Book Title: Abhidhan Rajendra kosha Part 1
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha

Previous | Next

Page 1030
________________ (८६१) अस्साववोहितित्थ अभिधानराजेन्मः । ग्रहक्खाय वश्चंतीए तुमए नईतडे कुक्कुडमप्पो दिघो। सोय रोसबसेणं अह-अथ-श्रव्य । आनन्तये, प्रा. चू०४ अ०। सूत्र० । नि) तए सारियो। तत्थ नईए तीरे जिणाययणं दहण वंदिनं भयव चू। दर्शक । अनु० । क०प्र० । उपन्यामे, नं० । वक्तव्याम्लगे. श्रो बिव परमजत्तिपरवसाए तुमए । जाओ परमाणंदो। तो पन्यास, उत्त०३० । अवसानमगलाथे, सुत्रशु० १६ चश्याओ निग्गच्छंतीए तुमए दिट्टा पगा परिस्समखिन्ना अ० । वाक्यापन्यासे, पाना० १०६०२० सूत्र उपसाहुणी। तीए पाए वंदिता धम्मघोहिया अज्जाए तुम। तुमए प्रदर्शने, याचा १० अ०१० । उत्त०। पक्षान्तरद्योतने, वि तीसे बिस्सामणाईहि सुस्सृसा कया, चिरं गिदमागया। का- नक ५ श०६उ० । विकल्पे, जी०१ प्रति० । विशेषे, लेण कालधम्म पवमा भट्टज्माणपराया कोरंटयवणे सउणी स्था० ७ ० । प्रक्रिया दिध्यर्थेषु, यत उनम-अथ प्रक्रिया जाया तुमं । सो अकुक्कासप्पो मरिकरण वादो संजाभो। तेण पुब्व- प्रश्नानन्तर्य्यमङ्गलोपन्यासप्रतिवचनसमुच्चयेषु । वृ० १ उ० । रेण समणीभवे तुम वाणेणं पदया। पुब्वभवकयाप जिणभ- जी। आ म० । दश० । अनु० । स्था० । प्र० । त्तीप, गिलाणसुस्साए अ अंते बोहिं पत्तासि तुमं । संपयं वि यथार्थ, पा०म० प्र० । वाक्याला मूत्र० १श्रु: अ० । कुणसु जिणप्पणीनं दाणाइधम्मं ति। एवं गुरुणं चयणं सुश्चा पादपूरणे, पश्चा०६ए विव०। सब्बतं दब्बं सत्सखित्तीप वि वेश। चेप्रस्स उकार करे।चउ अधस-न०। अधस्ताच्छन्दाधे,श्राचा०१९०१ १०५ उ० स्था। सिं च देवकुलयामो पोसहसासा-दाणसाना-प्रज्क्रयणसालाओ कारइ । भमो तं तित्थं पुटवभवनामेणं सउनिमाविहारु ति मृ० प्र० । जीवा० । अधोगतो, "यहोच्छिन्नं" प्रश्न। ३ आश्र। भस्म । अंतो य संलेहणं दब्वभावभेयभिन्नं काउं कयाणसणा द्वार । अधोलोके, स्था०३ ग०४०1 दिग्नेदे, स्था०६मा। सा वासादे सुद्धपंचमीए साणं देवलोग पत्ता । सिरिसुब्वयसा | अई-अहम्-अस्मदः सिना सहाऽहमादेशः। प्रा०।"णे ण मि मिसिद्धिगमणाणंतरं करसेहि लक्जेहिं चुनसीसहस्सेहि च- अम्मि"॥८।३।१०७॥ इत्यादिमूत्रेण अस्मदोऽमा सदाहउसयसत्सरेहिं च वासाणं अपहि धिक्कसाहिय व्व संवच्चरो मादेशः । प्रा० ३ पाद । आत्मनिदेशे, प्रा० म०प्र० । आव० । पयट्टो । जीवंतसुब्वयसामिप्रविक्खाए पुण पगारसलक्खोहि अहंकार-अहङ्कार-पुं० । महोऽहं, नमो मह्यमित्यवमहङ्करणमअठावीसूणपंचणवासहस्सेहिं च वासाणं विकमो भावी । पसा सलाविहारस्स अप्पत्ती। लोअतिस्थाणि अणेगाणि हस्कारः । निजगुणेषु बहुमाने, विशे०। ऐश्वर्य जात्यादिमदज. भरुअरचे बटुंनि । कमेण उदयपुग्ने वाहमदेवेण सितुंजय निते अभिमाने, मूत्र०१ श्रु० ए० । सुख्य न मुःखीत्यवपासायकारकारिप, तदणुजेण अंबडेण पुणऽथ सउलिप्रावि मात्मनः प्रत्यये, सूत्र. १ ७० २ ० । प्रा0 मः। हारस्स उद्धारो कारिओ । मिच्चदिहीए सिंधवादेवीए अंब अहमिति स्वस्थानावनोन्मादपरे परभावकरणे कर्तृतारूपे, अष्ट०४ डस्स पासायसिहरे नचंतस्स सवसग्गो की । सो उ अष्ट)। सूत्र। अहं शन्देऽहं स्पर्शऽहं गन्धेऽहं रूपेऽह रसेऽहं स्वानिवारिश्रो विज्जाबलेण सिरिदेमचंदसूरीहिं । "अस्साघमोह मी अहमीश्वरोऽसौ मया हतः, ससत्वोऽमुंडनिध्यामीत्यादिप्रत्यतित्थ-स्स एस कप्पोसमासोरइयो ।सिरिजिणपहसुरीहि,भ. यरूपे, स्या०१५ श्लोअनिमाने, आव०३ मा यत्रान्तःकरणमविपाई पदिज्ज तिकालं" ॥१॥ अश्वावयोधकल्प समाप्तः ॥ हमित्युच्छेखनविषयं वेदयते। द्वा०२० द्वा०। बुद्धिरेवाहङ्कारव्याती० १० कस्प। पारं जनयन्ती अहङ्कार इत्युच्यते । द्वा० ११ द्वा० । भस्सावि (ण)-आस्राविण-त्रिकामा समन्तात् सवति तच्ची- अहक्कम-यथाक्रम-अध्य० । यथापरिपाटि इत्यर्थे,दश ४ मा। ल पानावी । सच्छिद्रे, सूत्र। "जदा अस्साविणि नावं.जाइ | अक्खाय-प्रथा(यथाव्यात-न । अथशब्दो यथार्थ, आइ अंधो दुरूहए।" सूत्र०१श्रु० १ ० २ उ० । अभिविधौ,याधातश्येन, अग्निविधिना च यत् आख्यात(कथितम. अस्सि-अत्रि-पुं०॥ चतुर्दिग्विभागोपलक्षितासु कोटिषु, स्था०६ कषाय चारित्रमिति)तदथाख्यातम् | यथा सर्वस्विन् जीवलोके क्यात प्रसिझमकवायं भवति चारित्रमिति तथैव यत् तद् यठा। थाख्यातं प्रसिकम् । ० म०प्र०। आर्षे यकारलोपः। प्रा. २ अश्विन-पुं० । अश्विन्या देवतायाम, स्था० २ ठा०२ उ०। पाद । अकषाये चारित्रे, प्रा० चू०१० । पश्चा०। पं. अस्सिणी-अश्विनी-स्त्री० । नक्षत्रभेदे, ज० ७ वकः । स्था० । सं० । विशे०। अनु० । अश्विन्या अश्वोदेवता । सू० प्र०१० पाहु । "अस्सि अथ यथाख्यातं विवृगवन्नाहणी नक्स्त्रत्ते तितारे पणते।"स०३ सम । अहसदो जाहत्थे, आलोनिविहीऍ कहियमक्वायं । अस्सेमा-अश्लेषा-स्त्री० । नक्षत्रभेदे, जं० ७ वक० । विशे० । चरणमकमायमुदितं, तमहक्खायं नहक्खायं ॥१७॥ अस्सोकंता-अश्वोत्क्रान्ता-स्त्री० । मध्यमग्रामस्य पञ्चम्यां | अत्थेत्ययं याथातथ्याथें, आइ अनिविधौ, ततश्च याथातथ्यना. मूलनायाम, स्था०७०। निविधिना चाऽऽख्यातं कथितं यदकणयं च चरणं तदयाख्या. तम, यथाख्यातं वा उदितमिति ॥ १२७५ ॥ अस्सोती-आश्वयुजी-स्त्री०। अश्वयुजि भवाऽऽश्वयु जी। प्रइचयुङ्मासनाविन्याममायां, पौर्णमास्यां च । ०प्र०१०पहु। एतच्च कतिविधमित्याहस०प्र० । तं दुविगप्पं छनम-त्थकेवलिविहाणो पुणेकेकं । अस्तवदि-अर्थपति-j०। “स्थर्थयोः स्तः"।। ४।२९१ । इति | खयसमज-सजोगाजो-गिकेवलि विहाणो विह।१२८।। र्यस्य स्तः । “पो वः । ७।१।२३१ । इति पस्य वः । धनिनि, तश्च यथाख्यातचारित्रं उद्मस्य केवलिस्वामिनेदात द्विविधम् । हमप्रा०५ पाद । दुः। स्थसंबन्धि पुनरपिद्विविधम-मोहकयसमुत्थं तदुपशमप्रनय च । २१६ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 1028 1029 1030 1031 1032 1033 1034 1035 1036 1037 1038 1039 1040 1041 1042 1043 1044 1045 1046 1047 1048 1049 1050 1051 1052 1053 1054 1055 1056 1057 1058 1059 1060 1061 1062 1063 1064