Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 16 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श०२५ उ.५ सू०३ निगोदभेदनिरूपणम् सत्तरमसए पढमे उदेसए भावो तहेव इह वि। णवरं इमं णाणत्तं सेसं तहेव जाव सन्निवाइए सेवं भंते ! सेवं भते!त्ति ॥सू०३॥
॥ पणवीसइमे सए पंचमो उद्देसो समत्तो॥ छाया-कतिविधाः खलु भदन्त ! निगोदाः प्रज्ञप्ताः, गौतम ! द्विविधाः निगोदाः प्रज्ञप्ताः-तद्यथा-निगोदाश्च निगोदजीवाश्च । निगोदाः खलु भदन्त ! कति विधाः प्रज्ञप्ताः ? गौतम ! द्विविधाः प्रज्ञप्ताः, तद्यथा-सूक्ष्मनिगोदाश्च बादरनिगोदाश्च, एवं निगोदा भणितव्या यथा जीवामिगमे तथैव निरवशेषम् । कति विधं खलु भदन्त ! नाम प्रज्ञप्तम्-गौतम ! षइविधं नाम पज्ञप्तम् तद्यथा-औदयिक यावत् सन्निपातिकम् । अथ किं तद् औदयिकं नाम औदयिकं नाम द्विविधं प्रज्ञप्तम् तद्यथा-उदइयम् उदयनिष्पन्नं च एवं यथा सप्तदशशते प्रथमे उद्देशके भाव स्तथैव इहापि नवरमिदं नाम नानात्वम् शेष तथैव यावत् सान्निपातिकम् । तदेवं भदन्त ! तदेवं भदन्त ! इति ॥५०३॥
॥ इति पञ्चविंशतितमे शतके पञ्चमोद्देशकः समाप्तः । टीक-'कइविहा णं भंते ! णिगोदा पन्नत्ता' कविविधाः खलु भदन्त ! निगोदाः प्रज्ञप्ता इति प्रश्नः । भगवानाह -'गोयमा' इत्यादि । 'गोयमा हे गौतम ! 'दुविहा णिओदा पन्नत्ता' द्विविधाः निगोदार प्रज्ञप्ताः, 'तं जहा' तद्यथा
उद्देशक की आदि में पर्यव कहे गये हैं सो ये पर्यव भेदरूप भी होते है अतः अब सूत्रकार इली अभिप्राय से निगोद के भेदों को प्रकट करते हैं-'काविहाणं भंते ! णिगोदा पनत्ता' इत्यादि सू० ३।
टीकार्थ-इस सूत्र द्वारा श्रीगौतमस्वामी ने प्रभुश्री से ऐसा पूछा है-'कई विहाणं भंते ! णिगोदा पन्नत्ता' हे भदन्त ! निगोद कितने प्रकार के कहे गये हैं ? इसके उत्तर में प्रभुश्री कहते है-'गोयमा! दुविहा जिओदा पन्नत्ता' हे गौतम ! निगोद दो प्रकार के कहे गये हैं 'तं जहा'
ઉદ્દેશાના આરંભમાં પર્યાયે કહ્યા છે, આ પર્યાયે ભેદ રૂપ હોય છે. तेथी के सूत्र मे ममिप्रायथा निगहना होने प्रगट ४रे छ. 'कइविहाणं भंते ! णिगोदा पन्नत्ता' त्यादि
ટીકાથે–આ સૂત્ર દ્વારા ગૌતમસ્વામીએ પ્રભુશ્રી ને એવું પૂછયું છે કે'कइविहाणं भंते ! निगोदा पन्नत्ता' 3 मापन् निगोड ८९॥ प्रारना ॥ छ १ मा प्रश्न उत्तरमा प्रभुश्री गीतभाभी२ ४ छ है-'गोयमा दुविहा णिगोदा पन्नता' गीतम! निगाह मे ॥२॥ ४६॥ छ. 'तं जहा' तमा
શ્રી ભગવતી સૂત્ર: ૧૬