Book Title: Visheshavashyak Bhashya Part 07
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah

View full book text
Previous | Next

Page 53
________________ विशेषा० ॥१२५९॥ Jain Education Inte परिग्गहम्मिविधम्मो निययपरिणामसुद्धीओ । अपरिग्गहे त्रिजइ सा को नाम परिग्गहग्गा हो ? || ३२७४|| किंच पर हिययनियया मेत्ती भूएहिं संपरिग्गहिआ । हिंसासंकष्पो वा जं धम्माधम्महेउ ति ||३२७५|| एवं जिणाइपूया सद्धा संवेगसुद्धिहेऊओ । अपरिग्गहा वि धम्माय होइ सीलव्वयाई व ॥३२७६ ॥ तिस्रोऽपि व्यक्तार्थाः || ३२७४ || ३२७५ || ३२७६ ॥ अथ 'विमूर्तिभावात्' इत्यस्य हेतोर्निरासार्थमाह जं चिय मुत्तिविउत्ता मुत्ता गुणरासओ विसेसेणं । तेणं चिय ते पुज्जा नाणाइतियं व मोक्खत्थं ॥३२७७॥ यस्मादेव मूर्तिवियुक्ता अमूर्त मुक्ताः सिद्धास्तेनैव ते शरीरसंबन्धजनितसकलक्लेशविमुक्तत्वाद् गुणराशयः सन्तो विशेषेण मोक्षार्थं पूज्याः, ज्ञानादित्रिकवदिति ॥३२७७॥ अपि च, मुत्तिमओ विन मुक्ती इज्जइ किन्तु जे गुणा तस्स । ते मुत्तिविउत्तश्चिय नणु सिद्धगुणा विसेसेणं || ३२७८॥ मूर्तिमतोऽपि संबन्धिनी मूर्तिर्न पूज्यते, किन्तु गुणाः, ते च मूर्तिवियुक्ता एवामूर्ती एव । ततश्च 'न पूज्याः सिद्धाः, अमूर्तत्वात्, नभोवत्' इति वदुक्तममाणे विरुद्धाव्यभिचारित्वाद् विरुद्धो हेतु:, तथा ह्येतदपि शक्यते वक्तुम् - पूज्याः सिद्धाः, अमूर्तत्वात् मूर्तसाधुसंबन्ध्यमूर्तज्ञानादिगुणवदिति । अथ सिद्धगुणा अमूर्ता न भवन्तीति चेदित्याह - ननु सिद्धगुणा विशेषेणैवामूर्तः मूर्तसाधुगुणा हि ज्ञानादयो मूर्तादव्यतिरिक्तत्वात् कथश्चिद् मूर्ता अपि शक्यन्ते वक्तुम्; सिद्धगुगास्तु नैवम्, ततो विशेषेण तेऽमूर्ती एव इति न तेषां पूजाविरोध इति ।। ३२७८ ॥ १ दानमपरिप्रदेऽपि धर्मो निजकपरिणामशुद्धेः । अपरिग्रहेऽपि यदि सा को नाम परिग्रहः १ || ३२७४ || किञ्च परहृदयनियता मैत्री भूतैः संपरिगृहीता । हिंसासंकल्पो वा यद् धर्माऽधर्महेतू इति ॥ ३२७५ ।। एवं जिनादिपूजा श्रद्धासंवेगशुद्धिहेतुभ्यः । अपरिग्रहापि धर्माय भवति शीलत्रतादिवि || ३२७६ || २ यदेव मूर्तिवियुक्ता मुक्ता गुणराशयो विशेषण । तेनैव ते पूज्या ज्ञानादित्रिकमिव मोक्षार्थम् || ३२७७॥ ३ मूर्तिमतांऽपि न मूर्तिः पूज्यते किन्तु ये गुणास्तस्य । ते मूर्तिवियुक्ता एव ननु सिद्धगुणा विशेषेण ।। ३२७८ ।। For Personal and Private Use Only बृहद्वृत्तिः । ।। १२५१।। w.jainelibrary.org

Loading...

Page Navigation
1 ... 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160