________________
अभिनव प्राकृत - व्याकरण
४२६
जुवाण + अण् = जुब्वणं, जोन्वणं, जोवणं, जोवणगं यौवनम् - वकार के आकार
atta और वको विकल्प से द्वित्व हुआ है ।
दूध + अणू = दोच्चं 4 दौत्यम्-य के स्थान पर छत्र आदेश हुआ है । अहातच्वं < याथातथ्यम्; वेयावच्चं वैयावृत्यम् ।
वियावड + इयण् = वेषावडियं < वैयावृत्तिकम् ।
कलुण + अण् = कोलुण्णं कारुण्यम् ।
सह + अण् = साद्दल्लं, साफल्लं < साफल्यम् ।
सुकुमार + अण् = सोगमल्लं सौकुमार्यम् - सुकुमार के स्थान पर सुगमल आदेश होता है ।
विकारार्थक और सम्बन्धार्थक प्रत्यय
( ६७ ) विकार अर्थ में प्रधानरूप से अण और मय प्रत्यय होते हैं । यथाअयो + मय = अयोमयम्, फलिह + मयं = फलिहमयं ८ स्फटिकमयम्; वओ + मय = वओमयं वयोमयम् ।
वई + मय = वईमयं वाङ्मयम्; रयय + मय = स्ययामयं स्यथमयं रजतमयं - विकल्प से अकार आदेश हुआ है।
(६८) संख्यावाचक शब्दों में पूर्व अर्थ में म प्रत्यय होता है । यथा
و
सत्त + म = सत्तमं सप्तमम्, अट्ठ + म = अट्ठमंद अष्टमम् नव+म = नवमं, अट्ठारस + सम= अट्ठारसमं < अष्टादशम्, वीसइ+म = वीसइमं विंशतिमम् । ( ६९ ) दु और ति शब्दों से इय, तिथ और तीय प्रत्यय होते हैं। यथाबि + इ = बिइयं, बि + तीय = बितीयं,
वितिज्जं, दोच्चं द्वितीयम् —य के स्थान पर ज्ज आदेश ।
ति + इ = तीयं, तइयं, ततीयं तच्चं - तृतीयम् ।
( ७० ) छ शब्द से पूर्णार्थ में ट्ठ प्रत्यय होता है । यथाछ + ट्ठ = छ्टुं षष्ठम् ।
(७१) चतु शब्द से पूर्णार्थ में त्थ प्रत्यय होता है । यथा
चतु + स्थं = चतुत्थं, चउ + स्थं = चउत्थं । चतुर्थम् ।
( ७२ ) कादि शब्दों से निर्धारण अर्थ में तर प्रत्यय होता है । यथाक + तर = कयरो < कतर:, एगयरो < एकतरः, अन्नयरो अन्यतरः । बहु + सो - बहुसो 4 बहुशः ।
कम + सो = कमसो <क्रमश: पगाम + सो = पगामसो < प्रकामशः, एगन्त + सो पुगन्तसो एकान्तशः । कुंभग + सो = कुंभगसो कुम्भकशः । एक्क + सि एक्कसि एकशः । एमय + तो = एगयओ, एगयतो एकतः ।
=