Book Title: Visheshavashyak Bhashya Part 07
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah
View full book text ________________
विशेषा०
॥१२३२॥
Jain Educationa Inter
उस भाईणमणंतर सिद्धाणं जिणाइयाणं च । वित्थरओ पंचविहो नवि संखेवो न वित्थारो ॥ ३२०४ ॥ गतार्थे || ३२०३ || ३२०४ ॥
अथ प्रसिद्धिविवरणमाह
जैइवि जइग्गहणाओ होइ कथं गहणमरुहयाईणं । तह वि न तग्गुणपूया जइगुणसामण्णपूयाओ ॥३२०५॥ परिणामसुद्धिऊं व पयत्तो साय बज्झवत्थूओ । पायं गुणाहिआओ जा सा न तदूणगुणलब्भा ||३२०६|| जह मणुयाइगहणे होइ कथं गहणमरुहयाईणं । न य तव्विसेसबुद्धी तह जइसामण्णगहणम्मि || ३२०७॥ जइ एवं वित्थरओ जुत्तो तदणंतगुणविहाणाओ । भण्णइ तदसझमओ पंचविहो हेउभेयाओ ॥ ३२०८ ॥ मग्गोवएसणाई सोऽभिहिओ तप्पभेयओ भेओ । जह लावगाइभेओ दिट्ठो लवणाइकिरिआओ || ३२०९ ॥
एता अपि गतार्था एव, नवरं 'तह जईत्यादि' तथा तैनेव प्रकारेण यतेः साधोः सामान्यं तद्ग्रहणे सति नार्हदादिविशेषवती बुद्धिरुत्पद्यत इति । ' तदणंतगुणेत्यादि तेषामईदादीनां येऽनन्ता गुणाः प्रत्येकं क्षेत्र काल-जाति-गोत्र प्रमाणाऽऽकृति वयः संयमादिविशेषरूपा उपाधयस्तैः कृत्वा विधानाद् नमस्कारस्य करणादिति । 'जह लावगाईत्यादि' यथा लावक प्लावक पाचक-पाठकयाचकादीनां वन-वन- पचन-पठन- याचनादिक्रियातो भेदो दृष्टः ॥ इति गाथासप्तकार्थः ।। ३२०५ - ३२०९ ।।
अथ क्रमद्वारविचारमाह-
१ ऋषभादीनामनन्तर सिद्धादीनां जिनादिकानां च विस्तरतः पञ्चविधो नापि संक्षेपो न विस्तारः ॥ ३२०४ ॥ २ यद्यपि यतिग्रहणाद् भवति कृतं ग्रहणमर्हदादीनाम् । तथापि न तद्गुणपूजा यतिगुणसामान्यपूजातः ॥ ३२०५ ॥ परिणामशुद्धिहेतोर्वा प्रयत्नः सा च बाह्यवस्तुनः । प्रायो गुणाधिकाद् या सा न तदूनगुणलभ्या ॥ ३२०६ ॥ यथा मनुजादिग्रहणे भवति कृतं ग्रहणमर्हदादीनाम् । न च तद्विशेषवुद्धिस्तथा यतिसामान्यग्रहणे ॥ ३२०७ ॥ यद्येवं विस्तरतो युक्तस्तदनन्तगुणविधानात् । भण्यते तदसाध्यमतः पञ्चविधो हेतुभेदात् ॥ ३२०८ ॥ मार्गेौपदेशनादिः सोऽभिहितस्तत्प्रभेदतो भेदः । यथा लावकादिभेदो दृष्टो लवनादिक्रियातः ॥ ३२०९ ॥
For Personal and Private Use Only
बृहद्वृत्तिः ।
॥१२३२॥
www.jainelibrary.org
Loading... Page Navigation 1 ... 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160