________________
मावरम
बृहद्वतिः ।।
एतदेवाहविशेषा०
'ईसी' इत्यादिका 'ओगाहणाई सिद्धे' इत्यादिगाथापर्यन्ताः पञ्चदश पायो नियुक्तिगाथाः सुगमाः, मूलावश्यकटीकातच ॥१२२०॥
बोद्धव्या इति ॥
किमित्यवगाहनया सिद्धा भगवन्तोऽवगाहनायास्त्रिभागन्यूना भवन्ति ? इत्याह'देहत्तिभागो सुसिरं तप्पूरणओ तिभागहीणो त्ति । सो जोगनिरोहे च्चिय जाओ सिद्धो वि तदवत्थो॥३१६३॥
देहस्य हृदयोदरायन्तः सच्छिद्रत्वात् तत्रिभागः शुषिरो वर्तते, जीवपदेशैस्तत्पूरणाच्च निबिडताऽऽपादनात् सिद्धो भगवान् अवगाहनातस्त्रिभागेम न्यूनो भवति । स च पूर्व योगनिरोधकाल एवेत्थंभूतो जातः, ततः सिद्धोऽपि तदवस्थ एवेति ॥३१६३॥
अथ प्रेर्य परिहारं चाह
संहारसंभवाओ पएसमेत्तम्मि किं न संठाइ ? । सामत्थाभावाओ सकम्मयाओ सहावाओ॥ ३१६४ ॥
ननु यद्यसौ स्वपदेशान् संहृत्य घनीभवति, तीत्थं संहारसंभवात् तथा किं न संहरति यथैकस्मिन्नाकाशप्रदेशे संतिष्ठते । अत्रोत्तरमाह- तथाविधसामर्थ्याभावात् , तथा, योगनिरोधकालेऽद्यापि सकर्मकत्वात् जीवस्वाभाव्याच्च नोक्तादपिकं संहव रतीति ॥ ३१६४ ॥
तर्हि पूर्व सकर्मकत्वाद् मैवं संहरतु, सिद्धः सन् किं तथा न संहरति ? इत्याह-- 'सिद्धो वि देहरहिओ सपयत्ताभावओ न संहरइ । अपयत्तस्स किह गई, नणु भणियाऽसंगयाईहिं ॥३१६५॥
सिद्धोऽपि देहाभावे स्वप्रयत्नाभावाद् नैवं संहरति । अप्रयत्रस्य कथं सिद्धक्षेत्रं यावद् गतिः इति चेत् । ननु भणितमत्रोतरम्-- 'असङ्गत्वादिकारणैरसौ भवति' इति ॥ ३१६५॥ 'तिनि सया तेत्तीसा' इत्यादिना योत्कृष्टाद्यवगाहना भणिता, सा कस्य द्रष्टव्या? इत्याह--
, देहविभागः शुषिरं तत्पूरणतस्विभागहीन इति । स योगनिरोध एव जातः सिद्धोऽपि तदवस्थः ॥ ३१ ॥ २ संहारसंभवात् प्रदेशमाने किंम संतिष्ठते । सामाभावात् सकर्मकत्वात् स्वभावात् ॥ ३॥६॥ ३ सिद्धोऽपि देहरहितः स्वप्रयत्नाभावतो न संहरति । अप्रयत्नस्य कथं गतिर्ननु, भणिताऽसङ्गतादिभिः? ॥३६५॥
मालSeasoolease
॥१२२०॥
Jain Educationa Inte
For Personal and Price Use Only