________________
अभिनव प्राकृत-व्याकरण
जहां होन्तउ आगदो, तहां होन्तउ आगदोर यस्मात् भवान् आगतः, तस्मात् भवान् आगतः।
कहां< कस्मात् ।
( ४६ ) अपभ्रंश में अकारान्त क ( किम् ) शब्द से पञ्चमी के एकवचन में इहे आदेश होता है और क के अकार का लोप होता है'। यथा
किहे < कस्मात ; कहाँ कस्मात् ।
( ४७ ) अपभ्रंश में अकारान्त सर्वादि शब्दों से सहमी के एकवचन में डि के स्थान में हिं आदेश होता है । यथा
जहिं < यस्मिन् , तर्हि ८ तस्मिन् , एक्कहिं ( एकस्मिन् ।
( ४८ ) अपभ्रंशमें य, त, क ( यद् , तद् , किम् ) शब्दों को षष्ठी के एकवचन में आसु आदेश होता है । यथा
जासु यस्य, तासुतस्य, कासुर कस्य ।
(४६) अपभ्रंश में स्त्रीलिङ्ग में या, ता, का ( यद् , तद्, किम् ) से षष्ठी के एकवचन में अहे आदेश और आ का लोप भी होता है । यथा
जहे केरउ यस्याः कृते; तहे केरउ तस्याः कृते; कहे करउ< कस्याः कृते।
(५०) अपभ्रंश में प्रथमा और द्वितीया के एकवचन में यद् और तद के स्थान में क्रमश: धं और त्रं विकल्प से आदेश होते हैं । यथा
प्रगणि चिट्ठदि नाहु | नं रणि करदि न भ्रंति-प्राङ्गणे तिष्ठति नाथः यद् यद् रणे करोति न भ्रान्तिम् ।
(५१) अपभ्रंश में नपुंसकलिङ्ग में इदं शब्द के स्थान में प्रथमा और द्वितीया के एकवचन में इमु आदेश होता है । यथा
इमु कुलु तुह तणउँ; इमु कुलु देक्खु < इदं कुलं ।
( ५२ ) अपभ्रंश में प्रथमा और द्वितीया के एकवचन में एतदू शब्द के स्त्रीलिङ्ग में एह, पुंल्लिङ्ग में एहो और नपुंसकलिङ्ग में एहु रूप होते हैं । यथा
एह कुमारी< एषा कुमारी, एहो नरु< एष नरः; एहु माणोरह-ठाणु< एतन्मनोरथस्थानम् ।
१ किमो डिहे वा ८।४।३५६ । ३ यत्तत्किभ्यो ङसो डासुनं वा ८।४।३५८ । । ५ यत्तदः स्यमोध त्रं ८।४।३६० । ७ एतदः स्त्री-पुं-क्लीबे एह एहो एहु ।४।३६२ ।
२ हि ८।४।३५७ । ४ स्त्रियां डहे ८।४।३५६ । ६ इदम इमुः क्लीबे ८।४।३६१ ।