Book Title: Abhidhan Rajendra kosha Part 1
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha

Previous | Next

Page 1045
________________ (८७६) अहिंसा अभिधानराजेन्द्रः । अहिंसा ५ भदुद्धेति' रश्यते। 'प्रदीणे' इत्यादि तु पूर्ववत् । भिक्षाम. साधु भुजीत न बलरूपनिमित्तं, विषयलौल्येन वा। अविकलो क्षेपणया युक्तः (समुदाणेउण त्ति) अटित्वा निक्षाचो गोचर- हि भोजनसंयमसाधनं शरीरं धारयितं समों भवतीति मियोञ्जमपाल्पगृहीतं भैयं गृहीत्वा आगतो गुरुजनस्य (भुजेज्जति) तुजीत भोजनं कुर्वीत । तथा नाजने कारणान्तपाच समीपं गमनागमनातिचाराणां प्रतिक्रमणेन ईर्यापथि- रमाह-प्राणधारणार्थतया जीवितव्यसंरक्षणायेत्यर्थः । संयतः कादण्डकेनेत्यर्थः। प्रतिक्रान्तं येन स तथा ( भालोयण त्ति) साधुः। णमिति वाक्यालङ्कारे। (समियं तिसम्यक्।निगमयमाहआलोचनं यथागृहीतभक्तपाननिवेदनं तयोरेवोपदर्शनं च (दा- पवमादारसमितियोगेन भाबितःसन्नवत्यम्तरात्मा अशवलासं. ऊण त्ति) कृत्वा (गरुजणस्स त्ति) गुरोगुरुसंदिस्य वा वृषभ- किष्टनिर्वणचारित्रनावनाकः, अशघलासंक्लिष्टभावनया हेतुस्य (जहोवएमति) उपदेशानतिक्रमेण, निरनिचारं च दोष- भूतया वा अहिंसकः संयतः सुसाधुरिति। प्रश्न०१ सम्ब० द्वार। वर्जनेन अप्रमत्तः, पुनरपि च अनेषणाया अपरिज्ञातानालोचि प्रहावरा च उत्या नावणा आयाणमनिक्खेवणास.. तदोपरूपायाः, प्रयतो यत्नवान्, प्रतिक्रम्य कायोत्सर्गकरणेनेति मिए से णिग्गंथे णो अणायाणभंमणिक्खेवणासमिए भावः । प्रशान्त उपशान्तोऽनुत्सुकः, आसीन उपविभुः। स एव विशेष्यते सुखनिषाः-सनाबाधवृत्योपविष्टः। ततः पदत्रयस्य क णिग्गंथे केवली वूया आयाणभंडाणिक्खेवणाअसमिए णिमधारयः मुहूर्तमात्रकं च कालं ध्यानेन धर्मादिना,शुभयोगेन सं. गगये पाणाइं नूयाई जीवाइं सत्ताई अभिहणेज वा जाव यमव्यापारेण गुरुविनयकरणादिना, ज्ञानेन ग्रन्थानुप्रेकणरूपेण, उद्दवेज्ज वा पायाणमणिक्खेवणासमिए, से णिग्गंथे णो स्वाध्यायेन वाऽधीतगुण नरूपेण.गोपितं विषयान्तरगमने निरु प्रायाणगंमणिक्खेवणा असमिए ति च उत्या जावणा ॥ कं मनो येन स तथा । अत एव धर्म श्रुतचारित्ररूप मनो यस्य स तथा । अत पवाविमना प्रशून्यचित्तः, शुभमना असंक्निष्ट तथा चतुर्थी भावना आदानभाएममात्रनिक्षेपणासमितिः, तत्र चेताः, अविगहमणे त्ति) अविग्रहमनाः असंक्लिष्टकलहचेताः, निर्ग्रन्यने साधुना समितेन भवितव्यमिति । प्राचा० २७० अव्युहमना वा अविद्यमानासदाभिनिवेशा, (समादियमपेत्ति) ३ चू०। समं तुल्यं रागद्वेषानाकलितं आदितमुपनीतमात्मनि मनो येन स पंचमग्गं पीढफनगसेज्जासंथारगवत्थपत्तकंबलदंडकरयसमाहितमनाः,शमेन चोपशमन अधिकं मनो यस्य स शमाधि- हरणचोलपट्टगमुहपोत्तियपायपुंगणादि एयं पि संजमस्स कमनाः,समाहितं वा स्वस्थ मनो यस्य स समाहितमनाः। श्रा उबवूहणट्टयाए वातातपदंसमसगसीयपरिरक्खणट्टयाए उच तस्वधमान,संयमयोगविषयो वा निजानिलापः, संवेगश्च मोक्षमार्गाभिशापः संसारजयं वा,निर्जरा च कर्मकमणं मनसि य वगरणं रागदोसरहियं परिहरियव्वं संजएणं निश्चं पडिलेम्य महासंयेगनिर्जरामनाः। प्रवचनवात्सल्यभावितमना इति हणपप्फोमणपमजणाए अहो य राओ य अप्पपत्तेण कपव्यम् । उत्थाय च प्रहृष्टस्तुष्टोऽतिशयप्रमुदितो, यथारानिक होइ सययं निक्खियव्वं च गिरिहयध्वं च जायणभंडोबहि यथाज्येष्ठं, निमन्य च साधून साधर्मिकान् जावतश्व भक्त्या उपकरणं, एवं आयाणनंडणिक्खेवणासमिई जोगेण जा(विडमय त्ति विताणे च तुझ्व स्वमिदमशनादन्येवमनुकाते व सति भक्तादौ गुरुजनेन गुरुथा,उपविष्ट उचितासने संप्रमृज्य वितो जवति अंतरप्पा असक्षमसंकिशिनिबण चारतभुखबखिकारजाहरणाभ्यां सशी कायं समस्तकं शरीरं, तथा- भावणाए अहिंसए संजए मुसाहु ५॥ करतलं हस्ततलं च, अमच्छिते भाहारविषये न मूढिमागतम् । ( पंचमग्गं ति ) पञ्चमभावनावस्तु आदानसमितिनिकेश्रका अत्राप्तरसे ऽनाकालनवान्, अग्रथितः रसानुगतन्तुभिरसं- पसमितिलकणम् । पतदेवाह-पीठादिद्वादशविधमुपकरणं प्र. दर्भितः, अगर्दितः पाहारविषये अकृतगर्द इत्यर्थः। अनध्युपप- सिकम् । (पयं पीति) पतदपि अनन्तरोदितमुपकरणम, अपिशभो न रमेषु पकानमनाः, अनाविलोऽकलुषः,अमुन्धः लोनविर- दादन्यमपि संयमस्योपबृंहणार्थतया संयमपोषणाय, तथादितः, (अतिष्ठिए त्ति) नास्मार्थ एव अर्थो यस्यास्स्यसावना वातातपदंशमशकशीतपरिरक्षणार्थतया उपकरणमुपकारकम त्माधिकः,परमार्थकारीत्यर्थः । ( असुरसुरं ति ) एवं नूतशब्दव उपधिः, रागद्वषरहितं क्रियाविशेपहामिदम् । (परिहरियव ति) र्जितः (अवनवं ति) बचवचेतिशब्दरहितम,अनद्वतमनुत्सुकम्। परिभोक्तव्यं,न विभूषादिनिमित्तमिति भावना,संयतेन साधुना अचित्तम्बितम् अनतिमन्दम् ।अपरिशाटि परिशाटिवर्जितं, 'भु- नित्यं सदा, तथा-प्रत्युपेक्षणाप्रस्फोटनाच्यां सह या प्रमार्जना जेज्जा' इति क्रियाया विशेषणनामानि । (आलोयनायणे सि) सा तथा तया, तत्र प्रत्युपेक्षणया चकुापारण, प्रस्फोटनया प्रकाशमुने अथवाऽऽलोके प्रकाशेनाऽन्धकारे पिपीलिकावाला- आस्फोटनेन, प्रमार्जनया च रजोहरणादिव्यापाररूपया (ग्रहो दीनामनुपक्षम्भात,तथा भाजने पात्रे,पात्र बिना जलादि सम्पति- य राओत्ति) अहिच रात्री च, अप्रमत्तेन भवति सततं निकेतसस्वादर्शनादिनि, यतो मनोवाकायसंयतत्वेन प्रयत्नेनादरेण प्तव्यं च भोक्तव्यं, प्रहीतव्यं चादातव्यम् । नादातव्यं किं तत् ?, व्यपगतसंयोग संयोजनादोषरहितं (अणिगालं च त्ति) रागप- श्त्यार-भाजनं पात्रं, भाएकं तदेव मृण्मयं, उपधिश्व वस्त्रारिहारेणेत्यर्थः। (विगयधुमंति) द्वेषगदितम् । प्राइच-"रागेण स दि, पतत प्रयलक्षणमुपकरणमुपकारकारि वस्त्विति कर्मइंगावं,दो पेशा स धूमग वियागीहि ति" मकस्य धुर पाञ्जनम् धारयः । निगमयनाह-एवमादानेत्यादि पूर्ववत्, नवरं रहअकोपानं, तब बनानुलेपनं च ते भूतं प्राप्तं यत्तत्तधा, तत्क- प्राकृतशैक्याऽन्यथा पूर्वापरपदनिपातः, तेन भाएडस्योपकरण पतिस्पर्धः । संयमयात्रा संयमप्रवृत्तिः,सैव संयमयात्रा मात्रा स्यादानं च प्रहणं, निक्षेपणा च मोचनं, तत्र समिति रमादा तनिर्मिसंतुयंत्र तत्संयमयात्रामानिमित्तम् । किमक्तं जबति?- ननिक्षेपणासमितिरिति वाच्ये, प्रादानभाण्डनिक्केपणासमितिसंयमभारवहनाधतया इयं जावनेद-यथाऽस्योपाजनं नारव-| रित्युक्तम् । प्रश्न १ सम्वन्द्वार । हनायव विधी येत न प्रयोजनान्तरे, एवं संयमनारवहनायैव | अहावरा पंचमा भावणा आलोश्यपाणभोई, से णिग्गंथे Jain Education International For Private & Personal Use Only - www.jainelibrary.org

Loading...

Page Navigation
1 ... 1043 1044 1045 1046 1047 1048 1049 1050 1051 1052 1053 1054 1055 1056 1057 1058 1059 1060 1061 1062 1063 1064