SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ ॥१२३५॥ अथवा मतिः- स जिनो भगवानाचार्य एव तेषां गणधराणामाचारप्रवर्तकत्वमाश्रित्येति भावः। ततश्चैवं सति में भवतामाचार्यादिरेव सर्वसाधूनां गणधरादीनां क्रमः प्रसक्तः प्राप्त इति ॥ ३२१६ ॥ बृहद्वत्तिः। अत्र मूरिरुत्तरमाहपंढमोवएसगहणं तं चारुहओ न सेसएहितो । गुरवो वि तदुवइहस्स चेव अणुभासया नवरं ॥३२१७॥ अरहंत-गुरू-वज्झायभावओ तस्स गणहराणं पि । जुत्तो तयाइउ च्चिय न गुरु त्ति तओ जिणो न भवे ॥३२१८॥ स जिणो जिणाइसयओसो चेव गुरू गुरूवएसाओ। करणाइविणयणाओ सो चेव मओ उवज्झाओ॥३२१९॥ व्याख्या- इह यद्यप्याचार्यादयोऽप्यहंदादीनुपदिशन्ति तथापि यत प्रथममुपदेशग्रहणं गणधराणां तदधिकृत्योच्यते । तच्चाईत एव सकाशात् , न शेषेभ्य आचार्यो-पाध्यायादिभ्यः । येऽपि गुरव आचार्यादयोऽहंदादीनुपदिशन्ति तेऽपि तदुपदिष्टस्याईदुपदिष्टस्यैव केवलमनुभाषका न पुनः स्वातन्त्र्येण देशका इति । अथवा, यद्यप्याचार्याधुपदेशेनाईन्तो ज्ञायन्त इत्यभ्युपगम्यते, तथाप्यईदादिरेव क्रमः। कुत इत्याह- 'अरहंतेत्यादि' गणधराणाम् , अपिशब्दाच्छेषाचार्यादीनामपि तदादिरईदादिरेव क्रमो युक्तः। कुतः ? इत्याह- तस्याईत एवाईद्गुरूपाध्यायभावतः। स एव हि महावीरादिभगवानष्टमहापातिहार्याधतिशययोगादईन् , स एव तत्त्वोपदेशादिभ्यो गुरुराचार्यः, स एव चेन्द्रिय-कषाय-योगादिविनयनादुपाध्यायः । ततश्चाचार्यादिक्रमेऽपि परेणापाद्यमाने सामादईदादिरेव क्रमः संपद्यत इति भावः । न चायं गुरुराचार्य इत्यतो जिनोऽईन् न भवेत् , किन्तु भवेदेव, जिनातिशययोगादिति ।। एतदेवाह- 'स जिणो इत्यादि गतार्था ।। ३२१७ ॥ ३२१८ ।। ३२१९ ॥ अथ यदुक्तम्- "जं च जिणाण वि पुज्जा सिद्धा' इत्यादि, तत्राहजैइ सिद्धनमोकार छउमत्थो कुणइ न य तदाईओ। तं पइ तया न दोसो न हि सो तकालमरुहंतो ॥३२२०॥ प्रथमोपदेशग्रहणं तच्चाहतो न शेषकेभ्यः । गुरवोऽपि सदुपदिष्टस्यैवानुभाषका नवरम् ॥ ३२१७॥ भहंद्-गुरू-पाध्यायभावतस्तस्य गणधराणामपि । युक्तस्तदादिक एव न गुरुरिति सको जिनो न भवेत् ॥ ३२८॥ स जिनो जिनातिशयतः स एव गुरुगुरूपदेशात् । करणादिविनयनात् स एव मत उपाध्यायः ॥ ३२१९ ॥ २ गाथा ३२१२ । । यदि सिद्धनमस्कारं छमस्थः करोति न च तदादिकः । तं प्रति तदा न दोषो न दिस तस्काकईन् ॥ ३२२०॥ १२३५॥ Jan Education Intended For Personal and Price Use Only IBawww.jainelibrary.org
SR No.600168
Book TitleVisheshavashyak Bhashya Part 07
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages160
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy