Book Title: Abhidhan Rajendra kosha Part 1
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha

Previous | Next

Page 1042
________________ (७३) अहिंसा अन्निधानराजेन्डः। अहिंसा निर्वाणम । तथा-निवृत्तिःस्वास्थ्यम, समाधिः समता, शक्तिः, पूजा वा भावतो देवताया अचनम् । विमलप्रभासा, नशक्तिहेतुत्वात् । शान्तिः डोहविरतिः, कीर्तिः, ख्यातिहेतु. न्निबन्धनत्वात् ।( निम्मलनर ति) निमनं जीवं करोति स्वात् । कान्तिः, कमनीयताकारणत्वान् । रतिश्च रतिहेतु- या सा तथा, अनिशयेन वा निर्मला निर्मलनग । ति नाम्नां स्वात् । विरतिश्च निवृत्तिः पापात् । श्रुतं श्रुतज्ञानमङ्गं कारणं समानौ । एवमादीन्येवंप्रकारागि निजकगुणनिर्मितानि, यथायस्याः सा श्रुताना । श्राद च-“पढम नाणं तो दया " - | नीत्यर्थः । अत एवाह-पर्यायनामानि तत्तद्धमाश्रिताभिधात्यादि । तृप्तिदेनुस्वात् तृप्तिः । ततः कर्मधारयः । तथा- नानि भवन्त्यहिंसायाः; भगवत्या इति पूजावचनम् । दया ददिरका । तथा-विमुच्यते प्राणी सकलबन्धनेच्यो यया एसा भगवती अहिंसा, जा सा जीयाएं पिव सरणं, पसा विमुक्तिः । तथा-कान्तिः क्रोधनिग्रहः, तज्जन्यत्वादहि क्खीणं पिच गयणं, तिसियाणं पिच सलिलं, खुहियाणं साऽपि तान्तिरुता । सम्यक्त्वं सम्यग्बोधरूपमाराध्यते यया सा सम्यक्त्वाराधना । (महंति त्ति) महती सर्वधर्मानुष्ठानानां पिव असणं, ममुद्दमज्के व पोनवणं, चउप्पयाणं च बृहती । आह च-" पक्कंचिय एकवयं, निहि जिणवरेहिँ आसमपयं, उहहियाणं च ओसहिवलं, अमवीमाके सहि। पाणाश्वायविरमण-सब्बासत्तस्स रक्खहा" ॥१॥ च सत्थगमणं, एत्तो विसिहतरिका अहिंसा जा सा पुढवीबोधिः सर्वधर्मप्राप्तिः, अहिंसारूपत्वाच्च तस्या अहिंसा जल-प्रगाणि-मारुय-वणफती-बीज-हरिय-जलचर-थलचरबोधिरुता । अथवाऽहिंसा सानुकम्पा, सा च बोधिकारण खहचर-तस-थावर-सम्बनूयखेमकरी। मिति बोधिरेवोच्यते। बोधिकारणत्वं चानुकम्पाया:--"अणुक. पा कामनिजर-बासतवे दाणविणयविभंगे। संजोगविप्पभोगे, एषा सा भगवत्यहिंसा या सा नीतानामिव शरणमित्यत्रासबम्यूसम्बइसिक्कारे" ॥१॥ इति वचनादिति । तथा-बुद्धिः, श्वासिका, देहिनामितिगम्यम् । पक्वीएं पिच गयणं त्ति) प. साफल्यकारणत्वादू बुकिः। यदाद-"वादत्तरिकलकुसना, पं. क्षिणामिव गगनं, हिता, देहिनामिति गम्यम् । एवमन्यान्यपि मियपुरिसा अपंडिया चेव । सन्त्रकलाणं पचरं,जे धम्मकला न घट पदानि व्याख्येयानि। किं भूतादीनां शरणादिसमैव सा!,नेआमंति" ॥१॥ धर्मश्वाहिसैव । धृतिचित्तदाख्य, तत्परिपाल- त्याह-(पत्तो त्ति ) एतेयोऽनन्तरोदितेच्या दारणादिभ्यो नीयत्वादस्या धृतिरेवोध्यते । समृद्धिहेतुखेन समृहिरवो. विशिष्टतीरका प्रधानतरिका अहिंसा,हिततयेति गम्यते। शरणाच्यते । एवं ऋछिवृद्धी । तया-सापपर्यवसितमुक्तिस्थि- दितो हितमनकान्तिकमनात्यन्तिकं भवति;अहिंसातस्तु तद्वीपतिहेतुत्वात् स्थितिः। तथा-पुष्टिः, पुण्योपचयकारणत्वात् । रीतं मोक्षावाप्तिरिति तथा-'या साइत्यादि,याऽसौ.पृथिव्यादी. माह च-"पुष्टिः पुण्योपचयनम्" नन्दयति समृद्धि नयतीति नि च पञ्च प्रतीतानि, वीजहरितानि च वनस्पतिविशेषा श्रानन्दा । भन्दते कल्याणीकरोति देदिनामिति भता । विशुद्धिः हारार्थत्वेन प्रधानतया शेषवनस्पतिभेदेनोक्ताः,जनचरादीनि च पापक्षयोपायत्वेन जीवनिर्मलतास्वरूपत्वात्। प्राह च-"शुद्धिः प्रतीतानि प्रसस्थावराणि सर्वभूतानि, तेषां केमकरी या सा पापक्षयेण जीवनिर्मलता" । तथा-केवलज्ञानादिवब्धिनिमि- तथा, एषा पपैव, भगवती अहिंसा, नान्या। यथा लौकिकैः कतत्वावब्धिः। विशिष्टष्टिः प्रधानदर्शनमतमित्यर्थः, तदन्य- ल्पिता-"कुलानि तारयेत् सप्त, यत्र गौर्वितृषी भवेत् । सर्वथा दर्शनस्याप्राधान्यात्। आह च-"कि ती पढियाप, पयकोमीप सर्वयत्नेन, भूमिष्ठमुदकं कुरु" ॥१॥ इह गोविषये या दया सा पलासनूयाए । जत्थेत्तियं न नायं,परस्स पीडा न कायब्या"।। किल तन्मतेनाऽहिंसाऽस्यां च पृथिव्युदकपूतरकादीनां हिं. कल्याणं, कल्याणप्रापकत्वात् । मङ्गलं, छरितोपशान्ति- सास्तीत्येवंरूपा न तम्यगासेति । हतुत्वात् । प्रमोद, प्रमोदात्पादकत्वात् । विभूतिः, सर्व- (४) अथ यैरियमुपलब्धा सेविता च तानाहविनूतिनिबन्धनत्वात् । रक्षा, जीवरकणस्वभावत्वात् । सि एसा जगवती अहिंसा जा सा अपरिमियनाएगदसणकावासः, मोकावासनिबन्धनत्वात् । अनाश्रवः, कर्मबन्ध घरेहिं सीलगुणविए यतवसंजमनायकहिं तित्थकरेहिं निरोधोपायत्वात् । केवलिनां स्थानं, केवलिनाहिंसायां व्यवस्थितत्वात् । (सिवसमितिसीलसंजमोत्ति य)शिवहेतुत्वे. सव्वजगवच्छोहिं तिलोगमहितेहि जिपचंदेहिं सुछ दिघा न शिवसमितिः सम्यक्प्रवृत्तिः, तदूपत्वादहिंसा शिवसमि ओहिनाणेहिं विणाया उज्जुमतीहिं वि दिवा विपुलतीहिं तिः। शीलं समाधानं, तदूपत्वाच्छीलम् । संयमोऽहिंसात उप विदिता पुव्वधरेहिं अधिया विउव्वीहिं पत्तिमा आजिणिरमः । इति रूपप्रदर्शने; चः समुच्चये। (सीलघरोत्ति शा- बोहियनाणीहिं सुयनाणीहिं मणपजवणाणीहिं केवलसगृहं चारित्रस्थानम् । सम्बरश्च प्रतीतः । गुप्तिरशुभानां णाणीहिं आमोसहिपत्तेहि खेलोमहिपत्तहिं जबामहिपत्तेमनःप्रभृतीनां निरोधः । विशिष्टोऽवसायो निश्चयो व्यव. हिं विप्पोसहिपत्तेहिं सयोसहिपत्तेहिं वीजबुछीएहिं कोसायः । उच्छ्रयः स्वभावोन्नतत्वम । यो नाचतो देव हबुकीहिं पयाणुसारीहिं संभिस्मसोतेहिं सुयधरोहिं मणपूजा । आयतनं गुणानामाश्रयः । यजनमभयस्य दानं, यतनं वा प्राणिरकणं प्रति यत्नः । अप्रमादः प्रमादर्जनम। बन्नएहिं वयबलएहिं कायबलएहिं नाणबलएहिं दंसणपाश्चास आश्वासनं प्राणिनामेव । विश्वासो विश्रम्भः। बलरहिं चरित्तबलएहिं खीरासवेहिं महुआसवेहिं सप्पि(अभओ ति ) अभयं सर्वस्यापीति प्राणिगणस्य । अ यासवेहिं अखीणमहाणसिएहिं चारणेहिं विज्जाहरेहिं चमाघात अमारिः । चोकपवित्रा, एकार्थशब्दद्वयोपादानात अतिशयपवित्रा । शुचिर्भावशौचरूपा । प्राह च-"सत्यं शौचं उत्यभत्तिएहिं बहनत्तिएहिं अट्ठमभत्तिएहिं दसमनत्तितपः शौचं, शौचमिन्छियनिग्रहः । सर्वभूतदया शौचं, ज- एहिं एवं वाझसचउदससोलसअचमासमासदामालशौचं च पञ्चमम" ॥ ॥ इति । (पूयत्ति) पवित्रा, | सतिमासच उमासपंचमामउमासजत्तिएहिं उक्खित्तचर २१ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 1040 1041 1042 1043 1044 1045 1046 1047 1048 1049 1050 1051 1052 1053 1054 1055 1056 1057 1058 1059 1060 1061 1062 1063 1064