Book Title: Abhidhan Rajendra kosha Part 1
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha

Previous | Next

Page 1048
________________ (७६) अहिंसा अभिधानराजेन्सः । अहिंसा र्याप्तकाऽपर्याप्तकभेदभिन्न रम्नी नाऽपि परिग्रही स्यादिति सं. नक्षत्रमन्त्रकासनियमा दृष्टाः,तेषु चाभिषेचनादिषु पर्यालोच्यमावन्धः । तदेतविद्वान् सश्रुतिको परिक्षया परिज्ञाय प्रत्यास्यान- नेषु हिंसैव संपद्यते,वैदिकानां हिंसेंव गरीयसी धर्मसाधनं, यपरिक्षया मनोवाकायकर्मभिर्जीवोपमर्दकारिणामारम्भं परिग्र. कोपदेशात् । तस्य च तया विनाऽभावादित्यभिप्रायः। उक्तं चइंच परिहरेदिति ॥ ६॥ सूत्र० १ श्रु० ए ० । "ध्रुवः प्राणिवधो यके" ॥ ७॥ सव्वाहि अणुजुत्तीहिं, मतिमं पमिलेहिया । (१२) तदेवं सर्वे प्रावापुका मोक्षाभूतामहिंसां न प्राधान्येन सव्ये अकंतनुक्खा य, अतो सब्वे अहिंसया ॥६॥ प्रतिपद्यन्त इति दर्शयितुमाह.. सर्वा याः काश्चनानुरूपाः पृथिव्यादिजीवनिकायसाधनत्वेना ते सव्वे पावाउया आदिकरा धम्माणं णाणापना णानुकूत्रा युक्तियः साधनानि। यदि वा-ऽसिकविरुझानैकान्तिकपरि- पाउंदा णाणासीला जाणादिट्ठी गाणारुई णाणारंजा हारेण पक्षधर्मत्वसपक्षसत्त्यविपक्कव्यावृत्तिरूपतया युक्तिसङ्गता णाणाज्जवसाणसंजुत्ता एगं महं मंझलिबंध किच्चा सच्चे युक्तयस्ताभिर्मतिमान् सद्विवेकी, पृथिव्यादिजीवनिकायान्प्रत्युपेक्ष्य पोलोच्य जीवत्वन प्रसाध्य,तथा सर्वेऽपि प्राणिनोऽका एगयाउ चिट्ठति ॥ ७० ॥ म्तदुःखा पुःखद्विषः सुखलिप्सवश्च मत्वाऽतो मतिमान् सर्वान (ते सव्वे श्त्यादि) प्रवदनशीला प्राधादुकाः सर्वेऽपि त्रिषपि प्राणिनो न हिंस्यादिति । युक्तयश्च तत्प्रसाधिकाः सङ्केपेणे घुत्तरत्रिशतपारमाणा अपि, आदिकरा यथास्वं धर्माणाम; येमा इति-सात्मिका पृथिवी, तदात्मनां विदुमलवणोपलादीनां| पिचतचिप्यास्तेपि सर्वे; नाना भिन्ना प्रज्ञा झानं येषां ते नासमानजातीयाङ्करसद्भावाद विकाराङ्करवत् । तथा-सचेतन नाप्रज्ञाः। श्रादिकरा इत्यनेनदम ह-स्वरुचिविरचितास्ते नमम्भो,भूमिखननादाविष्कृतस्वभावसंजवाहर्दुरवत् । तथा-सा त्वनादिप्रवाहायाताः। ननु चाहतानामपि आदिवविशेषणमत्मकं तेजः,तद्योग्याहारवृध्या वृध्युपलब्धेर्बालकवत् । तथा-सा स्त्येव । सत्यमस्ति । किन्तु अनादिर्हेतुपरम्परेत्यनादित्यमेव,तेषां स्मको वायुः, अपरारितनियततिरश्चीनगतिमत्त्वादम्भोवत् ।। च सर्वज्ञप्रणीतागमानाश्रयणान्निबन्धानाभावः, तदनावच भितथा-सचेतना वनस्पतयो,जन्मजरामरणरोगादीनां समुदितानां नपरिज्ञानमत एव नानाछन्दाः; ग्न्दोऽभिप्रायः; जिन्नाभिप्रासद्भावात, खीवत्। तथा-कतसरोहणाहारोपादानदौर्हदसद्भा या इत्यर्थः । तथाहि-उत्पादव्ययधौव्यात्मके वस्तुनि सायेवस्पर्शसंकोचसायाह्नस्थापप्रबोधाश्रयोपसर्पणादिन्यो हेतुभ्यो रेकान्तेनाविर्भावतिरोभावाश्रयणादन्वायनमेव पदार्थ सत्यवनस्पतेश्चैतन्यासिकिः। द्वान्द्रियादीनां तु पुनः कृम्पादीनां स्पष्ट त्वेनाधिन्य नित्यपक्कं समाश्रिताः। तथा-शाक्या अत्यन्त कणिमेव चैतन्यम,तद्वेदनाश्चोपक्रामकाः स्वाभाविकाश्च समुपलच्य केषु पूर्वोत्तरभिन्नेषु पदार्थेषु सत्सु स एवायमिति प्रत्यभिज्ञामाना मनोवाकायैः कृतकारितानुमतिभिश्वनयकेन भेदेन तत्पी- प्रत्ययः सदृशापरापरोत्पत्तिर्वितथानां भवतीत्यतत्पकसमाश्रयडाकारिण उपमर्दान्निवर्तितव्यमिति ॥६॥ णादनित्यपक्कं समाश्रिता शति। तथा-नैयायिकवैशेषिका: केषा. पतदेव (पुनः) समर्थयन्नाह चिदाकाशपरमारयादीनामेकान्तेन नित्यत्वमेव, कार्यद्रव्याणां च घटपटादीनामेकान्तनानित्यत्वमेवाश्रिताः। एवमनयाऽदिशाएवं खु णाणिणो सारं, जं न हिंसति कंचण । ऽन्येऽपि मीमांसका तापसादयोऽन्यूह्या इति । तथा-ते तीथिका अहिंसासमयं चेव, एतावंतं विजाणिया ।। १० ॥ नानाशीनं येषां ते तथा, शील व्रतविशेषः, सच भिन्नस्तेषामनु( एवं तु इत्यादि ) खुशब्दो वाक्यालङ्कारेऽवधारणे वा । पत भवसिद्ध एव । तथा-नाना रष्टिदर्शनं येषां ते । तथा-नाना रुचिदेवानन्तरोक्तं प्राणातिपातनिवर्तनं, शानिनो जीवस्वरूपतद्वध रेषां ते नानारुचयः। तथा-नानारूपमध्यवसानमन्तःकरणप्रवतिकर्मबन्धवेदिनः, सारं परमार्थप्रधानम्। पुनरप्यादरख्यापनार्थमे- येषां ते तथा । इदमुक्तं नवति-अहिंसा परमं धर्माङ्गम । सा च तदेवाह-पत्कञ्चन प्राणिनमनिष्टःखं सुखैपिणं न हिनस्ति, प्र. तेषां नानाभिप्रायत्वादबिकलत्वेन व्यवस्थिता। तस्या एव सूत्रभूतवेदिनोऽपि शानिन एतदेव सारतरं ज्ञानं, यत्प्राणातिपातनि- कारः प्रधान्यं दर्शयितुमाह-ते सर्वेऽपि प्रावादुका यथास्वपक्कवर्तनमिति । ज्ञानमपि तदेव परमार्थतो,यत्पीमातो निवर्तनम् । माश्रिता एकत्र प्रदेशे संयुता मएमलिबन्धमाधाय तिष्ठन्ति ॥८॥ यथोक्तम्-"किंताए पढियाप, पयकोमीए पयालभूयाए । जत्थिा (१३) अहिंसाप्रसिध्यर्थ विवेचनमाहत्तियं ण णायं, परस्स पीडा न कायव्वा" ॥१॥ तदेवमहिंसा- पुरिसेयं सागणियाणं इंगालाणं पारंबहुपभि पुग्नं गहाय अ. प्रधानः समय आगमः संकेतो बाऽपदेशरूपः, तदेवंभूतमहिसासमयमेतावन्तमेव विझाय, किमन्येन बहुना परिझानेनैतावतैव नमएएं संडासएणं गहाय ते सव्वे पानाउए आगरा धम्मापरिक्षानेन मुमुक्कोर्विवक्वितकार्यपरिसमाप्तेरतो न हिस्यात्क णं णाणापन्ना. जाव णाणाझवसाणमंजुत्ते एवं वयासीचनोत ॥ १० ॥ सूत्र० १ श्रु० ११ १०॥ इंनोपावानया: आगराधम्माणं णाणापन्नाजावणाला(११) मतान्तरेऽहिंसा न तादृशी अज्झवसाणसंजुत्ता ! इमं ताव तुम्ह सागणियाणं इंगालाआहुः कथमेते प्रावादुका मिथ्यावादिनो भवन्ति। अत्रोच्यते-] एं पाई बहुपमिपुन्नं गहाय मुहुत्तयं पाणिणा धरेह, को यतस्तेऽप्यहिंसांप्रतिपादयन्ति,न च तांप्रधानमोक्काङ्गभूतांसम्य- | बहु संमासगं संसारियं कुज्जा, णो बहु अग्गिय जणियं गनुतिष्ठन्ति । कथम?,साजधानां ताववानादव धर्मो न तेषामर्दि- कुजा, पो बहु साहम्मियं वेयावडियं कुजा, णो बहु परधसा प्राधान्येन व्यवस्थिता,किंतु पञ्च यमा इत्यादिको विशेष इति। म्मियं वेयावमियं कुजा, उज्जया णि यागपमिवन्ना अमायं तथा-शाक्यानामपि दश कुशला धर्मपथा अहिंसाऽपि तत्रोक्ता, न तु सैव गरीयसी धर्मसाधनत्वेन तैराश्रिता । वैशेषिकाणाम कुव्यमाणा पाणिं पसारेह. इति बुच्चा से पुरिसे तमि पावा. पि-अभिसेवमोपवासब्रह्मचर्य-शुभकुखवासबानप्रस्थदानयज्ञादि- दुयाणं तं सागणिया इंगालाणं पाई बहुपमिपुनं अ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 1046 1047 1048 1049 1050 1051 1052 1053 1054 1055 1056 1057 1058 1059 1060 1061 1062 1063 1064