Book Title: Abhidhan Rajendra kosha Part 1
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha

Previous | Next

Page 950
________________ (७७१) अत्रियवयण अभिधानराजेन्बः। अलियवयण एतद्विपर्ययं चेति भावः । इह च संसारमोचकादयो निदर्शन- बन्धपरिक्लेशबहुलं, तत्र-बधो यष्टयादिनिस्ताडनं, बन्धः संय. मिति । तथा-अपरे केचन, अधर्मतोऽधर्ममङ्गीकृत्य राजदुष्टं नृ मनं, पारक्वेश्यमुपतापः, ते बताः प्रचुरा यत्र तत्तथा । भपविरुद्धम-अभिमरोऽयमित्यादिकम्' अभ्याख्यानं परस्यानिमुखं | पन्ति चैते असत्यवादिनामिति । जरामरणःखशोकनेमम्-जरादूषणवचनं,भणन्ति ब्रुवते,असीकमसत्यम। अभ्याख्यानमेव दर्श. दीनां मूलमित्यर्थः । अशुद्धपरिणामेन संक्लिष्टं संक्वेशवत्त त्तथा भणन्ति । यितुमाह-चौर इति जणन्तीति प्रकृतम्। कं प्रति?,श्त्याह-अचौर्य केते भणन्ति ?कुर्वन्तं चौरतामकुर्वाणमित्यर्थः । तथा-डामरिको विग्रहकारीति । अपिचेति समुच्चये। नणन्तीति प्रकृतमेव ।(एमेव ति) अलियाहिसंघिसंनिविट्ठा असंतगुणुदीरगा य संतगुणएवमेव चौरादिकं प्रयोजनं विनैव, कथंभूतं पुरुषं प्रति?, श्त्याह- नासका य हिंसानूतोवधातियं अलियसंपत्ता वयणं उदासीनं डामरादीनामकारणम् । तथा दुःशील इति च हेतोः पर सावज्जमकुसलं साहगरहणिज्जं अधम्मजणणं जणंति दारान् गच्छतीत्येवमभ्याख्यानेन मलिनयन्ति नाशयन्ति,शीलकलितं सुशोलतया परिहारविरतम,तथा-अयमपि न केवलं स एव । श्रणजिगहियपुस्मपावा पुणो य अहिकरणकिरियापवत्तका गुरुतल्पक इति दुर्विनीत इति; अन्ये केचन, मृषावादिनः, पवमे. बहुविहं अनत्यं अवमई अप्पणो परस्स य करेंति एवमेव व निष्प्रयोजन भणन्ति; उपनन्तः विध्वंसयन्तः तवृत्तिकीर्त्या- जंपमाणा,महिसे सूकरे य साहिति घायकाणं, ससपसयरोदिकमिति गम्यते । तथा-मित्रकलत्राणि सेवते सुहृद्दारान् भ- हिए य साहिति वागुरीणं, तित्तिरवकलावके य कविंजजते, अयमपि न केवलमसौ, पुनलुप्तधर्मा विगतधर्म इति । (श्मो वित्ति) अयमपि विश्रम्नघातकः पापकर्मकारीति लकवोयके य साहिति सउणीणं,ऊसमगरकच्कने य सावक्तव्यम् । अकर्मकारी स्वनूमिकाऽनुचितकर्मकारी, अगम्यगा हिंति मच्छियाणं, संखके खुदए य साहिंति मकराणं, मी भगिन्याद्यनिगन्ता, अयं पुरात्मा (बदुपसु य पातगेसु अयगरगोणसममिलिदव्वीकरमनली य साहिंति बालित्ति) बहुभिश्च पातकैर्युक्त इत्येवं जल्पन्ति, मत्सरिण इति पाणं, गोहा सेहा य सल्लगसरमके य साहिति लुकगाव्यक्तम् । भद्रके वा निर्दोषे विनयादिगुणयुक्ते पुरुष वा, , गयकुलवानरकुले य साहिति पासियाणं, सुकशब्दनद्रके वा, एवं जल्पन्तीति प्रक्रमः । किंभूतास्ते ?. इत्याह-गुण अपकारः, कीर्तिःप्रसिका, स्नहः प्रीतिः, परसोको वरहिणमयणसालकोइलहंसकुझे सारसे य साहिति पोसजन्मान्तरम, एतेषु निष्पिपासा निराकाङ्का एते । तथा-एवमु गाणं, वधबंधजायणं च साहिति गोम्मियाणं, धणधनतक्रमेण, पतेऽलीकवचनदकाः, परदोषोत्पादनप्रसक्ताः, वेष्टय- गवेलए य साहिति तकराण, गामे नगरपट्टणे य साहिति न्तीति पदत्रय व्यक्तम । अक्कतिकबीजेन अकयण पु:खहेतुने चोरियाणं, पारघातियपंथधातियाओ साहिति गंथिनेयात्यर्थः । प्रात्मानं स्वं,कर्मबन्धनेन प्रतीतेन,[मुहरि ति] मुखमेव अरिः शत्रुरनर्थकारित्वाद्येषां ते मुखारयोऽसमीक्कितप्रक्षापिन: णं, कयं च चोरियं णगरगुत्तियाणं साहिति, संछणनिअपर्या लोचितानर्थकवादिनः, निक्षेपान्माषकानपहरन्तिः परस्य ल्लंछणधमणदुहणपोसणवणणदुवणवाहणादियाइं साहिसंबन्धिनि अथे द्रव्ये प्रथितगृद्धाः अत्यन्तगृतिमन्तः । तथा- ति बहूणि गोमियाणं, धाउमणिसिलप्पवाक्षरयणागरे य अभियोजयन्ति च परमसद्भिः, दूषणैरिति गम्यम् । तथा- साहिति प्रागरीणं, पुप्फावहिं च फलविहिं च साहिति मुन्धाइच कुर्वन्ति कूटसावित्वमिति व्यक्तम । तथा-जीवानामहितकारिण, अलीकं च व्यार्थमसत्यं, भणन्तीति योगः। मालियाणं, अस्थमहुकोसए य साहिति वणचराणं, जंता, कन्यासीकं च कुमारीविषयमसत्यं, सम्यतीकं च प्रतीतम् । विसाई, मनकम्माहेवणाभिप्रोगजणणाणि चोरियाए तथा-गवालीकं च प्रतीतं, गुरुकं बादरं खस्य जिह्वाच्छेदाधन- परदारगमणस्स बहुपावकम्मकरणो अवकंदणे गामघार्थकरं परेषाश्च गाढापतापादिहतु,भणन्ति भाषन्ते। यह कन्याss तिए वणदहणतमागभेयणए बुधिविसए वसीकरण दिभिः पदैविपदापदचतुष्पदजातय उपलकणत्वेन संगृहीता। भयमरणकि सुवेगजणिआई जावबहुसंकिलिट्ठमातिद्रष्टव्याः। कथंनूतं तत?, इत्याह-अधरगतिगमनम्-अधोगतिगमनकारणम्, अन्यदपि चोक्तव्यातिरिक्तं, जातिरूपकुलशीलानि णाणि नूयघाओवघाइयाइं सच्चाणि विताइं हिंसकाई प्रत्ययकारणं यस्य तसथा; तच्च मायया निगुणं निहतगुणं वयणाई उदाहरांति पुट्ठा वा अपुट्ठा वा, परतत्तिवावमा य शति समासः । तत्र जातिकुलं मातापितृपक, तद्धेतुकं असमिक्खियनासिणो उपदिसंति-सहसा जट्टा गोणा गवच प्रायोऽलीकं संजवति , यतो जात्याविदोषात्केचिदत्री या दमंतु, परिणयवया अस्सा हत्थीगवेलगकुकमा य किकवादिनो भवन्ति । रूपमाकृतिः,शीसं स्वन्नावः,तत्प्रत्ययस्तु नवत्येव,प्रशंसानिन्दाविषयत्वेन वा जात्यादीनामलीकप्रत्ययताजा जंतु, किणावेध य, बिक्केह, पचह, सयणस्स देह, पीयह बनीयेति । कयंजूतास्ते?,चपलाःमनश्चापल्यादिना। किंभूतं तत्!, दासीदासजयकभाइल्लगा य सिस्सा य पेसकजणो कम्म-- पिशुनं परदोषाविष्करणम्पम, परमार्थभेदकं मोकप्रतिघातकम्। करा किंकरा य एए सयणपरिजणे य कीस अत्यति भारि[असंतगं ति] असत्कमविद्यमानार्थम, असत्यमित्यर्थः। असत्त्व या ने करेतु कम्म, गहणाई वणाई खित्तखिलमिबल्लराई के पा सस्वहीन, विद्वेष्यमप्रियम्,मनर्थकारकं पुरुषार्थोपघातकं, पापकर्ममूसं क्रिष्टलानावरणादिर्धाजं,5ष्टमसम्यक्रष्टं दर्शनं यत्र उत्तणघणसंकमाइं डकंतु य समिज्जंतु य रुक्खा भिज्जंतु तद् दुष्टम,दुर्घभुतं श्रवणं यत्र तद् दुःश्रुतं,नास्ति मुणितं ज्ञानं यत्र जंतं नंडाश्यस्स उवहिस्स कारणाए,बहुविहस्स य अट्टाए मुणितम, निर्लज्ज लज्जारहितं, लोकगहणीयं प्रतीतम, बध- । उच्छु दुज्जंतु, पीलियतु यतिमा, पचावेह इकाओ मम Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 948 949 950 951 952 953 954 955 956 957 958 959 960 961 962 963 964 965 966 967 968 969 970 971 972 973 974 975 976 977 978 979 980 981 982 983 984 985 986 987 988 989 990 991 992 993 994 995 996 997 998 999 1000 1001 1002 1003 1004 1005 1006 1007 1008 1009 1010 1011 1012 1013 1014 1015 1016 1017 1018 1019 1020 1021 1022 1023 1024 1025 1026 1027 1028 1029 1030 1031 1032 1033 1034 1035 1036 1037 1038 1039 1040 1041 1042 1043 1044 1045 1046 1047 1048 1049 1050 1051 1052 1053 1054 1055 1056 1057 1058 1059 1060 1061 1062 1063 1064