Book Title: Visheshavashyak Bhashya Part 07
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah
View full book text ________________
विशेषा०
॥१२४०॥
Jain Educator Internations
भाइ होज देयं न तदत्थो पूयणप्पयत्तोऽयं । तंपि सकओदयं चिय बज्झनिमित्तं परो नवरं ॥ ३२३३ ॥
शाल्योदनादिरूपं भक्तादिकं परस्मै देयं भवेत्, स्थूलपुद्गलस्कन्धमयत्वात्, घटादिवत् । केवलं तदर्थो भक्ताद्यर्थोऽयं पूजनप्रयत्नो न भवति, किन्तु मोक्षार्थः । किञ्च तदपि भक्तादिकं स्वकृतात् कर्मण उदय उत्पत्तिर्यस्य तत् स्वकृतोदयं स्वकृतकर्मजनितमेवेत्यर्थः । यस्तु परः कश्चिद् दाता दृश्यते स केवलं बाह्यनिमित्तमात्रमेव । निश्चयतस्तु बाह्यो न कोऽपि कस्यापि दाता अपहर्ता चेति ।। ३२३३ ॥
एतदेव समर्थयन्नाह -
कैम्मं सुहाइहेऊ बज्झयरं कारणं जया देहो । सद्दाइ बज्झतरयं जइ दायारे कहा का णु ? || ३२३४ || तम्हा सकारणं चिय सुहाइ बज्झं निमित्तमेत्तायं । को कस्स देइ हरइ व निच्छयओ का कहा सिद्धे ?|| ३२३५ ॥
व्याख्या - यदि हन्त ! सुख-दुःखानामन्तरङ्गं कर्मैव हेतुः, देहस्तु यदा तेषां बाह्यतरं कारणम्, शब्द-रूपादिकं तु शुभाशुभम बाह्यतरं कारणम्, तदाऽतिवाह्यतरादपि परभूते दातरि कात्र किल कारणत्वकथा ? इति । तस्मात् स्वमात्मीयं कर्मैव कारणं यस्य तत् स्वकारणमेव सुखादि, बाह्यं तु देह-शब्द-रूपादिकं निमित्तमात्रकमेव । ततो निश्चयतः कः कस्मै ददाति, अपहरति वा ? न कश्चिदित्यर्थः । तथा च सति क्षीणराग-द्वेषे सिद्धे का नमस्कार फलदातृत्वकथा ? इति ।। ३२३४ ।। ३२३५ ॥
अत्र परप्रेर्ये परिहारं चाह
जैइ सव्वं सकयं चिय न दाण -हरणाइफलमिहावन्नं । नणु जत्तो च्चिय सकयं तत्तो च्चिय तप्फलं जुत्तं ॥३२३६॥ दाणाइपराणुग्गहपरिणामविसेसओ सओ चेव । पुण्णं हरणाइ- परोवधाय परिणामओ पावं ॥ ३२३७ ॥
१ भक्तादि भवेद् देयं न तदर्थः पूजनप्रयत्नोऽयम् । तदपि स्वकृतोदयमेव बाह्यनिमित्तं परो नवरम् ॥ ३२३३ ॥
२ कर्म सुखादिहेतुर्बाह्यतरं कारणं यदा देहः । शब्दादि बाह्यतरकं यदि दातरि कथा का नु ? ॥ ३२३४ ॥
तस्मात् स्वकारणमेव सुखादि बाह्यं निमित्तमात्रकम् । कः कस्य ददाति हरति वा निश्रयतः का कथा सिद्धे ? ॥ ३२३५ ॥ ३ यदि सर्व स्वकृतमेव न दान- हरणादिफलमिहापश्नम् । ननु युक्त एव स्वकृतं तत एव तत्फलं युक्तम् ॥ ३२३६ ॥ दानादिपरानुग्रहपरिणाम विशेषतः स्वत एव पुण्यं हरणादि परोपघातपरिणामतः पापम् ॥ ३२३७ ॥
For Personal and Private Use Only
बृहद्वृत्तिः ।
॥१२४०॥
www.jainelibrary.org
Loading... Page Navigation 1 ... 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160