SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ विशेषा. ॥१२२८॥ आगमदव्वायरिओ आयावियाणाउ अणुवउत्तो । नोआगमओ जाणय-भव्यसरीराइरित्तोऽयं ॥ ३१९१ ॥ भविओ बद्धाऊ अभिमुहो य मूलाईनिम्मिओ वावि । अहवा दव्वब्भूओ दव्वनिमित्तायरणओवा ॥३१९२॥ व्याख्या- ज्ञशरीर-भव्यशरीरव्यतिरिक्तस्त्वाचार्योऽयम् । कः ? इत्याह- 'भविओ इत्यादि' एकभविको बद्धायुष्कोभिमुखनाम-गोत्रश्चेत्यर्थः; 'मूलाईनिम्मिओ वावि ति' तथा, मूलगुणनिर्मित उत्तरगुणनिर्मितश्च तद्व्यतिरिक्तो द्रव्याचार्यो मन्तव्यः । तत्र मूलगुणनिर्मित आचार्यशरीरनिर्वर्तनयोग्यानि द्रव्याणि, उत्तरगुणनिर्मितस्तु तान्येव तदाकारपरिणतानीति । अथवा, द्रव्यभूतोप्रधान आचार्यस्तद्वयतिरिक्तो द्रव्याचार्यः प्रतिपाद्यते । यो वा द्रव्यानिमित्तेनाचरति चेष्टते स द्रव्यनिमित्ताचरणाद् द्रव्याचार्यः । स च लौकिको लौकिकमार्गे शिल्पशास्त्रादिविज्ञेयः, यः शिल्पानि निमित्तादिशास्त्राणि च ग्राहयति स इहोपचारतः शिल्पशास्त्रादिरुक्तः । अन्ये विमं शिल्पशास्त्राचार्य लौकिकं भावाचार्य व्याचक्षते । शेष सुगममिति ॥ ३१९१ ॥३१९२ ॥ 'पंचविहं' इत्यादिना लोकोत्तरो भावाचार्य उक्तः, तत्स्वरूपव्याख्यानार्थमाहओं मजायावयणो चरणं चारों त्ति तीए आयारो। सो होइ नाण-दसण-चरित्त-तव-वीरियवियप्पो ॥३१९३॥ तस्सायरण-पभासण-देसणओ देसिया विमोक्खत्थं । जे ते भावायरिया भावायारोवउत्ता य ॥ ३१९४ ॥ अहवायरंति जं सयमायारेंति व जमायरिजंति । मज्जाययाभिगम्मति जमुत्तं तेणमायरिआ ॥ ३१९५ ॥ पाठसिद्धा एव, नवरं 'तीए ति' तया मर्यादया चरणमाचारः । 'तस्सेत्यादि' तस्य पञ्चविधस्याचारस्य स्वयमाचरणतः, परेषां च प्रभाषणतः, तथा, घिनेयानां वस्तुमत्युपेक्षणादिक्रियाविधेर्दर्शनतो ये परात्मनो मोक्षार्थ 'देसिय त्ति' देशितारस्ते भावाचारोपयुक्तत्वाद् भावाचायों इति । अथवा, स्वयं यस्मादाचरन्ति सदनुष्ठानम् , आचरयन्ति चान्यैः, अथवा, आचर्यन्ते १ आगमद्रव्याचार्य आचारविज्ञानादनुपयुक्तः । नोआगमतो ज्ञायक-भव्यशरीरातिरिक्तोऽयम् ॥ ३॥९॥ भविको बद्धायुरभिमुखश्च मूलादिनिर्मितो वापि । अथवा द्रव्यभूतो व्यनिमित्ताचरणतो वा ॥ ३१९२ ॥ २ा मर्यादावचनश्चरणं चार इति तयाऽऽचारः । स भवति ज्ञान-दर्शन-चारित्र-तपो-वीर्यविकल्पः ॥ ३१९३ ॥ तस्याचरण-प्रभाषण-देशनतो देशितारो विमोक्षार्थम् । ये ते भावाचार्या भावाचारोपयुक्तान ॥ ३१९४ ॥ अथवाचरन्ति यत् स्वयमारयन्ति वा यदाचर्यन्ते । मर्यादयाऽभिमन्यन्ते यदुक्तं तेनाचार्याः ॥ ३३९५ ॥ ॥१२२८॥ Jan Education Inter For Personal and Price Use Only
SR No.600168
Book TitleVisheshavashyak Bhashya Part 07
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages160
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy