति किं तस्य नाधर्मः १ ॥ ३२५७ ॥ शपमानस्य तस्याधर्मो यदि वन्दमानस्य ततो ध्रुव धर्मः । कोप- प्रसादरहितयोर्जिन सिद्धयोरपि को दोषः ? ॥ ३२५८ ॥
For Personal and Private Use Only
बृहद्वृत्तिः ।
१।१२४६ ॥
www.jainelibrary.org