Book Title: Visheshavashyak Bhashya Part 07
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah

View full book text
Previous | Next

Page 51
________________ विशेषा. बृहद्वृत्तिः ॥१२४९॥ या परोवयाराभावे वि सिवाय जिणवराईणं । परिणामसुद्धिहउं सुभकिरियाओ य बंभं व ॥३२६॥ शिवाय मोक्षार्थ भवति पूजा, परोपकाराभावेऽपि पश्चानामपि जिनवरादीनामिति साध्यम्, पूजकपरिणामशुद्धिहेतुत्वात , तन्नमस्कारक्रियायाश्च ज्ञानादिगुणविषयबहुपानत्वेन निरवद्यत्वेन च शुभत्वात् , ब्रह्मचर्यादिवदिति ॥३२६७।। अथ सुप्रसिद्धदृष्टान्तोपदर्शनेनापि जिनादिपूजा परोपकाराभावेऽपि शिवायेति समर्थयन्नाह - परहिययगया मेत्ती करेइ भूयाण कमुवयारं सा । अवयारं दूरस्थो कं वा हिंसाइसंकप्पो ? ॥३२६८॥ धम्माधम्मनिमित्तं तहावि तहवेह निरुवगारो वि । पूयासुहसंकप्पो धम्मनिमित्तं जिणाईणं ॥३२६९॥ परहृदयगता साधुहृदयस्थिता सर्वभूतेषु या मैत्री सा तेषां पृथिव्यादिभूतानां कमुपकारं करोति ? न कश्चित् , तथा, कं | वा देवदत्तादिहृदयगतो दूरस्थहरिणादिभूतग्रामविषयो दूरस्थहरिणाद्यपेक्षया दूरस्थो हिंसा स्तेयादिसंकल्पोऽपकारं कुर्यात् ?-न कश्चित् । तथापि मैत्री हिंसादिसंकल्पश्च भूतानामुपकारा ऽपकारविरहेऽपि द्वावपि यथासंख्यं धर्मा-ऽधमनिमित्तं भवत एव । तथा चैत्र चोक्तमका | रेण निरुपकारोऽपि जिनादीनामुपकारमकुर्वन्नपि भूतानां साधुगतमैत्रीसंकल्पवन्जिनादीनां पूजाशुभसंकल्पः पूजकस्य धर्मनिमित्तं भवतीति ॥ ३२६८ ॥ ३२६९ ।। आह-ननु यथा दानं साध्वादीनामुपकारं करोति, नैवं जिनादीनां नमस्कारपूजा, तत् कथमसौ धर्मनिमित्तं भवति ? इत्याशङ्कयाह दाणे वि पगणुग्गहलक्खणसकप्पमत्तआ चव । फलामह न उ पच्छा तकओवगारा-ऽवगाराओ ॥३२७०॥ इहरोव उत्तभत्ताजिन्नाइ वहम्मि दक्खिणेयस्स । दिन्तस्स वहावत्ती तेणादाणप्पसंगोऽयं ॥३२७१॥ १ पूजा परोपकाराभावेऽपि शिवाय जिनवरादीनाम् । परिणामशुद्धिहे तो: शुभ क्रयायाश्च ब्रह्मत्र ॥ ३२६७ ।। २परहृदयगता मैत्री करोति भूतानां कम्पकारं सा | अपकारं दूरस्थ: कं वा हिंसादिसंकल्पः । ।। ३२६८ ।। धर्माधर्मनिमित्तं तथापि तथावह निरुपकारोऽपि । पूजाशुभसंकल्पो धर्मतिमित्तं जिनादीनाम् ।। ३२६९ ।। ३ दानेऽपि परानुपहलक्षणसंकल्पमात्रतश्चैव । फलमिह न तु पश्चात् तत्कृतोपकारा-ऽपकाराभ्याम् ।। ३२७० ।। इतरथोपयुक्तभक्ताजीर्णादिना वधे दाक्षिणेयस्य । ददतो वधापत्तिस्तेनादानप्रसङ्गोऽयम् ॥ ३२७१ ॥ ॥१२४९॥ १५७ Jan Education Inteloo For Personal and Use Only +Olww.jainelibrary.org

Loading...

Page Navigation
1 ... 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160