Book Title: Abhidhan Rajendra kosha Part 1
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha

Previous | Next

Page 1008
________________ ।८३६) असढकरण अनिधानराजेन्द्रः । असलि (ण) थोविहितानुष्ठानकारके, वृ०६ उ० । " असढकरणो नाम | गुगेरेव । तश्च गुरोः पादयोलगिवा "इच्छकारि भगवन! पसासम्वत्थादानतो अप्पाणं मायाए गति असढो होऊणं कसिगं | नगरी फामुएणं एसणिण असणपाणखाइममाइमेण वन्यकरेति" । (न शगे यस्मादिति विग्रहाभिप्रायेण ) नि० चू० पडिग्गहकम्यलपायपुछणएं पामिहारिनपीढफल गसिजासंथा२० उ०। रएणं असहभेसनेण य भयवं अणुगहो कायब्दोति" पाठपू. असहजाव-अशउजाव-पुं०। श्रमायाविनि, व्य०४०। शु. व भक्त्या कार्यम् । एतच्चोपलक्षणं शेषकृत्यप्रश्नस्यापि। यतोदिद्धचित्ते, श्राव०६ अग स्ववीर्य प्रति मान्द्यं कुर्वाणे, निचू. नकृत्ये "पञ्चक्खाणं च काऊणे.पुच्छर सेसकिच्चयं । काय म. २०१०। णसा काउं,ओअण च करे मं"ति । 'पुच्छए' इत्यादिना पृच्छति असण-अशन-न० अश भोजने, ब्युट । भोजने, नि० चू०११ साधुधर्मनिवाहशरीरनिरावाधवातीद्यशेषकृत्यम् । यथा-निर्व हति युष्माकं मयमयात्रा,सुखं रात्रिर्गता भवतां,निराबाधाः शउ। स्था। सूत्र। अश्यते इत्यशनम् । अश भोजने इत्यस्मात् रीरेण यूयं,न बाधते वः कश्चिद्याधिः, न प्रयोजनं किञ्चिदौपधा. ल्यूट । ध०२ अधि। एवं लोके,लोकोत्तरिके तु श्राशु क्षुधांशम दिना, नार्थः कश्चित् पथ्यादिनेत्यादि । एवं प्रभश्च महानिर्जरायति इति "खीरलयादिफलाणि वा" श्रा००६अ। ओद हेतुः।यमुक्तम्-'अभिगमणवंदणनमं-सणेण परिपुच्छणेण साह नादिभक्ते, प्रव०४ द्वार । दश प्राचा०। श्राव०। उत्तका दर्शक ण चिरसीचअंपिकम्म,खणेण विरलत्तणमुवेई राप्राम्वन्दना. तत्र अशनमाह वसरेच सामान्यतः 'सुहराईसुहतपसरीरनिरावाध' इत्यादिप्रअसणं ओणसत्तुग-मुग्गजगाराइ खजगविही य । भकरणेऽपि,विशेषणात्र प्रभः सम्यग्स्वरूपपरिक्षानार्थः,तदुपा यकरणार्थश्चेति प्रक्षपूर्व निमन्त्रणं युक्तिमदेवेति । संप्रति स्वि खीरा सूरणाई, मंमगपभिई उ विनेयं ॥ निमन्त्रणं गुरूणां वृहद्वन्दनदानानन्तरं थाहाः कुर्वन्ति, ये श्रादिशब्दः स्वगतानेकजेदसूचकः सर्वत्र संबध्यते। ततो- च प्रतिक्रमणं गुरुभिः सह कृतं,स सूर्योदयादनु यदा स्वगृहाद दनादि, सक्त्वादि,मुद्गादि,जगार्यादि,जगारीशब्देन समयमा- याति, तदा तत्करोति; येन च प्रतिक्रमणं वृहद्वन्दनकं चेत्युजयषया "रब्बा" भएयते । तथा खजकविधिश्व-खाद्यक-मण्डि- मपि न कृतं,तेनापि वन्दनाद्यवसरे एवं निमन्त्रणं क्रियते; ततश्च का-मोदक-सुकुमारिका-घृतपूर-लपनश्री-स्वर्यच्युताप्रभृति- यथाविधि तत्कालमिति। एप बहिडपस्य विधिः । कारण विशेष पक्वान्नविधिः । तथा-कीरादि, आदिशब्दाद्दधि-घृत-तक- तु तत्प्रतिश्रयेऽपिगम्यते, तत्राप्येष एवं विधिः, अग्रतनोऽपि च । सीमन-रसासादिपरिग्रहः । तथा-सूरणादि, आदिशदादा कारणान्याहकादिसकलवनस्पतिविकारव्यञ्जनपरिग्रहम मएमकप्रभृति च. परिआय-परिस-पुरिसं, खेतं कालं च आगमं नच्चा। मरामकाः प्रभृतिर्यस्य चोरिका-कुवरिका-चूरीयका-इदुरिका. प्रमुखवस्तुजातस्य तन्मएडकप्रति, विशेयं ज्ञातव्यमशनम। कारणजाए जाए, जहारिहं जस्स जं जोग्गं ॥४॥ प्रव०४ द्वार । " असणाणि य चउसही" स० । पर्यायो ब्रह्मचर्य,तत् प्रभूतकालं येन पानितं,परिषद् विनीता सा. "असणं ओयण सत्तुग, मंडग पयरब विदन जगरा। धुसंहतिः, तत्प्रतिवर्क पुरुष ज्ञात्वा; कथम्?; कुलगुणसहकार्याकंदवजाई सम्वा, सजलविही सत्त विगई य ॥ ३५॥ . एयस्याऽऽयत्तानीतिःपचं तदधीनं केत्रमितिःकालमवमप्रतिजागअसणम्मि सत्त विगई, साइम गुल मदु सुरा य पाणम्मि । रणमस्य गुण इति,बागमं सूत्रार्थोजयरूपमस्यास्तांति शास्वेति । खाइम पक्कन्न फला-ण उहेणय सधअसणम्मी ॥४०॥ साम्प्रतमेतदकरणे दोषमाहचण आद मसुर तुबरी, कुलत्थ निष्पाव मुग्ग मासा य । एआइ अकुव्वतो, जहारिहं अरिहदेसिए मग्गे । चवल कलाया राई, पमुहं उदवं व निम्ह ॥४१॥ ण भवइ पवयणनत्ती, अभत्तिमंतात्रा दोसा ।।५।। तिन अयसि सिलिंद कंगू, कुद्दव अणुयादवं सिणेह जं। तथाभमंति केइ दुदलं, पायं धन्नु ब्वतं सव्वं ॥ ४२ ॥ उप्पन्नकारणम्मी, किडकम्मं जो न कुन्ज दुविहं पि। कट्ठदलं पक्कन्नं, तक्कर दहि दुद्धपाय मीसं जं। जमणंतकायजायं, पत्त फलं पुप्फ बीयं च ॥४३॥ पासत्थाईआणं, उग्घाया तस्स चत्तारि ॥ ६ ॥ पुढविकाऊ सम्बो, बलकिंझप्पभिर सब्यनिम्मधनं । (दुविहं पीति ) अभ्युत्थानवन्दनअक्षणम्, इत्यवं प्रसझेन । हिंगुलवाप्पी नछे-पभिई असणं बहुविद ज"॥४४॥ ल०प्र०।। ध०२ अधिक। नीलवर्णे बीजकानिधाने धृक्षविशेषे, आचा० २ श्रु० १० अ०। असणि-अशनि-पुं० । पविरित्यस्य पर्यायः । है । आकाशे प्रज्ञा । रा0 1 ही। पतत्यग्निमये कणे, प्रज्ञा०१ पद । विशेफे, स० प्र० २० पाहु । अमणग-अशनक-पुं०। बीजकाभिधाने बनस्पतिभेदे, श्री। तं० । विद्युद्धने, वाच। असणिमेह-अशनिमेघ-पुं० । करकादिनिपातवति पर्वतादिदाअसणदाण-प्रशनदान-न० 1 अश्यत इत्यशनमोदनााद, तस्य रणसमर्थजलत्वेन वा वज्रमेघे, भ०७ श. ६ उ० । दानमशनदानम् । तस्मिन्नशनदाने प्रशनशब्दः पानाद्युपलक्षपाथः । श्राहारदाने, पं०५०२ द्वार । श्राव। असणी-अशनी-स्त्री सवले सोमस्य महाराजस्याग्रमहिण्याअसणाणिमंतण-अशनादिनिमन्त्रण-न। गुरोराहारनिम- म, भ०१० २०५ २० । स्था। न्त्रणे.धला अशनादिनिमन्त्रणमिति । अशनादिभिरशन-पान-खा- | अससि ( ए )-असंझिन्-पुं० । संशिविपरीतोऽसंशी विशिदिम-स्वादिम-वस्त्र-पात्र-कम्बल-पादोन-प्रातिहारिकपी- पृस्मरणादिरूपमनोविज्ञानविकले, कर्म०४ कर्म० । "रोरइया 5. उफन-शय्यासंस्तारकौषधभैषज्यादिभिः निमन्त्रणं, प्रस्तावाद विहा पम्मत्ता । तं जहा-समिचेव, अससि चेव । एवं पंचिदिया Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 1006 1007 1008 1009 1010 1011 1012 1013 1014 1015 1016 1017 1018 1019 1020 1021 1022 1023 1024 1025 1026 1027 1028 1029 1030 1031 1032 1033 1034 1035 1036 1037 1038 1039 1040 1041 1042 1043 1044 1045 1046 1047 1048 1049 1050 1051 1052 1053 1054 1055 1056 1057 1058 1059 1060 1061 1062 1063 1064