Book Title: Abhidhan Rajendra kosha Part 1
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha

Previous | Next

Page 1018
________________ ( HI) असिफ अनिधानराजेन्द्रः । असिलोगभय यमुभयोरपि न सिकः सामान्ये जैनयोगाभ्यां तदभ्युपगमात् । असिमसिसरिज-असिमषिसदक-त्रि० । करवाल कन्नलतुततोऽयमेव मौलो हेतुरयमेव ब वस्तुनिश्वायकः । ननु प. ल्ये, त। घयमेव वस्तुनिश्वायकः कतीक्रियते,तहि किं प्रसङ्गोपन्यासेन!, प्रागेवायमेवोपन्यस्यताम् । निश्चयाङ्गमेव हि वाणो धादी पादि असिय (त) असिन-त्रि० । रुष्णे, प्रश्न० ३ प्राथ० द्वार । नामवधेयवचनो भवतीति चेत् । मैवम। मौनहेतुपरिकरवादस्य । मा० म० । झ्यामे, जं. ६ घर० । अशुभे, विशे० । अनयअवश्यमेव हि प्रसङ्गं कुर्वतोऽर्थः कश्चिविधायबिमिटो, निश्च. बजे मूच्कीम कुर्वाणे पङ्काधारपङ्कजवत्तत्कर्मग्गा दिहामाने, त्रिका यश्च सिम्तुनिमित्त ति यस्तत्र सिको हेतुरिष्टस्तस्य व्याप्य- सूत्र.१०२०१०। प्रसङ्ग कुर्वति, याचा०१४०५ व्यापकजायसाधने प्रकारान्तरमेवेतन। यत्सर्चपैकं तवानेकत्र ०४०। वर्तते शति व्याप्तिदर्शनमात्रमपि हि बाधकं विरूधर्माध्यास-| प्रसियकेस-मसितकेश-त्रि० । असिताः कृष्णाः केशाः मातिपतीत्यन्योऽप साधनप्रकारः। एवं च नान्यतरासिरूस्य | येषां ते भसितकशाः । रुपणकेशे (युगझिके), जी० ३ प्रति कस्यापि गमकत्वमिति ॥५१॥ रत्ना०६ परि० । असियग-मसितक-न० । दात्रे, भ० १४ श० ७ उ । श्राअसिछिमग्ग-असिकिमार्ग-नान विद्यते सिकेोकमय विशि चा। प्रस्थानोपलवितस्य मार्गों यस्मिस्तदसिकिमार्गम । सिद्धय हेतौ, असियगिरि-श्रमितगिरि-पुं०। स्वनामख्याते पर्वते, "ससूत्र० २ श्रु०२ भ०। ब्वाणि वि घसियगिरिम्मि ताचसा समं तत्थ गया " श्रावण असिधारब्बयं-असिधाराव्रत-न । प्रसिधारायां संचरणीय प्र०ा भा० चू। मित्येवं रूपे नियमे, ज्ञा० १ अ.। प्रसिरयण-असिरत्न-न० । चक्रवर्तिनां रत्नोत्कृष्टे खड़े, असिधाराग-प्रसिधाराक-नासेर्धारा यस्मिन् व्रते पाक्रम- स्था० ७ वास। णीयतया, तदसिधाराकम् । असिधारावदनाक्रमणीये, भ०।। असिरावणिकूवखननसम-असिराव निकृपखननसम-त्रि । "श्रसिधारागं वयं चरिश्वयं" असेर्धारा यस्मिन् व्रते भाक-| असिरायामवनौ कूपखननमखननमेव, अनुदकप्राप्तिफलत्वात, मणीयतया तदसिधाराकं. तसं नियमः,चरितव्यमासेवितव्यम्। तेन समम् । अविवक्षितफले, पो०१०विव० । तदेतत्प्रवचनानुपाननं तब दुकसमित्यर्थः । भ० ६ श०३३१०।। अमिलक्खण-असिमक्षण-न० । खड्गलक्षणपरिक्षाने, जै० । असिधारागमण-प्रसिधारागमन-न०। ७० । खद्धारायां नवम्चसने; उत्त० १६ श्र "अङ्गमशतोईमुत्तम केनः स्यात् पञ्चविंशतेः खगः ॥ असिपंजर-असिपञ्जर-न० खगशक्तिपञ्जरे,प्रश्न०२ संबद्वार। अङ्गलमानाद् छयो, वणोऽशुभो विपमपर्वस्थः" ॥१॥ अङ्गलशतोई मुत्तमः खगः पञ्चविंशत्यङ्गोन कनः, अनयोःप्रअसिपंजरगय-अमिपञ्जरगत-त्रिका भसिफ्जरे शक्तिपजरे माणयोर्मध्यस्थितः । प्रथमतृतीयपञ्चमसप्तमादिवङ्गलेषु यः गतः । खद्गशक्तिव्यग्रकररिपुपुरुषवेष्टिते, प्रश्न० २ संब० द्वार । स्थितो प्रणः स अभः, अर्थादेव समासेषु हितीयचतुर्थपअसिपत्त-असिपत्र-नं० । असिः खड्गः, स एव पत्रम् । स्था०४ ष्ठाष्टमादिषु यः स्थितः स गुभः, मिथपु समविषमाइखेषु ग०४०। असिः खगस्तस्य पत्रमसिपत्रम । जी० ३ प्रति०। मध्यम इत्यादि । ज०३ वक्षः । ज्ञा० । औ०। असिसक्काप्रति. अस्याकारपत्रे, भ०३ श०६ उ० । खड्ने, झा० १६० । स०। पादके शास्त्रे, सूत्रः१७०१०१०। असिः खड्गस्तदाकारपत्रवद्वनं विकुळ यस्तत्समाश्रितनारकान असिलहि-असियष्टि-स्त्री० । स्वयतायाम, विपा०१ श्रु० ३ सिपत्रपातनेन तिलशश्विनति सोऽसिपत्रः । पुं०। स. १५ अशा सम० ज० । नवमे परमाऽधार्मिके, प्रव०१८ द्वार । असिलाहा-अश्लाघा-स्त्री० । असहोपोद्घट्टने, स्था०४० अत्र नियुक्ति: १०। कपोहणसकरचरण-दसाढणफुग्गऊरुबाहूर्ण । असिलील-अश्लील-न०। भमङ्गसजुगुप्साबीडाव्यजके दोष. यण नेयण सामण, असिपत्तधणूहि पामेति ॥७॥ विशेषे, यथा-मोदनार्थे चकारादिपदम् । रत्ना०७ परि०।। (कमोठ इत्यादि) प्रसिप्रधानाः पत्रधनुर्नामानो नरकपाला| असिलेसा-अश्लेपा-खी० । सपदेघताके नक्षत्रनेदे, ज्यो० भसिपत्रवन बीभत्सं कृत्वा तत्र छायाऽर्थिनः समागतान् नारका | ६ पाहु० । सू०प्र० । “असिससाणक्खते छत्तारे पामते"। न वराकान् भस्यादिनिः पाटयन्ति, तथा-काँप्टनासिकाकर- स्था०७ ठा० । चरणदशनस्तनस्फिगूरुबाडूनां छेदनभेदनशातनादीनि विकुर्वि-प्रसिलोग-अश्लोक-पुं० । प्रकीती. स०७ सम । अयशसि, तवाताहृतचलिततरुपातितासिपत्रादिना कुर्वन्तीति । तदुक्त- | भाव०४ मा मप्रशंसापाम, आप०१ असा अधणे, व्य०६०। मू-"जिन्नपादनुजस्कन्धा-शिवन्नकर्णीष्ठनासिकाः । भिन्नताल असिलोगजय-अश्लोकजय-म० । अश्लोकोऽश्लाघाऽकीर्तिशिरोमेदाः, जिन्नाकिहृदयोदराः" ॥१॥ सूत्र० १ ० ५ ०१ | रित्यनान्तरम् । स एव जयमश्लोकभयम् । अकीर्तिभये, यथा उ० । प्रा० चू०। केनचिहानादिना श्लाघोपार्जिता,पश्चादपि तद्विनाशभीत्या उकाअसिप्पजीवि ( ए )-अशिल्पजीविन्-पुं० । न शिल्पजीवी म एव दानादौ प्रवर्तत इति । दर्श० । एवं हि क्रियमाणे अशिल्पजीवी । चित्रकरणादिविज्ञानेनाऽऽजीविकामकुर्वति, | महदयशो भवतीति तद्भयान प्रवत्ति इति । स्था. ७ उत्त०१५ अ०। "असिप्पजीवे अगिहे अमेत्ते" उत्त०१५ ।। चा आव० । स्थाः । २१३ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 1016 1017 1018 1019 1020 1021 1022 1023 1024 1025 1026 1027 1028 1029 1030 1031 1032 1033 1034 1035 1036 1037 1038 1039 1040 1041 1042 1043 1044 1045 1046 1047 1048 1049 1050 1051 1052 1053 1054 1055 1056 1057 1058 1059 1060 1061 1062 1063 1064