Book Title: Visheshavashyak Bhashya Part 07
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah

View full book text
Previous | Next

Page 19
________________ विशेषा ॥१२१७॥ नालाबुगादिसाहम्ममत्थि सिद्धस्स मुत्तिमत्ताओ। तन्नो तग्गइपरिणामदेससाहम्मओ तेसिं ॥३१५१॥ जइव न देसोवणओ दिलुतो तो न सव्वहा सिद्धो । जं नत्थि वत्थुणो वत्थुणा जए सव्वसाहम्मं ॥३१५२॥ अलाबुकादिभिः सार्धं सिद्धस्य साधर्म्य नास्ति, तेषां मूर्तत्वात् , सिद्धस्य चामूर्तत्वात्। तत् कथं ते दृष्टान्तत्वेनोच्यन्ते ?, इति परस्याभिप्रायः। मूरिराह- तदेतद् न, तस्य सिद्धस्योर्ध्वगमनलक्षणो गतिपरिणामस्तद्गतिपरिणामस्तन्मात्रेण देशसाधर्म्य तद्गतिपरिणामदेशसाधर्म्य तस्मात् तेषामलाबुकादीनां दृष्टान्तत्वं युज्यत इति । यदि पुनर्देशत उपनयो नेष्यते किन्तु सर्वत एव, ततस्तर्हि सर्वथा सर्वैरपि प्रकारैः समानधर्मदृष्टान्तः कोऽपि कचिदपि सिद्धो नास्ति, अतस्तदभाव एव प्रामोति, यस्मात् कस्यापि वस्तुनः केनापि वस्त्वन्तरेण सार्धं जगति सर्वसाधर्म्यं नास्ति, वस्त्वन्तरत्वाभावमसङ्गादिति ॥ ३१५१ ॥ ३१५२ ।। तस्मात् किं स्थितम् ? इत्याहउड्ढगइहेउउ च्चिय नाहो-तिरियगमणं नवाचलया। सविसेसपच्चयाभावओ य सव्वन्नुमयओ य ॥३१५३॥ मुक्तात्मनो नास्तिर्यग् वा गमनम् , नाप्यत्रैवाचलता, किन्तूर्ध्वमेवासौ गच्छति । कुतः ? इत्याह- ऊर्ध्वगतिहेतुत्वात् तत्स्वभावस्य । सह विशेषेण वर्तत इति सविशेषः, स चासौ प्रत्ययश्च तस्याभावाचोर्ध्वमेव गच्छति । इदमुक्तं भवति-पूर्व हि संसारे भ्राम्यतस्तस्यास्तिर्यग् वा गमनमभूत् , सविशेषप्रत्ययस्य नरकानुपूर्व्यादिकर्मणः सद्भावात् । इदानीं त्वसौ नास्ति, ततश्चोर्ध्वमेव गच्छति सर्वज्ञवचनप्रामाण्याचेति ॥ ३१५३ ॥ पुनरपि प्रकारान्तरेणाक्षेप-परिहारौ पाह गैइमत्तओ विणासी केसी गच्चागमी य मणुउ व्य । होइ गइपज्जयाओ नासी न उ सव्वहाणु व्व ॥३१५४॥ केसनिमित्तं कम्मं न गई तदभावओ तओ कत्तो। अह गइ एव निमित्तं किमजीवाणं तओ नत्थि ?॥३१५५॥ नालायुकादिसाधम्यमस्ति सिद्धस्य मूर्तिमत्वात् । तद् नो तद्गतिपरिणामदेशसाधर्म्यतस्तेषाम् ॥ ३१५ ॥ यदिवा न देशोपनयो दृष्टान्तस्ततो न सर्वथा सिद्धः । यद् नास्ति वस्तुनो वस्तुना जगति सर्वसाधयम् ॥ ३१५२ ॥ २ ऊध्वंगतिहेतुत एवं नाधस्तिर्यग्गमनं नवाऽचलता। सविशेषप्रत्ययाभावतश्च सर्वज्ञमततश्च ॥३१५३॥ ३ गतिमत्त्वतो विनाशी क्लेशी गल्यागमी च मनुज इव । भवति गतिपर्ययाद् नाशी न तु सर्वथाऽणुरिव ॥ ३१५४॥ क्लेशानिमित्तं कर्म न गतिस्तदभावतः सकः कुतः । अथ गतिरेव निमित्तं किमजीवानां सको नास्ति' ॥३१५५ ॥ PLAPRICORSalaiane १२१७॥

Loading...

Page Navigation
1 ... 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160