Book Title: Abhidhan Rajendra kosha Part 1
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha

Previous | Next

Page 703
________________ (५३४) अदत्तादाणा अभिधानराजेन्द्रः। अदत्तादाण आक्रोशविशेषाः कटुकवचनानि च कटकवचनी भीषणकानि तथा । ( मत्थंत त्ति ) मश्यमान हृदयं येषां ते तथा । इह च भयजन्ना न, तरमि नूता येते तथा । पागन्तरण-पच्यो यद् । थकारस्य छकारादेशश्छान्दसत्वात् । तथा संचूर्णिताङ्गोभयं तेनानिनुता येते तथा । आक्तिप्तनिवसना आकृष्टपरिधा- पालाश्चेति समासः । आइप्तिकिङ्करैः यथाऽऽदेशकारिनिः, किनवस्त्राः, मलिने दमिखाएमरूपं वसनं वस्त्रं येषां ते तथा । उ- कुर्वाणैः । केचित केचन, आविराधिता पवाउनपराद्धा एव, वेस्कोचालञ्चयो व्यबहुत्वेतरत्वादिमिर्लोके प्रतीतजेदयोः पार्था- रिका ये ते तथा तैः, यमपुरुषसन्निभैः, प्रहता इति प्रकटमाते दुगुप्तिगतनरसमीपाद्,उन्मार्गणं याचन, तत्परायणास्तनिष्ठा ये अदत्तहारिणः । तत्र चरकगर्ने मन्दपुण्या निर्भाग्याः, चमवेदना त तथा,ते, गाल्मिकभटैः कर्तृभिः, विविधैबन्धनैः करणभूतबध्य- चपेटा, चपट्टः चर्मविशेषपट्टिका, पोरा इति लोहकुशीम्त इति संबन्धः। [किंते ति तद्यथा-हिडि ति] काठविशेषः, विशेषः, कषश्चर्मयटिका, सत्ताकंच, वरत्राचममयी महारज्जा, निगमान मोहमयानि,बालरज्जुका गवादिवालमयी रज्जुः,कुद- वेत्रो जलवंशः, एभिये प्रहारास्तेषां यानि शतानि तेस्ताएमकं काष्टमयं प्रान्ते रज_पाशं,वरत्रा चर्यमयी महारज्जः, बो- डितान्यापाङ्गानि येषां ते तथा, कृपणाः दुस्थाः, सम्बमानइसङ्कला प्रतीता,हस्ताण्डकं लोहादिमयं हस्तयन्त्रणं, वध्यपह- वर्माणि यानि व्रणानि क्वतानि, तेषु या वेदना पीमा, तया विमुश्चर्मपट्टिका,दामक रज्जुमयपादसंयमनं,निष्कोटमंच बन्धनवि- खीकृतं चौर्याद्विराजितं मनो येषां ते तथा । धनकुट्टनेन धनशेषः। इति द्वन्द्वः। ततम्तैरन्यैश्चोक्तव्यतिरिक्तैरेवमादिकरेवंप्रका- तामनेन निवृत्तं घनकुट्टिमम, तेन निगमयुगलेन प्रतीतेन, संकोरंगील्मकनाएमोपकरणगाल्मिकपरिच्छद विशेषैः दुःखसमुदी- टिताः सहोचिताः, मोटिताच जम्नाङ्गा, ये ते तथा । ते चक्रियरणैरसुखप्रवर्तकः । तथा संकोचना गात्रसङ्कोचनम, मोटना च | न्ते विधीयन्ते, प्राज्ञप्तिकिङ्करैरीत प्रकृतम् । किं भूताः ,निरुगात्रभजना, ताभ्याम; किम?, इत्याह-बध्यन्ते । के ?, इत्याह- धारा निरुरूपुरीयोत्सर्गाः, अविद्यमानसम्बरणा नवचनोच्चामन्दपुण्याः। तथा संपुटं काष्ठयन्त्रं, कपाटं प्रतीतम् । लोहपजरे रणा वा; पता अन्याश्च एवमादिका पवंप्रकाराः वेदनाः पापा: नूमिगृहे च यो निरांधः प्रवेशनं स तथा। कूपोऽन्धकृपादिः, चा. पापफनूताः , पापकारिणो वा प्राप्नुवन्ति । अदान्तेन्द्रिया, रको गुप्तिगृहं, कीझकाः प्रतीताः, यूपो युगं, चक्रं रथाङ्गं वृत्तिवशेन विषयपारतव्यण ऋताः पीमिता वशार्ताः, बहुमोबिततबन्धनं प्रतर्दितवाहुजङ्घाशिरसः संयन्त्रणम्, [ खंभाले- हमोहिताः, परधने लुब्धा इति प्रतीतम् । स्पर्शनेन्द्रियविषजति ] स्तम्भागलनं, स्तम्नारगनमित्यर्थः । उर्फ चरणस्य य स्नीकलेवरादी, तानमत्यर्थ, गृहा श्रन्युपपन्ना ये ते तथा । यद्वन्ध तत्तथा । एतेषां द्वन्द्वः । तत एभिर्या विधर्मणाः स्त्रीगता ये रूपशब्दरसगन्धास्तेषु इटानिमता या रतिः, तथा कदर्थनास्तास्तथा, ताभिश्च [विहमियतं ति] बिहेडयम ना नोगत एव महितो वाञ्छितो यः स्त्रीभोगो निधुवनं , तेन या वध्यमानाः, संकोटिता मोटिताः क्रियन्त ति सम्बन्धः। अधः तृष्णा आकार, तयां अर्दिता बाधिता येते तथा । ते च कोटकन कोटाया प्रीबायाः अधोनयनेन, गाद वाढं, उरसि धनेन तष्यतीति धनतोषकाः, गृहीताश्च राजपुरवरिति गम्यम् । हृदये , शिरसि च मस्तके, ये बझास्ते तथा । ते च ऊर्द्ध पूरिताः । ये केचन नरगणाः चौरनरसमूहाः,(पुणरवि ति) एकदा ते गौश्वासपूरितार्द्धकायाः , उद्ध्वा स्थिताः, धृल्या पारिताः। पाग- ल्मिकनराणां समर्पिता: तैश्च विविधबन्धनबहाः क्रियन्त इत्युक्तन्तर-[ उम्परियंतत्ति कई परितान्त्रा उर्द्धगतात्राः, स्फुरदुरः- म, ततः तेभ्यः सकाशात् पुनरपिते कर्मदुर्विदग्धाः, कर्मपापक्रिकण्टकाच,कम्पमानवकस्थताः, इति द्वन्द्वः। तेणं सतां यन्मोटनं यासुविषये फल परिझानं प्रति विज्ञाः, उपनीताः दौकिताः। राजमर्दन,आम ना वा,विपर्यस्तीकरणं वा, तेतथा ।ताभ्यां विहेड्य- किङ्कराणां,किंविधानाम ?,(तेसिं त्ति) ये निर्दयादिधर्मयुक्तास्तेमाना इति प्रकृतम् । अथवा-स्फुरदुरःकएटका श्वप्रथमाबहुव- षाम, तथा वधशास्त्रकपारकानां इति व्यक्तम् । विन नहीकारचनलोपो दृश्यः। ततश्चामोटना मनाज्यामित्येतदुत्तरत्रयोज्य- काणां तिथिट्टपोखकर्तणां विलोकनाकारकाणां घा,ल श्चाशतग्रा. ते। तथा च बहाः सन्तः निःश्वसन्तो निःश्वासान्धिमुश्चन्तः, हकाणांतत्र लञ्चा लत्कोचाविशेषः। तथा कूटं मानादीनामन्यथाशीर्षावटनं च वरत्रादिना शिरोवेटनं, [उहयाल त्ति] कर्वोर्ज- करणं,कपट वेषभाषावैपरीत्यकरणं,माया प्रतारणबुकिः,निकृतिक्योरो दारणं,ज्वाल। वा ज्वानं, यः स तथा सच | पाना चश्चन क्रिया, तयारी प्रच्छादनार्थ माया क्रियेव, पतासां यदाचरन्तरण-[उरुयावल त्ति] ऊरुकयोरावलनं करुकावलः । वपम्- ण प्रणिधिना एकाग्रचितप्रधानन्यवचनं, प्रणिधीनां वागढपुरुकानां काष्टयन्त्रविशेषाणां,सब्धिषु जानुकूर्परादिषु, बन्धनं वप- पाणां यश्चनं तच, तत्र विशारदाः पएिकता येते तथा । तेषां बहुमकसन्धिबन्धनं, तश्च तप्तानां शनाकानां कीलरूपाणां,सनीनां विधायीकशत जल्पकानां,परलोकपर मुखाना,निरयगतिगालक्षणतीक्ष्णाग्राणां,यान्याकुट्टनानि कुट्टनेनले प्रवेशनानि, तानि मिकानामिति व्यक्तम् । तैश्च राजकिङ्करैः,आझममादिष्टं, जातेदुतथा तानि चेति छन्दः। तानि प्राप्यमाणा ति संबन्धः । त- टानग्रहविषयमाचरितं,दरामश्च प्रतीतः,जीतदएमो वा रूपदरामो, वाणानं च बास्या काठस्येव, विमाननानि च कदर्धनानि, तानि जीवदामो वा जीवितनिग्रहलकणो , ये ते तथा । स्वरितं च तथा काराणि तिल काराणि,कटुकानि मरीचादनि, तिक्तानि प्रमुढाटिताः प्रकाशिताः,परवर शृङ्गाटिकादिपु, तत्र गृहाटक निम्बादानि , यत् [ नावण ति] तस्य दानं तदादि यातना- मिहाटकाकारं त्रिकोणस्थानमित्यर्थः । त्रिकं रथ्यात्रयमीलनकारणशतानि कदर्थनाहेतुशतानि, तानि बढ़कानि प्राप्यमाणाः। नस्थानम,चतुष्कं रथ्याचतुष्कमीलनस्थानम,चन्चरमनकरथ्यातथा उरसि वकसि, (घामि त्ति ) महाकाष्ठं, तस्या दत्ताया पतनस्थानम, चतर्मुख देवछात्रकादि, महापथो राजमार्गः,पन्था वितायाः, निवेशिताया इत्यर्थः । यसाढप्रेरणं तेनास्थिकानि सामान्यमार्ग, फिविधाःसन्तः प्रकाशिताः?, प्रत्याह-चत्रदएमा हढानि संभग्नानि [सपांसुलग त्ति सपा स्थानि येषां ते लकुटः, काष्ठं, एः, प्रस्तरश्च, प्रसिद्धाः। (पणालि त्ति) प्रकृया तथा । गन्न इव वभिशमिव घातकत्वेन यः स गनः, सचासो | नाली शरीरप्रमाणादातरा याटः, (पणोभित्ति) प्रणोदितो जा. कालकलाहदगमश्च कालायसर्याएः, तेन नरमि बकसि, नदरे | तदएर, माष्टित्ता पाद पाणिवा जानुकपरं चतान्यपिप्रसिहाच जर च, वस्ती व शुह्यदेशे, पृष्टी व पृष्ठ, परिवासिता येते निपनिय प्रहारास्तैः संभग्नान्यामर्दितानि मार्यतानि विलोमिता Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861 862 863 864 865 866 867 868 869 870 871 872 873 874 875 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910 911 912 913 914 915 916 917 918 919 920 921 922 923 924 925 926 927 928 929 930 931 932 933 934 935 936 937 938 939 940 941 942 943 944 945 946 947 948 949 950 951 952 953 954 955 956 957 958 959 960 961 962 963 964 965 966 967 968 969 970 971 972 973 974 975 976 977 978 979 980 981 982 983 984 985 986 987 988 989 990 991 992 993 994 995 996 997 998 999 1000 1001 1002 1003 1004 1005 1006 1007 1008 1009 1010 1011 1012 1013 1014 1015 1016 1017 1018 1019 1020 1021 1022 1023 1024 1025 1026 1027 1028 1029 1030 1031 1032 1033 1034 1035 1036 1037 1038 1039 1040 1041 1042 1043 1044 1045 1046 1047 1048 1049 1050 1051 1052 1053 1054 1055 1056 1057 1058 1059 1060 1061 1062 1063 1064