Book Title: Abhidhan Rajendra kosha Part 1
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha

Previous | Next

Page 1049
________________ (10) अहिंसा निधानराजन्यः। अहिंसा उपएण सडासएणं गहाय पाणिंसु णिसिरिति, तए तास्तेजोवायुपूच्चैर्गोत्रोद्वलनेन कलंकमीनावभाजो भवन्ति,क हुशो नवियन्ति च ॥८॥ ते पावाच्या आगरा धम्माणं णाणापन्ना० जाव णाणा ते बहूर्ण दमणाणं बहणं मुंडणाणं तजणाणं तालणाणं झवसाणसंजुत्ता पाणिं पमिमाहरांत । तए णं से पुरि अदु बंधणाणं० जाव घोलणाणं माइमरणाणं पितामरणाणं से ते सव्वे पावाउए आदिगरेधम्माणं० जाव णाणाज्: जाइमरणाणं भगिणीमरणाणं भज्जापुत्तधूतसुएहामरणार्ण बसाणसंजुत्ता एवं वयासी-इंभो पावाया! आगरा ध. दारिदाणं दोहगाणं अप्पियसंवासाणं पियविप्पोगाणं भ्माणं णाणापन्नःजाव णाणावसाणसंजुत्ता कम्हाणं तुम्भे पाणिं परिमाहरह, पाणि नो महिन्जा, द किं ज बहूणं सुक्खदोम्मणस्साणं आभागिणो जविस्संति अणाविस्सइ,मुक्वंति मन्त्रमाणा पमिसाइरह,एस तुला एस प्प दियं च णं अणवयग्गं दीहमद्धं चाउरंतसंसारकंतारं तुजो माणे एस समोसरणे पत्तेयं तुला पत्तेयं पमाणे पत्तेयं स. नुज्जो अणुपरियहिस्संति, ते णो सिकिस्संति, णो युमोसरणे, तत्थ णं जे ते समणा माहणा एवमाश्क्वंति जिकस्संति० जान णो सव्वदुक्खाणं अंतं करिस्संति, एस जाव परुति-सचे पाणाजाव सत्ता हंतव्वा अजावेय तुल्ला एस पमाणे एस समासरणे पत्तेयं तुबा पत्ते ना पारेघेतव्वा परितावेयव्वा किलामेतच्या उद्दवेतव्वा पमाणे पत्तेणं समोसरणे ।। ७२ ॥ ते पागंतु छेयाए ते आगंतु जेयाए० जाव ते आगंतु जाइ तथा-ते बहूनां दण्डादीनां शारीराणां पुःखानामात्मानं भाजन कुर्वन्ति,नथा-ते निर्विवेका मातृवधादीनां मानुपाणां दुःखानां, जरामरणजोणिजम्मणसंसारपुणभवगन्जवासजवपवंच तयाऽन्येषामप्रियसंयोगार्थनाशादिनिर्दुःखदौमनस्यानामानाकलंकलीभागिणो भविस्संति ।। ८१ ॥ गिनो भविष्यतीति । किं वहनोत्तेनोपसंहारब्याजेन गुरुतर मर्थसंबन्धं दर्शयितुमाह-(अणादिय इत्यादि) नास्यादिरस्तीतेषां चैवंव्यवस्थितानामेकः कश्चित्पुरुषः, तेषां संविदर्थ ज्व त्यनादिः संसारः। तदनेनेदमुक्तं भवति-यत्कश्चिदनिहितं-यथा लतामगाराणां प्रतिपूर्णी पात्रीमयामयं भाजनमयोमयेनैव संद ऽयमएमकादिकमणेत्यादित इति। एतदपास्तम् । न विद्यतेऽवदग्रं शकेन गृहीत्वा तेपांढौकिनवानुवाच तान्-यथा भोःप्रावादुकाः! पर्यन्तो यस्य सोऽयमनवदनोऽपर्यन्त इत्यर्थः । तदनेनेदमुक्तं न. सर्वोक्तविशेषणविशिष्टाः! इदमङ्गारभृतं भाजनमेकैकं मुहर्स प्र. पति-यदुक्तं कैश्चियथा प्रलयकालेऽशेषसागरजलप्लावन,हास्येकं सांसारिकाणामिवाऽग्निस्तम्भनं विधत्ते, नापि च साध दशादित्योभमेन चात्यन्तदाहः, इत्यादिकं सबै मिथ्येति ।दीघ. मिकाऽन्यधर्मिकाणामग्निदाहोपशमादिनोपकारं कुरुत शति, मित्यनन्तपुफलपरावर्तरूपं कालावस्थानम्, तथा-चत्वारोऽन्ता वो मायामकुर्वाणाः पाणि प्रसारयत । तेऽपि च तथैव कुर्युः। गतयो यस्य स नथा, चातुर्गतिक इत्यर्थः। तत्संसार एव का. ततोऽसौ पुरुषः तद्भाजनं पाणौ समर्पयति । तेऽपि च दाहश नारः संसारकान्तारो निर्जलः सन्जयस्त्राणराहतोऽरण्यप्रदेशः स्या हस्तं संकोचयेयुरिति । ततोऽसौ तानुवाच-किमिति पाणि कान्तार इति। तदेवंभूतं भूयो न्यः पौनःपुन्येनानुपरिवर्तिभ्यन्ते प्रतिसंहरत यूयम? एवमभिहितास्ते ऊचुः-दाहजयादिति । एत. अरहदृघटीन्यायेन तत्रैव भ्रमन्तः स्थास्यन्तीति।अत एवाह-यत. दुक्तं भवति-अवश्यमग्निदाहभयान कश्चिदग्न्यभिमुखं पाणि द स्ते प्राणिनां हन्तारः। कुत एदिति चेत,सावद्योपदेशात्। एतदीप दातीत्येतत्परोऽय दृष्टान्तः पाणिना दग्धेनापिनियतां भविष्य. कथमिति चेदत औदशिकादिपरिभोगानुशयत्यवमवगन्तव्यनि?,दुःस्वमिति चेन्, यद्येवं नवन्तो दाहापादित दुःस्वनीरवःसुख मित्यतस्ते कुप्रावचनिका नैव सेत्स्यन्ति नैव ते लोकाग्रस्थामाशिप्सवस्तदेव सतिसऽपि जन्तवः संसारोदरविवरवर्तिन एवं ऋमिष्यन्ति । तथा-न ते सर्वपदार्थान् केवलशानावाप्या प्रोनूता एवेन्येवमात्मतुलयाऽन्मौपम्यन यथा मम नानिमतं दुःख. त्स्यन्ते; अनेन शानातिशयजावमाह । तथा-न तेऽप्रकारेण मित्येवं सर्वजन्तूनामित्यवगम्याऽदिसैव प्राधान्येनाश्रयणीया। कर्मणा मोक्ष्यन्ते । अनेनाप्यसिद्धेरकैवल्यावानेश्च कारणमाह। तदेतत्रमाणम्। पचा युक्ति:-"अात्मवत्सर्वभूतानि, यः पश्यति तथा-परिनितिः परिनिर्वाणमानन्दसुखावाप्तिः, तां ते नेष प्रा. स पश्यति" । तदेव समयमरण, स एष धर्मविचारो यत्रा प्स्यन्ते, तेनापि सुखातिशयाभावः प्रदर्शितो भवतीति । तथाहिसा संपूर्ण तंत्रय परमार्थतो धर्म इत्येवंव्यवस्थिते तत्र नेत शारीरमानसानां दुःखानामात्यन्तिकमन्तं करिष्यन्त न्यनये केचनाविदितपग्मार्धाः श्रमणब्राह्मणादय एवं वक्ष्यमाणमा नाध्यपायातिशयाभावः प्रदर्शितो भवति । एषा तुला, तदेतचढ़ते, परेपामात्मदायोत्पादनायैवं भाषन्ते, तथैवमेधं धर्म प्र. पमान, यथा सावद्यानुष्ठानपरायणाः सावद्यभाषिणश्च कुप्रावहापयन्ति व्यवस्थापयन्ति,तथाऽन्येन प्राण्युपतापकारिणा प्रका. चीनका न सिध्यन्यवं स्वयथ्या अप्यौदेशिकादिपरिभोगिनो रेण परेषां धर्भ प्रापर्यात व्याचकते । तद्यथा-सर्वे प्राणा न सिध्यन्तीति । तदेतत्प्रमाणे प्रत्यक्षानुमानादिकम् । तथाहिइत्यादि यावद्धन्तव्या दण्डादिभिः परितापयितव्या धर्मार्थमर प्रत्यक्तेणैव जीवपीडाकारि चौर्यादिबन्धनान्न मुच्यते। पवमन्येघट्टादियहनादिभिः परिग्राह्या विशिष्टकाले श्राकादौ रोदितम. ऽपीत्यनुमानादिकमण्यायोज्यम् । तथा-तदेतत्समयसरणमागल्या श्य, नथाऽपहायतच्या देवतायागादिनिमित्तं वस्तादय मविचाररुपामात प्रत्येकं च प्रतिप्राणि प्रतिमावादुकमेतत्तुला. श्वेत्येव ये अभणादयः प्राणिनामुपनापकारिणी भागं नापन्ते, दिक द्रव्यमिति ॥८॥ अागामिनि कालेऽनेकशो बहुशः स्वशारोच्छदाय च भाषन्ते तथा ते सायद्यमापियो भविष्यन्ति,काले जातिजगमरणानि तत्य एं जे तेममणा माहणा एवमाइक्खंति० जाव परूपनि प्राप्नुवन्ति । योन्यां जन्म योनिजन्म तदनेशो बहुशो | वेति सव्वे पाणा सम्वे नया सब्वे जीवा सव्वे सचा प गभंन्चुत्नान्नजाऽवस्थायां प्राप्नुवन्ति, नधा-संसारप्रपञ्चास्तग- इंतव्वा, ण अज्झायब्वा, ण परिपेचल्ला, उद्दवेयन्वा, www.jainelibrary.org For Private & Personal Use Only Jain Education International

Loading...

Page Navigation
1 ... 1047 1048 1049 1050 1051 1052 1053 1054 1055 1056 1057 1058 1059 1060 1061 1062 1063 1064