________________
अभिनव प्राकृत-व्याकरण दुहा वि सो सुर-धहू-सत्थो = द्विधापि स सुरवधूसार्थ : (६६) पानीय गण के शब्दों में दीर्घ ईकार के स्थान में हस्व इकार होता है। 'जैसेपाणिअंदपानीयम्-बहुल अधिकार होने से पाणीअं भी होता है। अलिअं< अलोकम्
अलीअं भी होता है जिअइ< जीवति
जीआइ जिअउ< जीवतु
जीअउ विलिअं< वीडितम्
विली करिसोर करीषः
करीसो सिरिसोरशिरीष:
सिरीसो दुइअं< द्वितीयम्
दुई तइअं< तृतीयम्
तई गहिरं गभीरम्
गहोरं उवणिअं८ उपनीतम्
उवणीअं आणिअं<आनीतम्
आणी पलिविअं< प्रदीपितम्- ,
पलीविरं ओसिअन्तो< अवसीदन्-,
ओसीअन्तो पसिअप्रसीद
पसीअ गहिअं< गृहीतम्
गही वम्मिओ< वल्मीक:
वम्मीओ तयाणिं < तदानीम्
तयाणी
१. पानीयादिष्वित् ८।१।१०१. पानीयादिषु शब्देषु ईत इद् भवति । हे० । 'कल्पलतिका' के अनुसार पानीयगण में निम्नलिखित शब्द हैं--
पानीयवीडितालीकद्वितीयं च तृतीयकम् । यथागृहीतमानीतं गम्भीरञ्च करीषवत् ।।
इदानों च तदानी च पानीयादिगणो यथा। 'प्राकृत मञ्जरी' के अनुसार-पानीयवीडितालीकद्वितीयकरीषकाः ।
- गम्भीरञ्च तदानीञ्च पानीयादिरयं गणः ॥ - 'प्राकृप्र प्रकाश में उपनीत, पानीत, जीवति, जीवतु, प्रदीपित, प्रसीद, शिरीष, गृहीत, वल्मीक और अवसीदन् शब्दों का उल्लेख नहीं है।