Book Title: Abhidhan Rajendra kosha Part 1
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha

Previous | Next

Page 1001
________________ (८३२) असज्काश्य अन्निधानराजेन्धः। असज्जाइय अधुना 'वियाताए' इति व्याख्यानार्थमाह मानुष्यकं मानुषमस्वाध्यायिकं चतु। तद्यथा-चर्म,रुधिरं, अजराउ तिप्लि पोरिस, जरान्याणं जरे पमिएँ तिलि। मांसमस्थिच । एतोवास्थ मुक्त्वा शेषेषु सत्सु केत्रतो हस्तशता ज्यन्तरे न कल्पते स्वाध्यायः। कालतोऽहोरात्रम् । (परियावानिजतुवस्सपुरतो, गलियजति निग्गलं होजा ।। विवाम त्ति) मानुषं तैरश्चं वा यद् रुधिरं तद यदि पर्यापन तेन अजरायुप्रसूतास्तिस्रः पौरुषीः स्वाध्याय हन्ति महोरात्र- स्वभाववर्णाद्विवीनूतं भवति स्वादिरसारसमाससारादिकच्छेदं मुक्त्वा, अहोरात्रे तु चिन्ने आसन्नायामपि प्रसूतायां रूपं, तदा स्वाध्यायिकं भवतीति क्रियते, तस्मिन् पतितेऽपि स्वाकल्पते स्वाध्यायः, जरायुजानां यावजरायुसम्बते तावदस्वा- ध्यायः । (सेस ति) पर्यापनं विवर्ण मुक्त्वा शेषे स्वाध्यामिक ध्यायः, जरायौ पतितेऽपि सति तदनन्तरं तिनः पौरुषीर्याव- नवति । (तिग त्ति) यत् अविरताया मासे मासे प्रार्तवमस्वादस्वाध्यायः। तधा-उपाश्रयस्य पुरतो नीयमानं तदस्वाध्यायिक भ्यायिकमागच्छति तत्स्वभावतस्त्रीणि दिनानि यावदस्वागनित भवति, तदा पौरुषीत्रयवदस्वाभ्यायः । यदि पुनर्निर्गसं ध्यायः । त्रयाणां दिवसानां परतोऽपि कस्याचित् गलति, पर भवेत्तदा तस्मिन्नीते स्वाध्यायः। तदातवं न भवति, किं तु तन्महारक्तं नियमात्पर्यापनं विवणे ___ "रायपह बूढे" इति व्याख्यानार्थमाह भवतीति नाऽस्वाध्यायिकं गण्यते। तथा यदि प्रसूताया दारको रायपहे न गणिजति, अह पुण अप्पत्थ पोरिसी तिलि। जातस्तदा सप्त दिनान्यस्वाध्यायिकम, अष्टमे च दिवसे स्वा ध्यायः कर्तव्यः । अथ दारिका जाता तार्ह सा रक्तोत्कटेति, अह पुण न्दं हुस्सा, वासोदेणं ततो सुकं ॥ तस्यां जातायामष्टौ दिनान्यस्वाध्यायः, नवमे दिने स्वाराजपथे यद्यस्वाध्यायिकविन्दवो गलितास्तदा तदस्वाध्यायि ध्यायः कल्पते। कंन गण्यते। किं कारणमिति चेत्, उच्यते-यतस्ततः स्वयोग्यत पागच्छतां गच्छतांच मनुष्यतिरश्वा पदनिपातैरवोक्तिप्त पतमेव गाथाऽवयवं व्याचिस्यासुराहभवति । जिनाशाचात्र प्रमाणमतो न दोषः। अतः पुनस्तदस्वा- रत्तुक्कमए इत्यी, अट्ठ दिणा तेण सत्त सुक्कऽहिए । ध्यायिक तेरश्च राजपथादन्यत्र पटिहस्ताज्यन्तरे पतति तदा तिएह दिणाण परेणं, अणाउयंतं महारत्तं ॥ तिस्रः पौरुषीर्यावद स्वाध्यायः। अथ तदपि वर्षादकेन व्यूढं भ निषेककाले यदि रक्तोत्कटता, तदा स्त्री इति, तस्यां जातायां वेत. उपलकणमेतत-प्रदीपनकेन च दग्धं, तदा शुरूं तत्स्थान दिनान्यावस्वाध्यायः । दारकः शुक्राधिकः, तेन तस्मिन् जाते मिति कल्पते स्वाध्यायः ।। सप्त दिनान्यस्वाध्यायःतथा-स्त्रीणां त्रयाणां दिनानां परतस्तसंप्रति " परवयणे साणमादीण" इति व्याख्यानयति महारक्तमनातवं नवति, ततो न गणनीयम् । चोदेति समुद्दिसिन, सा जो जड़ पोग्गलं तु पजाहि। दंते दिट्टे विगिंचण, सेमऽडिग वारसे न वासाई। नदरगणं चिट्टइ, जा तान उ हो असज्झाओ॥ कामित बूढे सीया-ण पाणमादीण रुद्दघरे । अत्र परचोदयति-श्वा यदि पौद्गलं तैरश्चं मांसं बहिः समुद्दि. श्य (निगाल्य। तत्रागच्छेत, तर्हि यावास तत्र तिष्ठति तावत्ते यत्र हस्तशवाभ्यन्तरेदारकादीनां दन्तः पतितो भवति तत्रनिनोदरगतेन पीऊलेन अस्वाध्यायः कस्मान्न भवति?। भालनीय,यदि दृश्यते तदा परिष्टाप्यः अथ सम्यग्मृगयमाणैरपि सूरिराह न रष्टस्तदा शुरुमिति कल्पते स्वाध्यायः । अन्ये तुं अवते-तस्य भष्मति जड़ ते एवं, सज्झाओ एव तो उ नत्यि तुहं। अवहेमनार्थ कायोत्सर्गः करणीयः दन्तं मुक्वा शेषाङ्गोपाङ्गा दिसंबन्धिन्यस्थिनि हस्तशताभ्यन्तरे पतिते द्वादश वर्षाणि न असझाइयस्म जेणं, पुसोसि तुमं सयाकालं ॥ कल्पते स्वाध्यायः। अथ तत्स्थानमग्निकायेन ध्यामितं, पानीयन जएयते-अत्रोत्तरं दायते-यदि ते एवं पूर्वोक्तप्रकारेण मतिः, वा ब्यूदं, तदा शुरुमिति, ध्यामिते व्यूढे वा स्वाध्यायः कल्पते। ततस्तव स्वाध्यायः कदाचनापिं नास्त्येव । पवकारो निन्नक्रमः, तथा-(सीयाण त्ति) श्मशाने यानि कलेवराणि दग्धानि तान्यसच यथास्थानं योजितः। कस्मान स्वाध्यायः कदाचनापीति?, स्वाध्यायिकानि न भवन्ति, यानि पुनस्तत्र अनाथकलेवराणि न अत आह-येन कारणेन सदाकालं सर्वकालं त्वमस्वाध्यायि दग्धानि, निस्वातीकृतानि वा तानि द्वादश वर्षाणि स्वाध्याय कस्य पूर्णः, शरीरस्य रुधिरादिचतुथ्यात्मकत्वात् । भनन्ति । यद्यपि च नाम श्मशानं वर्षोदकेन प्रव्यूढं, तथापि तत्र जइ फुसती तहि तुमं, जइ वा लेढारिएण संचिहे। न कल्पते स्वाध्यायः, मानुषास्थिबहुलत्वात् । (पाणमादीण ति) इहरा न होति चोयग, बंतं तं परिणयं जम्हा ।। पाणनामाऽम्बरो नाम यक्षो हिरमिक्कापरनामा देवतं, तस्यायदि श्या खरपटेन मुनेन तत्रागत्याऽऽन्मीय तुण्डं वापिस्पृ. ऽऽपतनस्याधस्ताद् मानुपान्यस्थीनि निक्षिप्यन्ते-ततस्तत्र शति । यदि वा सरपिटतेनैव मुखेन संतिष्ठते,तदा भवत्यस्वा तथा-मातृगृहे चामुण्डायतने, रुगृहे वाऽधस्ताद मानुषं कध्यायः, इतरथा यदि पुनर्बहिरेव सुख लीडा समागमति तदा पास निक्षिप्यते । ततस्तयोरपि द्वादश वर्षाएयस्वाध्यायः । न भवति । तथा-यद्यप्यागत्वा वमति, तथापि चोदक !ना अमुमेव गाथाऽवयवं व्याचिख्यासुराहस्वाध्याधिकम, यस्मात्तद् वान्तं परिणतम् । एवं मार्जारादिकम सीयाणे जं दहूं, न तं तु मुत्तणऽणाहनियाई। प्यधिकृत्य भावनीयम् । गतं तैरश्चम् । आडंबर रुदमादी-घरेम हेट्टऽट्ठिया वारा ।। अधुना मानुषमाह श्मशाने यत् दग्धमस्थिजातं तदस्वाध्यायिकन नवति। तन्ममाणुस्सगं चउछा, अढि मुत्ताण सयमहोरत्तं । क्वा, शेषाणि यानि न दग्धानि,निखातानि वा,तानि द्वादश व. परियावएणविवमा, सेसे तिग सत्त वढे वा ॥ पीणि स्वाध्याय प्रन्ति । तथा-प्राइम्बरे भामम्बरयक्षायतने,रुके Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 999 1000 1001 1002 1003 1004 1005 1006 1007 1008 1009 1010 1011 1012 1013 1014 1015 1016 1017 1018 1019 1020 1021 1022 1023 1024 1025 1026 1027 1028 1029 1030 1031 1032 1033 1034 1035 1036 1037 1038 1039 1040 1041 1042 1043 1044 1045 1046 1047 1048 1049 1050 1051 1052 1053 1054 1055 1056 1057 1058 1059 1060 1061 1062 1063 1064