________________
विशेषा०
॥१२३२॥
Jain Educationa Inter
उस भाईणमणंतर सिद्धाणं जिणाइयाणं च । वित्थरओ पंचविहो नवि संखेवो न वित्थारो ॥ ३२०४ ॥ गतार्थे || ३२०३ || ३२०४ ॥
अथ प्रसिद्धिविवरणमाह
जैइवि जइग्गहणाओ होइ कथं गहणमरुहयाईणं । तह वि न तग्गुणपूया जइगुणसामण्णपूयाओ ॥३२०५॥ परिणामसुद्धिऊं व पयत्तो साय बज्झवत्थूओ । पायं गुणाहिआओ जा सा न तदूणगुणलब्भा ||३२०६|| जह मणुयाइगहणे होइ कथं गहणमरुहयाईणं । न य तव्विसेसबुद्धी तह जइसामण्णगहणम्मि || ३२०७॥ जइ एवं वित्थरओ जुत्तो तदणंतगुणविहाणाओ । भण्णइ तदसझमओ पंचविहो हेउभेयाओ ॥ ३२०८ ॥ मग्गोवएसणाई सोऽभिहिओ तप्पभेयओ भेओ । जह लावगाइभेओ दिट्ठो लवणाइकिरिआओ || ३२०९ ॥
एता अपि गतार्था एव, नवरं 'तह जईत्यादि' तथा तैनेव प्रकारेण यतेः साधोः सामान्यं तद्ग्रहणे सति नार्हदादिविशेषवती बुद्धिरुत्पद्यत इति । ' तदणंतगुणेत्यादि तेषामईदादीनां येऽनन्ता गुणाः प्रत्येकं क्षेत्र काल-जाति-गोत्र प्रमाणाऽऽकृति वयः संयमादिविशेषरूपा उपाधयस्तैः कृत्वा विधानाद् नमस्कारस्य करणादिति । 'जह लावगाईत्यादि' यथा लावक प्लावक पाचक-पाठकयाचकादीनां वन-वन- पचन-पठन- याचनादिक्रियातो भेदो दृष्टः ॥ इति गाथासप्तकार्थः ।। ३२०५ - ३२०९ ।।
अथ क्रमद्वारविचारमाह-
१ ऋषभादीनामनन्तर सिद्धादीनां जिनादिकानां च विस्तरतः पञ्चविधो नापि संक्षेपो न विस्तारः ॥ ३२०४ ॥ २ यद्यपि यतिग्रहणाद् भवति कृतं ग्रहणमर्हदादीनाम् । तथापि न तद्गुणपूजा यतिगुणसामान्यपूजातः ॥ ३२०५ ॥ परिणामशुद्धिहेतोर्वा प्रयत्नः सा च बाह्यवस्तुनः । प्रायो गुणाधिकाद् या सा न तदूनगुणलभ्या ॥ ३२०६ ॥ यथा मनुजादिग्रहणे भवति कृतं ग्रहणमर्हदादीनाम् । न च तद्विशेषवुद्धिस्तथा यतिसामान्यग्रहणे ॥ ३२०७ ॥ यद्येवं विस्तरतो युक्तस्तदनन्तगुणविधानात् । भण्यते तदसाध्यमतः पञ्चविधो हेतुभेदात् ॥ ३२०८ ॥ मार्गेौपदेशनादिः सोऽभिहितस्तत्प्रभेदतो भेदः । यथा लावकादिभेदो दृष्टो लवनादिक्रियातः ॥ ३२०९ ॥
For Personal and Private Use Only
बृहद्वृत्तिः ।
॥१२३२॥
www.jainelibrary.org