Book Title: Visheshavashyak Bhashya Part 07
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah
View full book text ________________
मावरम
बृहद्वतिः ।।
एतदेवाहविशेषा०
'ईसी' इत्यादिका 'ओगाहणाई सिद्धे' इत्यादिगाथापर्यन्ताः पञ्चदश पायो नियुक्तिगाथाः सुगमाः, मूलावश्यकटीकातच ॥१२२०॥
बोद्धव्या इति ॥
किमित्यवगाहनया सिद्धा भगवन्तोऽवगाहनायास्त्रिभागन्यूना भवन्ति ? इत्याह'देहत्तिभागो सुसिरं तप्पूरणओ तिभागहीणो त्ति । सो जोगनिरोहे च्चिय जाओ सिद्धो वि तदवत्थो॥३१६३॥
देहस्य हृदयोदरायन्तः सच्छिद्रत्वात् तत्रिभागः शुषिरो वर्तते, जीवपदेशैस्तत्पूरणाच्च निबिडताऽऽपादनात् सिद्धो भगवान् अवगाहनातस्त्रिभागेम न्यूनो भवति । स च पूर्व योगनिरोधकाल एवेत्थंभूतो जातः, ततः सिद्धोऽपि तदवस्थ एवेति ॥३१६३॥
अथ प्रेर्य परिहारं चाह
संहारसंभवाओ पएसमेत्तम्मि किं न संठाइ ? । सामत्थाभावाओ सकम्मयाओ सहावाओ॥ ३१६४ ॥
ननु यद्यसौ स्वपदेशान् संहृत्य घनीभवति, तीत्थं संहारसंभवात् तथा किं न संहरति यथैकस्मिन्नाकाशप्रदेशे संतिष्ठते । अत्रोत्तरमाह- तथाविधसामर्थ्याभावात् , तथा, योगनिरोधकालेऽद्यापि सकर्मकत्वात् जीवस्वाभाव्याच्च नोक्तादपिकं संहव रतीति ॥ ३१६४ ॥
तर्हि पूर्व सकर्मकत्वाद् मैवं संहरतु, सिद्धः सन् किं तथा न संहरति ? इत्याह-- 'सिद्धो वि देहरहिओ सपयत्ताभावओ न संहरइ । अपयत्तस्स किह गई, नणु भणियाऽसंगयाईहिं ॥३१६५॥
सिद्धोऽपि देहाभावे स्वप्रयत्नाभावाद् नैवं संहरति । अप्रयत्रस्य कथं सिद्धक्षेत्रं यावद् गतिः इति चेत् । ननु भणितमत्रोतरम्-- 'असङ्गत्वादिकारणैरसौ भवति' इति ॥ ३१६५॥ 'तिनि सया तेत्तीसा' इत्यादिना योत्कृष्टाद्यवगाहना भणिता, सा कस्य द्रष्टव्या? इत्याह--
, देहविभागः शुषिरं तत्पूरणतस्विभागहीन इति । स योगनिरोध एव जातः सिद्धोऽपि तदवस्थः ॥ ३१ ॥ २ संहारसंभवात् प्रदेशमाने किंम संतिष्ठते । सामाभावात् सकर्मकत्वात् स्वभावात् ॥ ३॥६॥ ३ सिद्धोऽपि देहरहितः स्वप्रयत्नाभावतो न संहरति । अप्रयत्नस्य कथं गतिर्ननु, भणिताऽसङ्गतादिभिः? ॥३६५॥
मालSeasoolease
॥१२२०॥
Jain Educationa Inte
For Personal and Price Use Only
Loading... Page Navigation 1 ... 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160