Book Title: Abhidhan Rajendra kosha Part 1
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha

Previous | Next

Page 1061
________________ (८९२) अहेउवाय अभिधानराजेन्द्रः ।। अहोलोय धान्यार्थसंवादनिबन्धनतत्प्रणीतत्वनिश्चयेऽनुमानतोऽतीन्द्रिया-असत्तमा-अधःसप्तमी-स्त्री.। तमस्तमायां पृथिव्याम, अयो। धेविषये प्रामाण्यं निश्चीयत इत्यभ्युपगम्यत एव । बागमनिरपेक्ष-| ग्रहणं विना सप्तमी नपरिष्टाश्चिन्त्यमाना रत्नप्रनाऽपि स्यादित्यस्य तु प्रमाणान्तरस्यास्मदादेस्तत्र प्रवृत्तिन विद्यत इत्येतावता | धोग्रहणम् । “ अहेसत्तमाए पुढयीए" स्था० २ ठा० ४ ००। अहेतुवादत्वमेव विषयागमम्योच्यत इति वचनव्यापार केवलमपेक्ष्यायं कमः । यदा तु शानदर्शनचारित्रत्रितये यथा तदनु अहो-हो-अव्य० । न हा-मो। शोके, धिगर्थे, विषादे, दयाठानप्रवणस्ततिकमश्च पुरुषः प्रतीयते, तदाऽनुमानगम्योऽपित- याम्, सम्बोधने, प्रशंसायाम, वितर्के, असूयायां च । वाच। बिनागो भवति । यथा भव्योऽभव्यो वाऽयं पुरुषः, सम्यग्ज्ञाना- विस्मये,प्रा० म०प्र०ादशाभास्थान उत्त०। सूत्रादिपरिपूर्णत्वाच्याम,सोक प्रसिद्धभव्याभव्यपुरुषवत् । अहे तुवा- श्चयें, अष्ट० १८ अष्ट०प्रति। प्राचा० । विपा० । दैन्ये, प्रामदागमावगते धर्मिणि भव्याभव्यस्वरूपे विपरीतनिणयफलो प्रणे च । ग०२ अधिः । अनु०। सूत्र। हेतुबादः, प्रवृत्ते योऽयमागमे नव्यादिरभिहितः स तथैव, यथोक्तहेतुसद्भावादिति । आह अहोकरण-अधःकरण-म० । अधोऽधस्तादात्मनः करणम् । कबहे, नि० चू०१० उ० । भविप्रो सम्मइंसण-पाणचरित्तपमिवत्तिसंपन्नो। अहोकाय-अधाकाय-पुं० । अधस्तात्कायोऽधः कायः । पादे, णियमा सुक्खंतकमो, त्ति लक्खणं हेउवायस्स ॥१४१॥ | आय० ३ ०। भव्योऽयं सम्यग्दर्शनचारित्रप्रतिपत्तिसंपूर्णत्वात् उक्त पुरुषवत्, अहोणिस-अहर्निश-न० । अहोरात्रे, "णिरये णेरड्याणं महो। तत्परिपूर्णत्वादेव नियमात्संसारदुःखान्तं करिष्यति,कर्मव्याधे- पिसं पञ्चमाणाणं" सुत्र०१ १०५१०२१०। रात्यन्तिकविनाशमनुनविध्यति, तन्निवन्धनामध्यात्वादिप्रतिपकाभ्याससारमीनावात्, व्याधिनिदानप्रतिक्लाचरणप्रवृत्ततथा- | अहोतरण-अधस्तरण-न० । अधोऽधस्तादवतारभूमि गृहनिविधाऽऽतुरवत्यः पुनर्न तत्प्रतिपकाभ्याससात्म्यवान्नासौ दुः- श्रेण्या व करणमधःकरणम् । कलहे, निचू० १० १०। सान्तकृत नविष्यति, तन्निदानानुष्ठानप्रवृत्ततथाविधाऽऽतुरबद् इति हेतुवादस्य लक्षणम् । हतुवादःप्रायो दृष्टिवादमतस्य द्रव्या अहोदाण-अहोदान-न० । विस्मयनीथे दाने, "अहोदाणं चनुयोगत्वात् , 'सम्यग्दर्शनज्ञानचारित्राणि मोकमार्गः' इत्यादर घु]" अहो दिविस्मये, विस्मयनीयमिदं दानं कोऽन्यो दाता? नुमानादिगम्यस्यार्थस्य तत्र प्रतिपादनात्। यथाऽत्रानुमानादिग उत्त०२०। कल्प० । श्रा० म. अहोदामस्थायमर्थः-एवं म्यता तथा गन्धहस्तिप्रभृतिभिर्विक्रान्तमिति नेद प्रदश्यते, प्र दीयते एवं हि दत्तं भवतीति । श्राव०१०। न्धविस्तरजयात् ॥ सम्म० ३ का एड । अहोदिसिन्चय-अधोदिखत-न। दिगधोऽधोदिक,तत्संबन्धि, अहम्म-अधःकर्मन-म | विशुरूसंयमस्थानेन्यः प्रतिप तस्या वा व्रतमधोदिग्वतम् । एतावती दिगध कूपाद्यवतारपाऽऽन्मानमविशुषसंयमस्थानेषु यदधोऽधः करोति तदधः णादवगाहनीया न परत इत्येवंरूपे दिखतभेदे, आव०६ अ० । कर्म । वृ०४ उ० । अधो नरकादेर्येन भक्तन नुक्ते वाऽमा क्रियते | अहोजागि ( ए )-अधोभागिन्-त्रि० । अधस्तादू भागिनि, तधःकर्म । दश.५ अ० । अन्नविशुरुभ्यः संयमादिस्थाने | सूत्र २ श्रु० ३ ०। उधोऽधस्तरामागमने, पिं० । प्राधाकर्मणि, पिं०1('अधेकम्म' शब्देऽस्मिन्नेव भागे ५१ पृष्ठेऽस्य व्याण्या) अहोरत्त-अहोरात्र पुं०। त्रिंशन्मुहूर्तात्मके, ज्यो० २ पाहु01 ज० । कर्म० । भ० दिवसरायुजयात्मके, सुप्र०१० पाहु। सूत्र०। प्रहेकाय-अधःकाय-पुं० । ऊचादिके, सूत्र०१ श्रु०४ अ. विशे० । अनु० । प्रा० म०। उत्त। स्था० । कासभेदे, न०। १००। "तिविहे अहोरते तीते, पमुप्पन्ने, अणागए" । स्था० ३ ठा अहेगारवपरिणाम-अधोगौरवपरिणाम-पुं० । येनायुःस्वभावेन उ० । अहोरात्रे, प्रा० चू०१ श्रा० म०। (पौरुषीकालः जीवम्याधो दिशि गमनशक्तिलकणपरिणामो भवति, तस्मिन् | 'काल' शब्दे तृतीयभागे वदयते) गौरवपरिणामनेदे, स्था० ए ठा0। अहोराश्या-अहोरात्रिकी-स्त्री० । त्रिभिर्दियसैर्याति प्रति मा । अहोरात्रस्यान्ते षष्ठभक्तकरणात् प्रतिमाभेदे, पञ्चा० १० अहेचर--अधश्चर-पुं० । विलवासित्वात् सर्पादौ, आचा०१५० वित्रा "अहोराईदिया गवरं छठेणं जत्तेणं अपाणपणं बहि८०८ उ०। यागमस्स वा० जाव रायहाणीए वाईणि दोवि पादे बग्धारित. अहेताग्ग-धस्तारक-पुं० । पिशाचभेदे, प्रशा० १ पद। पाणिस्स ट्राणं गई तप, सेस तं चेव जाव अणुपालिया भवर" प्रा० चू०४०। अहेपनगछरूव-अधःपन्नगार्फरूप-त्रिका अधोऽधस्तन, यत् अहोलोय-अधोलोक-पुं० । लोक्यते केवनिप्रया परिच्छिद्यपन्नगम्य सर्पस्या तस्येव रूपमाकागे येषां नेऽधःपन्नगाधरू ते ति लोकः । अधोव्यवस्थितो लोकोऽधोलोकः । अथवापाः। अधःपन्नगाः वदति,सरलेषु दीर्घषु च। जी०३ प्रतिकारा उधःशब्दोऽशुनपर्यायः, तत्र च केत्रानुनावाद बाहुल्येना शु. अहेसरिराज-यथैषणीय-त्रि० । उत्कर्षणापकर्षणरहिते, अप- भ एव परिणामो ऽव्याणां जायतेऽतोऽशुभपरिणामबद्रव्यरिकर्मणि, "असणिज्जाई वत्थाई जाएजा" । आचा०१ श्रु०८ योगादधोऽशुभो लोकोऽधोलोकः ॥ अ०४उ। अहवा अहो परिणामो, खेत्ताणुनावण जेण उसम्म यण नसेचिपाद वग्वालिया Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 1059 1060 1061 1062 1063 1064