Book Title: Visheshavashyak Bhashya Part 07
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah

View full book text
Previous | Next

Page 17
________________ विशेषा बृद्ध त्तिः । ॥१२१५॥ वादन्यदिहादृष्टमीश्वरादिकं येन वादिना जीवस्य गमनादिक्रियाकारणमभ्युपगतम् , तत्रापीश्वरादिकारण एप जीवस्य सिद्धिगमनक्रियाविषय उपालम्भस्तुल्य एव; तथाहि-तत्रापि शक्यत एवं वक्तुम्-ईश्वरादिरपि कथं तत्क्रियायां प्रवर्तयति ? । अथ तस्याप्यन्यत् कारणम् , पुनस्तस्याप्यपरमित्यनवस्था । ततः पर्यन्ते यदि स्वभाव एवैकः शरणं नेष्यते, तर्हि नेयं निवर्तते । इष्यते चेत् , तर्हि स एव जीवस्य सिद्धिगमनक्रियायां कारणमिष्यताम् , किमन्येन ? इति ॥ ३१३८ ।। ३१३९ ॥ किश्च, कारणमपि गतिक्रियायां किश्चिदुच्यते-- अविय असंगत्तणओ बंधच्छय परिणामभावाओं। पुज्वप्पओगउ च्चिय तस्स गई तत्थ दिद्वंता ॥३१४०॥ लाउ य एरंडफले अग्गी धूमे य उसु धणुविमुक्के । गई पुव्वपओगेणं एवं सिद्धाण वि गई ओ॥ ३१४१ ॥ व्याख्या- अपि च, यथाऽलाबुकस्य तुम्बकस्य दर्भान्तरितशुष्काऽष्टमूल्लेपलिप्तस्य नद्यादिजले प्रक्षिप्तस्य मृल्लेपसङ्गापगमात् स्वभावत एवोज़ गतिः प्रवर्तते, न तिर्यग् , नापि जलोपरिमतलादपि परतः, तथा तस्यापि सिद्धस्य कर्मसंयोगाभावार्ध्वमेव गतिः प्रवर्तते, नान्यप्रकारेण, नापि लोकोपरिमभागादपि परतः । यथा वा, एरण्डफलस्यैरण्डमिञ्जिकायां बन्धनच्छेदेनातपशुष्ककोशकविगमनेन तथाविधस्वभावादूर्ध्वमेव गतिः, एवं विगतकर्मबन्धनस्य जीवस्यापीति । यथा वा, अग्नेधूमस्य वा 'परिणामभावाउ ति' तथाविधपरिणामभावादूर्ध्वमेव गतिः प्रवर्तते तथा मुक्तजीवस्यापि । यथा वा, धनुषा पुरुषप्रयत्नप्रेरितस्येषोर्गतिकारणविगमेऽपि पूर्व| प्रयोगाद् गतिः प्रवर्तते, एवं तस्यापि सिद्धस्य । तत्र चालाबुप्रभृतयो दृष्टान्ताः, यथाऽलाबुप्रभृतीनामसङ्गत्वादिभिर्गतयः प्रवर्तन्ते, एवं सिद्धानामपीति ॥ ३१४० ॥ ३१४१ ॥ इयं च नियुक्तिगाथा, ततोऽस्या व्याख्यानमाहजह मिल्लेवावगमादलाबुणोऽवस्समेव गइभावो । उद्धं च नियमओ नण्णहा नवा जलतलादुद्धं ॥३१४२॥ तह कम्मलेवविगमे गइभावोऽवस्समेव सिद्धस्स । उद्धं च नियमओ नण्णहा नवा लोगपरउ ति॥३१४३॥ १ अपिचासकरवतो बन्धच्छेदात् परिणामभावात् । पूर्वप्रयोगत एव तस्य गतिस्तत्र दृष्टान्ताः ॥ ३१४०॥ ___ अलावु चैरण्डफलमग्निघूमश्वेषुर्धनुर्विमुक्तः । गतिः पूर्वप्रयोगेणैवं सिद्धानामपि गतिस्तु ।। ३१४१॥ २ यथा मृलेपापगमादलाबुनोऽवश्यमेव गतिभावः । ऊर्वं च नियमतो नान्यथा नवा जलतलादूर्ध्वम् ॥ ३१४२॥ तथा कर्मलेपविगमे गतिभावोऽवश्यमेव सिद्धस्य । अध्वं च नियमतो नान्यथा नवा कोकपरत इति ॥ ३१४३ ॥ ॥१२१५॥ Jain Educationa.Inter For Personal and Price Use Only

Loading...

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160