Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 14 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
"
भगवती सूत्रे निकानाम् नवरं यस्य योऽस्ति वेदः । दर्शनमोहनीयस्य खलु भदन्त ! कर्मगः कतिविधो बन्धः प्रज्ञप्तः, एवमेत्र निरन्तरं यावद्वैमानिकानाम् एवं चारित्रमोहनोयस्यापि यावद्वैमानिकानाम् । एवमेतेन क्रमेण औदारिकशरीरस्य यावत् कार्मणशरीरस्थ आहारसंज्ञायाः यावत्परिग्रहसंज्ञायाः, कृष्णलेश्याया यावत् शुक्ल लेश्यायाः सम्यग्दृष्टेमिध्यादृष्टेः सम्यगू मिध्यादृष्टेः । आभिनिवोधिकज्ञानस्य यावत्केवलज्ञानस्य । मत्यज्ञानस्य श्रुताज्ञानस्य विभंगज्ञानस्य एवमाभिनित्रोधिकज्ञानविषयस्य खलु भदन्त ! कतिविधो बन्धः प्रज्ञप्तः यावत् केवलज्ञानविषयस्य मत्यज्ञानविषयस्य श्रुताज्ञानविषयस्य विभंगज्ञानविषयस्य एतेषां सर्वेषां पदानां त्रिविधो बन्धः प्रज्ञप्तः । सर्वेऽप्येते चतुर्विंशतिर्दण्डका भणितव्याः, नवरं ज्ञातव्यं यस्य यदस्ति । यावद्वैमानिकानां मदन्त ! विभङ्गज्ञानविषयस्य कतिविधो बन्धः प्रज्ञप्तः, गौतम । त्रिविधो बन्धः प्रज्ञप्तः, तद्यथा - जीवप्रयोगन्धः, अनन्तरबन्धः परंपरबन्धः तदेवं भदन्त । तदेवं भदन्त । इति यावद्विहरति ॥०१॥ ॥ विंशतिशत के सप्तमोद्देशकः समाप्तः ॥
।
टीका - 'कइविहे णं भंते' कतिविधः खलु भदन्त ! 'बंधे पन्नत्ते' बन्धः प्रज्ञप्तः कथित इति प्रश्नः, भगवानाह - गोयमा' इत्यादि, 'गोयमा' हे गौतम ! सातवें उद्देशेका प्रारंभ
छठे उद्देशे में पृथिवी आदिकों के आहार का निरूपण किया गया है यह आहार कर्म के बन्ध होने पर ही होता है इसी संबंध को लेकर प्रारम्भ किये गए इस सप्तम उद्देशे में बन्ध का निरूपण किया जाता है इस उद्देशे का 'कइविहे णं भंते! बंधे पण्णत्ते' यह प्रथम सूत्र है । 'कविहे णं भंते! बंधे पण्णत्ते' इत्यादि ।
टीकार्थ - इस सूत्र द्वारा गौतम ने प्रभु से ऐसा पूछा है- 'कइवि णं भंते! बंधे पण्णत्ते' हे भदन्त ! कर्मबंध कितने प्रकार का कहा गया સાતમા ઉદ્દેશાને પ્રારંભ
છઠ્ઠા ઉદ્દેશામાં પૃથ્વિકાયિક વિગેરે જીવાના આહારનું નિરૂપણ કરવામાં આવેલ છે. તે આહાર ક્રમના બંધ થવાથી જ થાય છે. એજ સ ખ ધથી પ્રારભ કરવામાં આવતા આ સાતમા ઉદ્દેશામાં બંધનું નિરૂપણ કરવામાં આવે છે, આ ઉદ્દેશાનું પહેલુ' સૂત્ર આ પ્રમાણે છે–
'कविहे णं भंते! बंधे पण्णत्ते' इत्यादि
टीडार्थ - — या सूत्रपाठथी गौतमस्वाभीमे प्रभुने भेवु पूछयु - 'कवि णं भंते! बंधे पण्णत्ते' हे भगवन् उभध डेटा प्रहारनो डेस ?
શ્રી ભગવતી સૂત્ર : ૧૪