________________
कातन्त्रव्याकरणम्
व्यभिचारित्वमित्याह-अथवेति । एतेन व्यभिचारित्वमपि सूचितम् । परत्वादिति । अथ कथमिह परत्वम् उभयोः सावकाशत्वाभावात् ? सत्यम् , परशब्दोऽयं विरोधिवचनो विरोधित्वं च परत्वादिति स्थितम् ।।८६४।
[समीक्षा
'शयित्वा, देवित्वा' आदि शब्दरूपों के सिद्ध्यर्थ गुणादेश की आवश्यकता होती है, इसका विधान दोनों व्याकरणों में किया गया है । पाणिनि के अनेक सूत्र हैं-"न क्त्वा सेट्, पूङः क्त्वा च, नोपधात् थफान्ताद् वा, वञ्चिलुञ्चय॒तश्च, तृषिमृषिकृषे: काश्यपस्य, रलो व्युपधाद्धलादेः संश्च” (१।२।१८, २२-२६) । अन्तर यह है कि पाणिनि क्त्वा प्रत्यय में किद्भाव का निषेध करके गुणविधान करते हैं , जबकि कातन्त्रकार ने साक्षात् गुणविधान का निर्देश किया है । इस प्रकार पाणिनीय व्याकरण में गौरव तथा कातन्त्रव्याकरण में लाघव सन्निहित है ।
[विशेष वचन] १. कश्चिन्महाधात्वधिकारमाश्रित्य प्रसज्यप्रतिषेधोऽयमिति मन्यते (दु० टी०)। २. साहचर्यं पुनरत्र सूत्रपाठकृतमेव प्रतिपत्तव्यम् (दु० टी०) । ३. लोके हि तदाश्रयत्वात् तद्व्यपदेशोऽपि दृश्यते (वि० प०) । ४. निष्ठायां विपरीतनियमोऽपि स्यात् (वि० प०) । ५. सम्प्रसारणकृतो हि विशेष: (क० च०) । ६. यदव्यभिचारिणा व्यभिचारी नियम्यते तत् साहचर्यम् (क० च०) । ७. परशब्दोऽयं विरोधिवचन; विरोधित्वं च परत्वादिति स्थितम् (क० च०)। [रूपसिद्धि]
१. शयित्वा । शीङ् - इट् + क्त्वा + सि । 'शीङ् शये' (२।५५) धातु से “एककर्तृकयोः पूर्वकाले” (४।६।३) सूत्र द्वारा ‘क्त्वा' प्रत्यय, इडागम, प्रकृत सूत्र द्वारा गुणादेश, एकार को अयादेश, लिङ्गसंज्ञा, सि-प्रत्यय, अव्ययसंज्ञा तथा सिलोप।
२. देवित्वा। दिव् + इट् + क्त्वा + सि । 'दिवु क्रीडाविजिगीषाव्यवहारद्युतिस्तुतिकान्तिगतिषु' (३।१) धातु से क्त्वाप्रत्यय, इडागम, गुण तथा विभक्तिकार्य ।
३. स्रंसित्वा। सन्स् + इट् + क्त्वा + सि । ‘स्रन्सु अवलंसने' (१।४८१) धातु से क्त्वा प्रत्यय, इडागम, नलोपाभाव, नकार को अनुस्वार तथा विभक्तिकार्य ॥८६४।
८६५. स्कन्दस्यन्द्वोः क्त्वा [४।१।१०] [सूत्रार्थ 'स्कन्द्-स्यन्द्' धातुओं से क्त्वा प्रत्यय गुणी होता है ॥८६५।