Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 14 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिकाटीका श०२० उ०७ सू० १ बन्धस्वरूपनिरूपणम् । 'तिविहे बंधे पन्नत्ते' त्रिविधः-त्रिप्रकारकः बन्धः प्रज्ञप्तः-कथित इत्युत्तरम् , प्रकारभेदमेव दर्शयति 'तं जहा' तद्यथा-'जीवप्पओग बंधे जीवप्रयोगबन्धा, बध्यते आत्मा येन असौ बन्धः स च त्रिविधः तत्र प्रथमो जीवप्रयोगवन्धः जीवस्य आत्मनः प्रयोगेण-मनोवाकायव्यापारेण बन्धः कर्मपुद्गलानाम् आत्मप्रदेशेषु संश्लेषो बद्धस्पृष्ठादिभावकरणं जीवपयोगबन्ध इति द्वितीयो यथा-'अणंतरबंधे अनन्तरबन्धः येषां कर्मपुद्गलानां बद्धानां सतामनन्तरः समयो वर्तते तेषामनन्तरबन्धः कथ्यते । तृतीयो यथा-परंपरबंधे परम्परबन्धा, येषां तु बद्धानां कर्मपुद्गलानां द्वितीयादिसपयो वर्तते तेषां परम्पराबन्ध इति नाम भवति । कर्मपुद्गलेषु बद्धेषु सत्सु तत्पश्चात् अनन्तरे अन्तररहिते समये यो बन्धो भवेत सः अनन्तरबन्ध इति भावः । यश्च कर्मपुद्गलबन्धानन्तरं द्वितीयादिसमयेषु यो बन्धो भवेत् स परम्पराबन्धः कथ्यते । एकद्वयादिसमयव्यवधानेन यो बन्धः है ? उत्तर में प्रभु ने कहा है-'गोयमा ! लिबिहे बंधे पनत्ते' हे गौतम ! बन्ध तीन प्रकार का कहा गया है-'तं जहा' जैसे-'जीवपओगबंधे' जीवप्रयोगबंध 'अणंतरबंधे अनन्तरबन्ध और परंपरबंधे परम्पराबंध, आत्मा जिसके द्वारा बंधती है-परतंत्र होती है-उसका नाम बंध हैआत्मा के मन, वचन और काय के व्यापार से कर्म पुद्गलों का जो क्षीर नीर के जैसा उसके साथ एक क्षेत्रावगाह आदि रूप संम्बन्ध होता है इसका नाम जीवप्रयोगबंध है यह जीवप्रयोगबंध बद्ध, स्पृष्ट आदिरूप होता है कर्मपुद्गलों के बन्ध होने के बाद अनन्तर समय में जो बंध होता है वह अनन्तर बंध है, तथा कर्मपुद्गलों के बंध होने के बाद द्वितीयादि समयों में जो बंध होता है यह परंपराबंध है, मा प्रश्न उत्तरमा प्रभु ४३ छ -'गोयमा ! तिविहे बंधे पण्णत्ते' है गौतम ! मन्त्र प्रारना डेवामां आवे छे. 'तं जहा' ते मा प्रभाव छ. 'जीवप्प ओगबंधे' ०१५यो 'अणंतरबंधे' मन-तम-५ भने 'पर'परबंधे' ५२२५२ मध मात्माना भन, क्यन भने शरीरका व्यापारथी કર્મપુદ્ગલેને જે ક્ષીર-નીરની જેમ તેની સાથે એક ક્ષેત્રાવગાહ રૂપ સંબંધ થાય છે, તેનું નામ જીવ પ્રયોગબંધ છે. ૧ આ જીવપ્રાગબંધ પૃષ્ટ વિગેરે રૂપે હોય છે. કર્મપુલન બંધ થયા પછીના અન્તર વગરના સમયમાં જે બંધ થાય છે, તે અનન્તરબંધ છે. ૨ તથા કર્મપુલના બંધ થયા પછી દ્વિતીયાદિ સમયમાં જે બંધ થાય છે તે પરંપરાધ છે. ૩
भ०६
શ્રી ભગવતી સૂત્ર : ૧૪