Book Title: Visheshavashyak Bhashya Part 07
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah
View full book text ________________
विशेषा. ॥१२२८॥
आगमदव्वायरिओ आयावियाणाउ अणुवउत्तो । नोआगमओ जाणय-भव्यसरीराइरित्तोऽयं ॥ ३१९१ ॥ भविओ बद्धाऊ अभिमुहो य मूलाईनिम्मिओ वावि । अहवा दव्वब्भूओ दव्वनिमित्तायरणओवा ॥३१९२॥
व्याख्या- ज्ञशरीर-भव्यशरीरव्यतिरिक्तस्त्वाचार्योऽयम् । कः ? इत्याह- 'भविओ इत्यादि' एकभविको बद्धायुष्कोभिमुखनाम-गोत्रश्चेत्यर्थः; 'मूलाईनिम्मिओ वावि ति' तथा, मूलगुणनिर्मित उत्तरगुणनिर्मितश्च तद्व्यतिरिक्तो द्रव्याचार्यो मन्तव्यः । तत्र मूलगुणनिर्मित आचार्यशरीरनिर्वर्तनयोग्यानि द्रव्याणि, उत्तरगुणनिर्मितस्तु तान्येव तदाकारपरिणतानीति । अथवा, द्रव्यभूतोप्रधान आचार्यस्तद्वयतिरिक्तो द्रव्याचार्यः प्रतिपाद्यते । यो वा द्रव्यानिमित्तेनाचरति चेष्टते स द्रव्यनिमित्ताचरणाद् द्रव्याचार्यः । स च लौकिको लौकिकमार्गे शिल्पशास्त्रादिविज्ञेयः, यः शिल्पानि निमित्तादिशास्त्राणि च ग्राहयति स इहोपचारतः शिल्पशास्त्रादिरुक्तः । अन्ये विमं शिल्पशास्त्राचार्य लौकिकं भावाचार्य व्याचक्षते । शेष सुगममिति ॥ ३१९१ ॥३१९२ ॥
'पंचविहं' इत्यादिना लोकोत्तरो भावाचार्य उक्तः, तत्स्वरूपव्याख्यानार्थमाहओं मजायावयणो चरणं चारों त्ति तीए आयारो। सो होइ नाण-दसण-चरित्त-तव-वीरियवियप्पो ॥३१९३॥ तस्सायरण-पभासण-देसणओ देसिया विमोक्खत्थं । जे ते भावायरिया भावायारोवउत्ता य ॥ ३१९४ ॥ अहवायरंति जं सयमायारेंति व जमायरिजंति । मज्जाययाभिगम्मति जमुत्तं तेणमायरिआ ॥ ३१९५ ॥
पाठसिद्धा एव, नवरं 'तीए ति' तया मर्यादया चरणमाचारः । 'तस्सेत्यादि' तस्य पञ्चविधस्याचारस्य स्वयमाचरणतः, परेषां च प्रभाषणतः, तथा, घिनेयानां वस्तुमत्युपेक्षणादिक्रियाविधेर्दर्शनतो ये परात्मनो मोक्षार्थ 'देसिय त्ति' देशितारस्ते भावाचारोपयुक्तत्वाद् भावाचायों इति । अथवा, स्वयं यस्मादाचरन्ति सदनुष्ठानम् , आचरयन्ति चान्यैः, अथवा, आचर्यन्ते
१ आगमद्रव्याचार्य आचारविज्ञानादनुपयुक्तः । नोआगमतो ज्ञायक-भव्यशरीरातिरिक्तोऽयम् ॥ ३॥९॥
भविको बद्धायुरभिमुखश्च मूलादिनिर्मितो वापि । अथवा द्रव्यभूतो व्यनिमित्ताचरणतो वा ॥ ३१९२ ॥ २ा मर्यादावचनश्चरणं चार इति तयाऽऽचारः । स भवति ज्ञान-दर्शन-चारित्र-तपो-वीर्यविकल्पः ॥ ३१९३ ॥ तस्याचरण-प्रभाषण-देशनतो देशितारो विमोक्षार्थम् । ये ते भावाचार्या भावाचारोपयुक्तान ॥ ३१९४ ॥ अथवाचरन्ति यत् स्वयमारयन्ति वा यदाचर्यन्ते । मर्यादयाऽभिमन्यन्ते यदुक्तं तेनाचार्याः ॥ ३३९५ ॥
॥१२२८॥
Jan Education Inter
For Personal and Price Use Only
Loading... Page Navigation 1 ... 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160