________________
अभिनव प्राकृत व्याकरण
अतिरिक्त अव्यय निपात
तद्धितों और कृत्प्रत्ययों के संयोग से भी कुछ अव्यय बनते हैं । तथा इआणि, आणि ( इदानीम् ), इअहरा ( इतरथा ), एहि, एत्ता ( इदानीम् ) कहि (कुत्र), कुओ कुदो (कुत:), जत्थ (यत्र), जहा, जहा, जहि (यथा ), सव्वाओ, ( सर्वतः ); सहासउत्तो (सहस्रकृत्वः), एकहा आदि अव्यय के समान ही प्रयुक्त होते हैं ।
प्राकृत में निपात का महत्त्वपूर्ण स्थान है । जो पद व्याकरण के नियमों के विपरीत सिद्ध होते हैं, वे निपातन से सिद्ध माने जाते हैं । जनभाषा होने से प्राकृत में ऐसे सहस्रों शब्द हैं, जिनकी व्युत्पत्तियां सिद्ध नहीं की जा सकती हैं । ऐसे शब्द निपातन से सिद्ध माने जाते हैं । जितने देशी शब्द हैं, वे प्राय: निपातन से सिद्ध माने गये हैं ।
अझहरो - रहस्यभेदी अक्कंतो- वृद्धः अग्गिआयो - इन्द्रगोप: अंकिअं - आलिङ्गितम् अच्छिवि अच्छी- परस्पराधिः अच्छुद्धसिरी - मनोरथाधिकफलप्राप्तिः
अजमो— ऋजुः
अड्डअणा - पुंश्चली
अणरहू - नववधूः
अणुझिअओ - प्रयतः परिजागरित:
अणुसूआ - आसन्नप्रसवा अण्गइओ - सर्वार्थतृप्तः
अत्तिहरी — दूती
-
अन्तरिज्जं - रशना, कटिशूलम्
अपिट्टं - पुनरुकृतम् अपुणं पूर्णम्
-
अ
अमओ-असुर : अम्हत्तो—प्रमृष्टः
अकोप्पो - अपराधः
अग्गहिओ - विरचितः विप्रगृहीतः
अग्गुच्छं - प्रतीतम्
अच्छिवडणं - निमीलनम्
अच्छिहरूहो— वेण्यः अजडो - जारः
अट्टणो — आर्तज्ञः
अणडो - जार:
अणहवणअं - भर्सितम् अणुदिवं - दिनमुखम् अण्णं - आरोपितम्, खण्डितम् अण्णासअं - आस्तृतम्
२२१
अथकं - अकाण्डम् अपंडिअं— अनष्टम्
अपुण्णं - आक्रान्तम्
अबुद्धसिरी - मनोरथाधिकफलप्राप्तिः
अम्मच्छं - असंबद्धम्
अयुजरेas - अचिरयुवति: