________________
विशेषा ॥१२३४॥
सेयम् । कृतकृत्यमप्यल्पकालव्यवहितत्वात् प्रायः समानमेव । तथा नमस्कार्यत्वमप्यसाधकमेव, अहन्नमस्कारपूर्वकमेव सिद्धत्वप्राप्तेरहतामपि वस्तुतः सिद्धनमस्कार्यत्वादिति । आह- यद्येवम् , ताचार्यादिभिः क्रमः प्राप्तः, अर्हतामप्याचार्योपदेशेन परिज्ञानादिति । तदयुक्तम् , यस्मादहत्-सिद्धयोरेवायं वस्तुतस्तुल्यवलयोर्विचारः श्रेयान् , परमनायकपदवर्तित्वात् तयोः । आचार्यास्त्वतां परिषकल्पा एवं वर्तन्ते । नापि कश्चित् परिषदे प्रणम्य नामं कृत्वा ततः प्रणमति राज्ञे । इत्यतोऽर्यमेवेदम् ।। इति नियुक्तिगाथार्थः।।३२१३॥
भाष्यकार:पाह
जइ एवं आयरिओवएसओ जं जिणाइपडिवत्ती । तेणायरियाई कमो जुत्तो नो चेदणेगंतो ॥३२१४॥
यद्यहंदुपदेशेन सिद्धा ज्ञायन्त इत्यहतामादौ नमस्कारः, तद्देवं सत्याचार्योपदेशत एवं यस्माजिनादीनामर्हदादीनां प्रतिपतिर्भव्यलोकस्योपजायते, तस्मादाचार्यादिरेव क्रमो युक्तः, न चेदेवमिष्यते, तर्खनेकान्तोऽयं यदुपदेशेन यो ज्ञायते तस्य प्राधान्यमिनरस्य च गुणभाव इति ॥ ३२१४ ।।
पर एवाह
जुत्तो व गणहराणं जिणाइओ जं जिणोवएसेणं । जाणंति ते विसेसे, सेसा उ गुरूवएसेणं ॥३२१५॥
काका वदति- युक्तो वा गणधराणां गौतमादीनामयं जिनादिरहंदादिः क्रमः, यस्मात् ते गौतमादयो जिनस्याहत एवोपदेशेनावशेषान् सिद्धा-ऽचार्यादीन् जानन्ति, शेषास्तु गणधरशिष्य-प्रशिष्यादयो निजनिजगुरूपदेशेन सिद्धादीनहतश्च जानन्ति । ततः केपाश्चिदईदादिः, केषाश्चिदाचार्यादिः क्रमस्त्वदभिप्रायतोऽनियमेन भवत्विति ।। ३२१५ ॥
तथा पर एवाह
अहवा आयरिउ च्चिय सो तेसिं मई तओ पसत्तो भे। आयरियाइउ च्चिय एवं सइ सव्वसाहूणं॥३२१६॥
Pasce
॥१२३४॥
१ पवमाचार्योपदेशतो यज्जिनादिप्रतिपत्तिः । तेनाचार्यादिः क्रमो युक्तो नो चेदनेकान्तः ॥ ३२१४ ॥ २ युक्तो वा गणधराणां जिनादिको यज्जिनोपदेशेन । जानन्ति ते विशेषान् शेषास्तु गुरूपदेशेन ॥ ३२१५ ॥ ३ अथवाऽऽचार्य एवं स तेषां मतिस्ततः प्रसक्तो भवताम् । आचार्यादिक एवैवं सति सर्वसाधूनाम् ॥ ३२१६ ।
Jan Education Intem
For Personal and Price Use Only