Book Title: Visheshavashyak Bhashya Part 07
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah

View full book text
Previous | Next

Page 21
________________ विशेषा ॥१२१९॥ अत्रोत्तरमाह अलोए पडिहया सिद्धा लोयग्गे य पइट्ठिया । इहं बोंदि चइत्ताणं तत्थ गंतूण सिज्झइ ॥ ३१५९ ॥ एतद् नियुक्तिश्लोकद्वयं सुबोधम् , तथापि नयविचारं किञ्चिद् भाष्यकारः पाहजैमिहं बोदिच्चाओ तदेव सिद्धत्तणं च जं चेहं । तस्साहणं ति तो पुव्वभावनयओ इदं सिद्धी ॥३१६०॥ जेण उ न बोंदिकाले सिहो चायसमए य जं गमणं । पच्चुप्पण्णनयमयं सिज्झइ गंतूण तेणेह ॥३१६१॥ व्याख्या-- यस्मादिह मनुष्यक्षेत्रे बोन्द्याः शरीरस्य त्यागस्तदेव च सिद्धत्वं यः शरीरत्यागः, यस्माच्चेहैव तस्य सिद्धत्वस्य साधनं कारणं सम्यक्त्वप्रतिपत्त्यादि शैलेशीपर्यवसानं तत्साधनमस्ति, ततस्तस्माद् यः सिद्धिगमनसमयात् पूर्वमेव भावं मन्यते स | पूर्वभावनयो व्यवहारनयविशेषः कश्चित् । ततः पूर्वभावनयतः पूर्वभावनयमतेने हैव सिद्धिरिति । येन यस्मात् पुनर्बोन्दिकाल उपान्त्यसमये न नैव सिद्धः, यस्माच्च त्यागसमये गमनम् , य एव बोन्द्यास्त्यागसमयः 'परभवपढमे साडणं' इत्यादिवचनात् , स एव सिद्धिगमनसमय इत्यर्थः, तेन तस्मात् कारणात् प्रत्युत्पन्ननयमतमृजुसूत्रादिनिश्चयनयमतमाश्रित्य सिद्धिक्षेत्रं गत्वा सिध्यति, | बोन्दित्यागसमयसिद्धिगमनसमययोरेतन्मतेनैकत्वात् । अत एव तन्मतेनैवे होक्तम्-- 'तत्थ गंतूण सिज्झइ' इति ॥ ३१६०॥३६११ ॥ अथ 'किं सिद्धालयपरओ' इत्याद्याः भवओ सिद्धो ति मई' इति पर्यन्ताः सप्तदश गाथा: पूर्व षष्ठगणधरे लिखिताः, व्याख्याताश्चः इति नेह लिख्यन्त इति ॥ किं पुनस्तत् स्थानं यत्र गत्वा सिध्यति ? इत्याह-- अत्थीसीयज्झारोवलक्खियं मणुयलोगपरिमाणं । लोगग्गनभोभागो सिद्धिक्खेत्तं जिणक्खायं ॥३१६२॥ प्रकटार्था ॥ ३१६२॥ १ अलोके प्रतिहताः सिद्धा लोकाग्ने च प्रतिष्ठिताः । इह शरीर त्यक्त्वा तत्र गत्वा सिध्येयुः ॥ ३१५९॥ २ यदिह शरीरत्यागस्तदेव सिद्धत्वं च यच्चेह । तत्साधनमिति ततः पूर्वभावनयत इह सिद्धिः ॥ ३१६० ॥ येन तु न शरीरकाले सिद्धस्त्यागसमये च यद् गमनम् । प्रत्युत्पन्ननयमतं सिध्यति गत्वा तेनेह ॥ ३१ ॥ ३ अस्त्यृष्यध्यारोपलक्षितं मनुजलोकपरिमाणम् । कोकामनभोभागः सिद्धिक्षेत्रं जिनाख्यातम् ॥ ३१६२ ॥ SSOolataka ॥१२१९॥ Jain Educationa.Inte For Personal and Price Use Only

Loading...

Page Navigation
1 ... 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160