Book Title: Abhidhan Rajendra kosha Part 1
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha

Previous | Next

Page 1036
________________ (८६७) प्रहारायणिय अनिधानगजेन्द्रः। प्रहालंद प्रहारायणिय-यथारात्रिक-ग्रव्यायथा यथा रत्नधिकोन तेषां यथालन्दिकानां पञ्चको हि गणोऽम कल्पं प्रतिपद्यते । वेत्तदनतिक्रमे. वृ०३ उ०। "अहारायाणयं गामाणगामं दुः। इति उत्कृष्ट मेकैकम्य गणम्य पुम्पपरिमाणमेदिनि । जे जा" आचा०२ श्रृ) ३ अ०३ ३० । अथ बहुवकव्यत्वानिरवशेषाभिधाने ग्रन्थगौरवप्रसक्त्या अहारि ( ए )-अहारिन्-त्रि मनसोऽनिष्टे, भाचा० १ श्रु० यथालन्दिककल्पस्यातिदेशमाह६ ०२ उ। जा चेव य जिएकप्ये, मेग सा चेव संदियाएं पि । भहारिय-यथार्ज-अव्यका ऋजुताऽनतिक्रमे,"अहारियं रिएजी" | नाणनं पुण सुने, भिक्ग्वायरि मामकणे य ।।६०२|| यथा ऋजु भवति तथा गच्छेद्, नार्दवितर्द, विकार बा कुर्वन थैव च जिनकल्पे जिनकल्पविषया ' मेग' मर्यादा पञ्चयि. गच्छेत् । आचा०२ श्रु० ३ ०२ उ० । धतलनादिरूपा, सेव च यथालन्द्रिकानामपि प्रायशः, नानात्वं यथारीत-अव्यारीतं रीतिः, स्वभाव इत्यर्थः। तदनतिक्रमे- नेदाः पुनजिनकल्पिकेभ्यो यथालन्टिकानां सूत्रे मूत्रविषये, ण यथारीतम् । स्वनावानतिक्रमे, "अहारीय गय" यथागतं तथा निक्षा बर्यायां, मासकटपे च। चकागप्रमाविषयं चेति । रीयते गच्चति, यथा स्वानाविकौदारिकशरीरगत्या गच्चतीत्य- अधातिदेशपूर्वकमल्पवक्तव्यत्वात्प्रथमं मामकल्पनानान्बमेवाहर्थः । भ० ५ ० २ उ०। अहलंदियाण गच्छे, अप्पमिवद्धाण जह जिणाणं तु । यथाई-त्रिः । यथोचिते, स्था० २ ठा० १ उ० । यथार्हा या य- नवरं कासविमेसो, नवासे पाणगचरमासो ॥६१३।। स्योचिता लोकयात्रा-लोकोवितानुवृत्तिरूषो व्यवहारः, सा यथामन्दिका द्विधा गच्छे प्रनिवका अप्रतिवहाच । गन्ने च प्रतिविधेया। यथायोकयात्राऽतिक्रमे हि लोकचित्तविराधनेन ते बन्धोऽमीयां कारणतः, किञ्चिदश्रुतस्यार्थस्य श्रवणार्थमिमि म षामात्मन्यनादेयतया परिणामापादनेन स्वलाघवमेवोत्पादित तव्यम् । ततो यथासन्दिकानां गच्छे अप्रतिवद्धानाम, नपलक्षणभवति । एवं चान्यस्यापि स्वगतस्य सम्यगाचारस्य लघुत्व. त्वान्प्रतिबद्धानां च; तवेण सत्तेग' इत्यादिनावनाम्पा मोऽपि मेवोपनीतं स्यादिति । उक्तं च-" लोकः खस्वाधारः, सर्वेषां सामाचा। यथा जिनकलिपकानां पूर्वमुक्ता, तथैव समवमेया।' धर्मचारिणां यस्मात् । तस्माल्लोकविरुद्धं, धर्मविरुद्धं च संत्या- 'नवरं' केवलं द्विविधानामपि यथालन्दि कानां जिनकल्पिकेभ्यः ज्यम्" ॥ ३५ ॥ ध० १ अधि० । औचित्ये, पो० १० विव० । काले कालविषये विशेषो भेदोज्ञातव्यः । तमेवाह-उवासे प्रहालंद-अथ (यथा) लन्द-पुं० । यावन्माने कामे, प्राचा. पणगचउमासो ति ऋतौ ऋतुबहकाने, वर्ष वर्षाकाले च, य२०७०१ अ०। अथेत्यव्ययम, सन्दशब्देन काल उच्यते। थासंख्यं दिनपश्वकं मासचतुष्टयं चैकत्रावस्थानं भवति । श्यम. तत्र यावना कालेनोदकाःकरः शुष्यति, जघन्यतस्तावति का- प्रभावना-ऋतुबके काले यथालन्दिकसाधवो यदि विस्तीणों ले, कल्प०८० प्रामादिर्भवति,तदातं गृहपतिरूपानिः षभिवाधीभिः परिकभेदाः प्य एकैकस्यां वीथ्यां पञ्च दिवसानि निकामटन्ति, तत्रैव च संदं तु होइ कालो, सो पुण नकोसमझिमजहन्नो। वसन्ति । एवं षभिर्वीथीभिरेकस्मिन् ग्रामे मासः परिपूर्णो जब ति । तथाविधविस्तार्णग्रामाभावे तु निकटतमेषु षट् ग्रामेषु उदउल्ल करो जाविह, मुक्कइ सो होइन जहन्नो ।६१६। पञ्चपञ्चदिवसं वसन्ति । उक्तं च कल्पनाप्येसन्दं तु भवति कासः।समयपरिजापया सन्दशब्देन कालो भ एकेक पंचदिणे,पण पण ऊ निट्टिो मायो । पंजा। एयत इत्यर्थः । स पुनः काबनिधा-उत्कृष्टो मध्यमो जघन्यश्च । पतच्चूर्णिश्च-"जह एगो चेव मासो सवियारोत्ति विच्छिन्नो, तत्र लदकार्ड: करो याचना कालेन इह सामान्येन लोकेषु शु तो बीटीओ काउं पक्कीए पंच एव दिवसाणि हिंडंति। विश्प्यति, तावान् कालविशेषो जबति जघन्यः अस्य च जघन्यत्वं प्रत्याख्याननियमविशेषादिषु विशेषत उपयोगित्वात, अन्यथा याए वि पंचदिवसे: जाव ग्मीए वि पंचदिवसा एवं एगगामे प्रतिसूक्तातरस्यापि समयादिनक्कणस्य सिकान्तोक्तस्य कालस्य मासो भव।अह नथिएगोगामो सथियारो,तो हवं जहादि याण लगामखित्तस्स परिपेरतणं तेसि एक्के पंचदिवसाणि संजवात्। अत्यति । एवं मासो विभिन्जमाणो पण पण निटिओ हो ति"। उक्कोस पुन्चकोमी, मज्के पुण हुंति ऐगगणाई । अथ यथानन्दिकानामेव परस्परं दमाहइत्थ पुण पंचरत्तं, उक्कोसं होड़ अहलंदं ।। ६२० ॥ गच्छे पमिबहाणं, अहवंदीणं तु अह पुण विसेसो । उत्कृपः पूर्वकोटीप्रमाणः; अयमपि चारित्रकानमानमाश्रित्य प्रोग्गह जो तेसिं त, सो आयरियाण आभवइ । उत्कृष्ट उक्तः, अन्यथा पढ्योपमादिरूपस्यापि कालस्य संभवात् । गच्छप्रतिबकानां पुनर्यधानन्दिकानां गच्छप्रतिबज्या सका. मध्ये पुनर्नवन्त्यनेकानि स्थानानि वर्षादिभेदेन कालस्य । अत्र शाद् विशेषो दो भवति । तमेवाह-तेषां गच्चप्रतिययथानपुनर्यधालन्दकस्य प्रक्रमे पञ्चरात्रं यत्यागमानतिक्रमेण सन्द न्दिकानां यत्क्रोशपञ्चक लक्षणक्षेत्रावग्रहः,स प्राचार्याणामेव भकाल उत्कृष्टं भवति; तेनैवात्रोपयोगात । वति । यस्याऽचार्यस्य निश्रया ते विहरन्ति तस्यैव स क्षेत्रावग्रजम्हा उ पंचरतं, चरंति तम्हा न हुँति अहनंदी। । हो नवतीति भावः । गच्छाप्रतिबद्धानां तु जिनकल्पिकवत हे. पंचेच होइ गच्छो, तेमि उक्कोसपारमाणं ॥ ६२१ ।। त्रावग्रहो नास्तीति । यस्मात्पञ्चरात्रं चरन्ति पेटाऊँ, पेटाद्यन्यतमायां वीथ्यां भैनि- . अथ द्विविधानामाप यथालन्दिकानां निकाचर्यानानात्वं मित्तं पञ्च रात्रिदिवान्यटन्ति तस्माद्भवन्ति यथालन्दिनः विव विवक्षुराहकितयथा लन्दभावात्। तथा पञ्चवै पुरुषा भवन्ति गच्चो गणः, एगवसहीऍ पणगं, इन्वीहीओ य गामि कुब्वंति । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 1034 1035 1036 1037 1038 1039 1040 1041 1042 1043 1044 1045 1046 1047 1048 1049 1050 1051 1052 1053 1054 1055 1056 1057 1058 1059 1060 1061 1062 1063 1064