________________
॥१२३५॥
अथवा मतिः- स जिनो भगवानाचार्य एव तेषां गणधराणामाचारप्रवर्तकत्वमाश्रित्येति भावः। ततश्चैवं सति में भवतामाचार्यादिरेव सर्वसाधूनां गणधरादीनां क्रमः प्रसक्तः प्राप्त इति ॥ ३२१६ ॥
बृहद्वत्तिः। अत्र मूरिरुत्तरमाहपंढमोवएसगहणं तं चारुहओ न सेसएहितो । गुरवो वि तदुवइहस्स चेव अणुभासया नवरं ॥३२१७॥ अरहंत-गुरू-वज्झायभावओ तस्स गणहराणं पि । जुत्तो तयाइउ च्चिय न गुरु त्ति तओ जिणो न भवे ॥३२१८॥ स जिणो जिणाइसयओसो चेव गुरू गुरूवएसाओ। करणाइविणयणाओ सो चेव मओ उवज्झाओ॥३२१९॥
व्याख्या- इह यद्यप्याचार्यादयोऽप्यहंदादीनुपदिशन्ति तथापि यत प्रथममुपदेशग्रहणं गणधराणां तदधिकृत्योच्यते । तच्चाईत एव सकाशात् , न शेषेभ्य आचार्यो-पाध्यायादिभ्यः । येऽपि गुरव आचार्यादयोऽहंदादीनुपदिशन्ति तेऽपि तदुपदिष्टस्याईदुपदिष्टस्यैव केवलमनुभाषका न पुनः स्वातन्त्र्येण देशका इति । अथवा, यद्यप्याचार्याधुपदेशेनाईन्तो ज्ञायन्त इत्यभ्युपगम्यते, तथाप्यईदादिरेव क्रमः। कुत इत्याह- 'अरहंतेत्यादि' गणधराणाम् , अपिशब्दाच्छेषाचार्यादीनामपि तदादिरईदादिरेव क्रमो युक्तः। कुतः ? इत्याह- तस्याईत एवाईद्गुरूपाध्यायभावतः। स एव हि महावीरादिभगवानष्टमहापातिहार्याधतिशययोगादईन् , स एव तत्त्वोपदेशादिभ्यो गुरुराचार्यः, स एव चेन्द्रिय-कषाय-योगादिविनयनादुपाध्यायः । ततश्चाचार्यादिक्रमेऽपि परेणापाद्यमाने सामादईदादिरेव क्रमः संपद्यत इति भावः । न चायं गुरुराचार्य इत्यतो जिनोऽईन् न भवेत् , किन्तु भवेदेव, जिनातिशययोगादिति ।। एतदेवाह- 'स जिणो इत्यादि गतार्था ।। ३२१७ ॥ ३२१८ ।। ३२१९ ॥
अथ यदुक्तम्- "जं च जिणाण वि पुज्जा सिद्धा' इत्यादि, तत्राहजैइ सिद्धनमोकार छउमत्थो कुणइ न य तदाईओ। तं पइ तया न दोसो न हि सो तकालमरुहंतो ॥३२२०॥
प्रथमोपदेशग्रहणं तच्चाहतो न शेषकेभ्यः । गुरवोऽपि सदुपदिष्टस्यैवानुभाषका नवरम् ॥ ३२१७॥ भहंद्-गुरू-पाध्यायभावतस्तस्य गणधराणामपि । युक्तस्तदादिक एव न गुरुरिति सको जिनो न भवेत् ॥ ३२८॥
स जिनो जिनातिशयतः स एव गुरुगुरूपदेशात् । करणादिविनयनात् स एव मत उपाध्यायः ॥ ३२१९ ॥ २ गाथा ३२१२ । । यदि सिद्धनमस्कारं छमस्थः करोति न च तदादिकः । तं प्रति तदा न दोषो न दिस तस्काकईन् ॥ ३२२०॥
१२३५॥
Jan Education Intended
For Personal and Price Use Only
IBawww.jainelibrary.org