________________
(18) Champa, the famous capital of Anga stood on the river of the same name (modern Chandan) and the Ganges."
ચંપાનગરી એ ગંગા નદી અને ચંપા નદી (હાલની यांन नही) ७५२ मावशी छ.
(“ C. A. G. 1." P. 723. ) (१९) " ........... ...ताम्रलिप्तान् ससागरान् चम्पां चैव पुरी रम्यां भोक्ष्यन्ते देवरक्षिताम् ॥"
"वायुपुराण" (२०) दधिवाहणगहणत्थं चम्पं वेढइ सयाणिओ राया।
एगाए रत्तीए नावाकडगेण गंतूणं ॥७३॥" - (श्री नेमिचंद्रमूरिकत प्राकृत महावीर चरित्र पत्र ५४) (२१) राजधानी (चम्पा) जो गंगा नदी के उत्तरी तट पर है।
(हुएनसांग का भारतभ्रमण पृ. ५२२.) (22) That the Guptas established a Govern"ment of their own at Champā.
ગુપ્તવંશી રાજાઓએ ચંપામાં પોતાનું સિન્ય સ્થાપિત यु हेतु
(H. I Pp. 32-33.) (२३) अस्या एव परिसरे श्रीश्रेणिकसूनुरशोकचन्द्रो नरेन्द्रः कूणिकापराख्यः श्रीराजगृहं जनकशोकाद् विहाय नवीनां चम्पां अचीकरच चारुचम्पकरोचिष्णुं राजधानीम् ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com