Book Title: Abhidhan Rajendra kosha Part 1
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha

Previous | Next

Page 1037
________________ ( ८६० ) अभिधानराजेन्द्रः । अहालंद दिवसे दिवसे अर्थ, अति बडीस नियमेण ॥ ६२५ ॥ ऋतुकाले कस्वां बसती पञ्चकं पञ्च दिवस वतिष्ठन्ते । वर्षासु पुनश्चतुरो मासान् यावदेकस्यां वसतौ ति ताप बांधीः कुर्वन्तिकागृ द्विरूपाभिः निधीनियम परिकल्पयन्ति । एकैकस्यां च वयां पञ्च पञ्च दिवसानि भिक्षां पर्यटन्ति । तत्रैव च वसति उपकल्पचूर्णीमागे गामो कीर, एगो पंचदिव भिक्खं हिंडंति, तत्थेव वसंति वासासु एगत्थ चउमासोति । तासु च वीथीषु दिवसे दिवसे नियमतोऽन्यामन्यां भिकामरन्तिः उष्टृत्तादिनिक्षः पञ्चकमध्यादेकस्मिन् दिवसे यां निकामन्ति न पुनर्द्वितीयेऽपि दिने तामेवादन्ति, किन्त्वन्यामन्यामिति भावः । इत्थं तावदस्माभिर्व्याख्यातं, सुधिया तु समयाविरोधेनान्यथाऽपि व्याख्येयमिति । अथ सूत्रनानात्वं निर्दिदित्तुर्यथालन्दिकनेदानेनाहपाइरे, इक्का ते मिणाय घेराय । प्रत्यस्स उ देसम्मिय, असमते तेसि पमिबंधो ||६२६ || यथादिका द्विविधाः इतरेगा प्रति ते पुनरेकैकशो द्विनेदा:-जिनका पि रकल्पिकाश्च । तत्र यथालन्दिककल्पपरिसमाप्त्यनन्तरं ये जि एवं प्रतिपत्स्यन्ते ते जिनका ये तु विरमेवायिष्यन्ति ते स्थविरकल्पिकाः । इह च ये गच्छे प्रतिबद्धास्तेषां प्रतिबन्ध अनेन कारणेन भवति यदर्थस्यैवन सूत्रस्थ, देश एकदेशोऽयमान गुरुसमीपे परिपू हीरा प्रतिप्रदाय गच्छे प्रतिबन्ध तेषां तस्यावश्यं गुरुसमीदिति । अथ परिपूर्ण सूत्रार्थस्य कथं न प्रतिपद्यन्त इत्याहलग्गाइमु नरते, तो पमित्रज्जित्तु खेत्तवाहिनिया | गिएहति जं अगहियं तत्थ य गंतून आयरियो ॥ ६२७|| तोमं तयं पच्छड़, खेत्तं इंताय तेसिमे दोसा । वंदने, लोगी होइ परिवाओ ।। ६२० || न तरेन गई, आयरिओ ताहि एह सो चैव । अंतरपनि पमित्रम - जगामवसर्हिय वसहिं वा ॥ ६२६ ॥ सीए य अपरिजोगे ने चंदने न बंदई सो उ तं धेनुमपमिवका, ताहि च्छिति ।।६३०|| लग्नादिषुत्वरमाणेषु शुभेषु अन्नयोगचन्द्रादिषु ऊगित्यागतेषु सत्सु अन्येषु च लग्नादिषु दूरकालवर्तिषु न तथा भध्येषु वा गृहीतापरिपूर्ण सूत्रार्था अग्निदिव्यतया कल्पं प्रतिपद्यन्ते । ततः प्रतिपद्य तं कल्पं गच्वान्निर्गन्य गुर्वधिष्ठितात् क्षेत्रग्रामनगहे देशेनानि रता गृहन्ति यदगृह । तमनघ। तमर्थज तं तत्र चायं विधिः-यहुतआचार्यः स्वयं तत्र गत्वा तेभ्यो यथालन्दिकेभ्यः (नयं ति) तम थे शेषं प्रयच्छति ददानि । अथ त एवाचार्थसमीपमागत्य किमिति नमर्थशेषं न गृहन्तीत्याह - (खेतं ईनाणेत्यादि) केत्रमध्यं समागच्छतां तेषां ययान्दिका नाम एते वच्यमाणा दोषाः। तथा हियमानेषु समालो कमध्ये परिवादो निन्दतादित्यादिकानां Jain Education International अहालंद स्थित्यैव आचार्य मुक्त्वा अन्यस्य साधोः प्रणामं कर्तुं न कल्पतेः गच्छ साधवश्च महान्तोऽपि तान् वन्दन्ते, ततो लोको देत् यथा कुष्टशीला निर्गुणाश्च एते, येन श्रन्यान् साधून् वन्दमानानपि न व्याहरन्ति न वन्दन्ति वा । गच्छ संबन्धिसाधूनां वा परिभ्रत्वाऽङ्का भदेव अवश्यमेते दुशीला निर्गुणाय ये न बन्धन्ते स्मार्थिक वा पतेतियन्दमानानपि वदन्ते इति । अथ यदि जङ्घाबलकीणतया तत्सकाशं गन्तुं (न तआचार्यस्तदा पति आगच्छति । कोणा इतर मूल सद्विगतिस्वं ग्रामविशेष पहा, प्रतिवृषभामा मूलत्रा द्विगम्यूतिस्वात् भिकाचामान्, अथवा बहिर्मूलक्षेत्राद् मूत्रक्षेत्र एव वा श्रन्यवसति वाशब्दात् मूलवसतिम् । श्यमत्र जावना -यद्याचार्यो यधादिसमीपे तं न शक्नोति तदा यस्तेषां यथादिकानांमध्ये चारण सोपीमागच्छति श्राचार्यस्तु तत्र गत्वा अर्थ कथयति । श्रत्र पुनः साधुसंघाटको मूलक्षेत्रात पानं गृहीत्वा आचार्याय ददाति स्वयमाचार्यः सं ध्यासमये मूलमायाति प्रथान्तरपट्टीमागन्तुं न शक्नोति तदा अन्तरपल्लीप्रतिवृषभग्रामयोरन्तराले गत्वा अर्थ कथयति । तत्रापि गन्तुं प्रति तत्रापि गन्तुमर प्रतिपुषमग्राममूल के प्रयोरन्तराले तामामध्ये मूत्रत्रस्यैव विजने प्रदेश अथ तत्रापि गन्तुमसमर्थास्तदा मूल क्षेत्रमध्य एवान्यस्यां बसतो त्या तथापि गमनशाये मूलवसतावेव प्रध्नमाचार्यस्तस्मै यथालन्दिकायार्थशेषं प्रय तीत उत्कल्पचूर्ण "आयरिप सुरु पोरिसियो रिसिं च गच्छे नियाण दाउ अहालंदियाणं सगामं गंतु, अत्थं सा अन तरह दो वि परिसओ दागंतु तो सुरूपोरिसिं दानं वच्चर, अत्थपोरिसिं सीसेण दयावे‍ । अत्थसुत्तपोरिसिं पि दातुं गंतुं न तरह, तो दो वि पोरिसीओ सीसेण वायावे अप्पणा अडालंदिप वापर । जश् न सक्केइ आयरिश्र सपा अचाहे जो तेलि अदादिबाणं धारणाकुसो सो अंतरपसिधे सवसई पति आयरियो तस्स गंतुं अत्थं कति । एत्थ पुण संघामो भत्तपाणं गहाय आयरियस्स नेश, गुरू वेयालियं पडिए इति । एवं पिश्रसमये गुरु अंतरापचिसमगामस्य अंतर याति असति पडियसने पाय असतिपविभ वासगामस्स य अंतरा वापत्ति, असति वसभगामस्स बहियाप वापति । प्रतरं सग्गामे श्रन्नाए वसद्दीप, अतरंते एगवसही 1 अपरिभोने वाले इत्यादि॥ सीय अपरभो गोशि) तस्यां च पापपरिभोगे तथाविधजनाकीर्णे स्थाने, तेभ्योऽर्थशेषं प्रयच्छतीति योगः । तत्र च ये ग साधो महान्तोऽपि यथालन्दिकं वन्दते, स पुनर्यथालदिनदति वयं तमशेषं गृहीत्वा परिनिहित योजनस्वाद गच्छेति सन्तोपधादिकाच्या वयानुरूपं विहरन्ति जिकल्प परिपालयन्ति इति प्र० ७० द्वार | वृ० | घ० । विशे० । 1 For Private & Personal Use Only " अथ जिनकल्पिक स्थविरकल्पिक भेदभिशानां परस्परं विशेषमाहजाकपिया सहियं किंवि गिपि ते न कारिति । निष्प मिकम्मसरीरा अवि पि पि नवति ॥ ६३१| जिनकल्पका यथानन्दिकाः काक्षे मारणा www.jainelibrary.org

Loading...

Page Navigation
1 ... 1035 1036 1037 1038 1039 1040 1041 1042 1043 1044 1045 1046 1047 1048 1049 1050 1051 1052 1053 1054 1055 1056 1057 1058 1059 1060 1061 1062 1063 1064