Book Title: Visheshavashyak Bhashya Part 07
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah

View full book text
Previous | Next

Page 39
________________ विशेषा० ॥१२३७॥ इहलोए अत्थ-कामा आरोग्गं अभिरई य निप्फत्ती । सिद्धी य सग्ग-सुकुलपज्जायाई य परलोए ॥३२२३॥ इहलोके नमस्कारादर्थ-कामौ भवतः, आरोग्यं निरुजत्वमुपजायते । एते चार्थादयः शुभविपाकिनोऽस्माद् भवन्ति तथा चाह- आभिमुख्येन रतिरभिरतिः, सा चेहलोकेऽप्यर्थादिभ्यो भवति, परलोकविषया तु तेभ्य एव, शुभानुबन्धित्वात् । निष्पत्तिः 'पुण्यस्य' इति गम्यते; अथवा, 'अभिरतेश्च निष्पत्तिः' इत्येकवाक्यतैव । तथा, सिद्धिश्च मुक्तिश्च, स्वर्गः, सुकुलमत्ययादिश्च परलोके इत्यस्यामुष्मिकफलमिति ॥ ३२२३ ॥ अथात्र द्विविधेऽपि फले पूर्वोपक्षिप्तान् दृष्टान्तानाह इहलोगम्मि तिदंडी सा दिव्वं माउलुंगवणमेव । परलोए चंडपिंगल इंडियजक्खो य दिटुंता ॥ ३२२४ ॥ इयं सकथानकभावार्था मूलावश्यकटीकातोऽवसेया ॥ इति नियुक्तिगाथार्थः ॥ ३२२४ ॥ अथ भाष्यकारः प्रयोजन-फलयोर्विवरणमाहसैयओवओगकिरियागुणलाभो तप्पओयणमिहेव । कालंतरनिप्फत्ति फलमिह-परलोग-मुक्खेसु ॥३२२५॥ कम्मक्खओऽणुसमयं तल्लाभे चेव तदुवओगाओ। सव्वत्थेसु य मंगलमविग्घहेऊ नमोकारो ॥ ३२२६ ॥ व्याख्या- तस्य नमस्कारस्य प्रयोजनं तत्प्रयोजनमिहवेहलोक एव । किमिति । अत्रोच्यते- तद्विषयसततोपयोगक्रियया यः कर्मक्षय-क्षयोपशमादिगुणस्य लाभः। फलं तु नमस्कारस्य 'कालंतरनिप्फत्ति ति' कालान्तरे निष्पत्तिर्यस्य तत् कालान्तरनिष्पत्ति कालान्तरभावीत्यर्थः। तच्च ‘इह त्ति' इहलोकेऽर्थ-कामादिकम् , 'परलोए त्ति' परलोके स्वर्गादिकम् , मोक्षे तु जरा-मरणाभावादिकमिति । तदेवं सामान्यतः प्रयोजनं फलं चोपदर्शितम् । अथ प्रयोजनं विशेषतो दर्शयति- 'कम्मेत्यादि' 'तल्लाभे चेव त्ति' तस्य नमस्कारस्य लाभकाल एव तदुपयोगाद् नमस्कारोपयोगादनुसमयं कर्मक्षयो भवति तथा, सर्वार्थेषु च सर्वकार्येषु प्रवृत्तानां इहलोकेऽर्थ-कामावारोग्यमभिरतिश्च निष्पत्तिः । सिद्धिश्च स्वर्ग-सुकुलपर्यायादिश्च परलोके ॥ ३२२३ ॥ २ इहलोके निदण्डी सा दिव्यं मातुलुङ्गवनमेव । परलोके चण्डपिङ्गलो हुण्डिकयक्षश्च दृष्टान्तौ ॥ ३२२४ ॥ ३ सततोपयोगक्रियागुणलाभस्तत्प्रयोजनमिहैव । कालान्तरनिष्पत्ति फलमिह-परलोक-मोक्षेषु ॥ ३२२५ ॥ कर्मक्षयोऽनुसमयं तलाम एव तदुपयोगात् । सर्वार्थेषु च मङ्गलमविघ्नहेतुर्नमस्कारः ॥ ३२२६ ॥ २॥१२३७॥ For Personal and Use Only

Loading...

Page Navigation
1 ... 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160