Book Title: Visheshavashyak Bhashya Part 07
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah

View full book text
Previous | Next

Page 37
________________ ॥१२३५॥ अथवा मतिः- स जिनो भगवानाचार्य एव तेषां गणधराणामाचारप्रवर्तकत्वमाश्रित्येति भावः। ततश्चैवं सति में भवतामाचार्यादिरेव सर्वसाधूनां गणधरादीनां क्रमः प्रसक्तः प्राप्त इति ॥ ३२१६ ॥ बृहद्वत्तिः। अत्र मूरिरुत्तरमाहपंढमोवएसगहणं तं चारुहओ न सेसएहितो । गुरवो वि तदुवइहस्स चेव अणुभासया नवरं ॥३२१७॥ अरहंत-गुरू-वज्झायभावओ तस्स गणहराणं पि । जुत्तो तयाइउ च्चिय न गुरु त्ति तओ जिणो न भवे ॥३२१८॥ स जिणो जिणाइसयओसो चेव गुरू गुरूवएसाओ। करणाइविणयणाओ सो चेव मओ उवज्झाओ॥३२१९॥ व्याख्या- इह यद्यप्याचार्यादयोऽप्यहंदादीनुपदिशन्ति तथापि यत प्रथममुपदेशग्रहणं गणधराणां तदधिकृत्योच्यते । तच्चाईत एव सकाशात् , न शेषेभ्य आचार्यो-पाध्यायादिभ्यः । येऽपि गुरव आचार्यादयोऽहंदादीनुपदिशन्ति तेऽपि तदुपदिष्टस्याईदुपदिष्टस्यैव केवलमनुभाषका न पुनः स्वातन्त्र्येण देशका इति । अथवा, यद्यप्याचार्याधुपदेशेनाईन्तो ज्ञायन्त इत्यभ्युपगम्यते, तथाप्यईदादिरेव क्रमः। कुत इत्याह- 'अरहंतेत्यादि' गणधराणाम् , अपिशब्दाच्छेषाचार्यादीनामपि तदादिरईदादिरेव क्रमो युक्तः। कुतः ? इत्याह- तस्याईत एवाईद्गुरूपाध्यायभावतः। स एव हि महावीरादिभगवानष्टमहापातिहार्याधतिशययोगादईन् , स एव तत्त्वोपदेशादिभ्यो गुरुराचार्यः, स एव चेन्द्रिय-कषाय-योगादिविनयनादुपाध्यायः । ततश्चाचार्यादिक्रमेऽपि परेणापाद्यमाने सामादईदादिरेव क्रमः संपद्यत इति भावः । न चायं गुरुराचार्य इत्यतो जिनोऽईन् न भवेत् , किन्तु भवेदेव, जिनातिशययोगादिति ।। एतदेवाह- 'स जिणो इत्यादि गतार्था ।। ३२१७ ॥ ३२१८ ।। ३२१९ ॥ अथ यदुक्तम्- "जं च जिणाण वि पुज्जा सिद्धा' इत्यादि, तत्राहजैइ सिद्धनमोकार छउमत्थो कुणइ न य तदाईओ। तं पइ तया न दोसो न हि सो तकालमरुहंतो ॥३२२०॥ प्रथमोपदेशग्रहणं तच्चाहतो न शेषकेभ्यः । गुरवोऽपि सदुपदिष्टस्यैवानुभाषका नवरम् ॥ ३२१७॥ भहंद्-गुरू-पाध्यायभावतस्तस्य गणधराणामपि । युक्तस्तदादिक एव न गुरुरिति सको जिनो न भवेत् ॥ ३२८॥ स जिनो जिनातिशयतः स एव गुरुगुरूपदेशात् । करणादिविनयनात् स एव मत उपाध्यायः ॥ ३२१९ ॥ २ गाथा ३२१२ । । यदि सिद्धनमस्कारं छमस्थः करोति न च तदादिकः । तं प्रति तदा न दोषो न दिस तस्काकईन् ॥ ३२२०॥ १२३५॥ Jan Education Intended For Personal and Price Use Only IBawww.jainelibrary.org

Loading...

Page Navigation
1 ... 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160