Book Title: Abhidhan Rajendra kosha Part 1
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha

Previous | Next

Page 1023
________________ (८५४) निधानराजेन्द्रः । सेहिय सैद्धिक सिमोस कि यदि वा दुःखम से सांसारिकम् । अथवा सैकिकम सैकिकं च सुखम् । यथा-त्रकूचन्दनानोकिया सीमसैकिम अन्तरमा दरूपमसैकिम तथा सैकिकमसैद्धिकं च दुःखम् । यथा-कशा ताडनानादिक्रिया- सिद्धौ नवं सैखिकमः उरातिशूला दिरूपमहोत्यमसेदिकं १०१०२४० । योग- अशोक पुं० कलीनामक एकाश्चिमेदे श्र० । प्रज्ञा० | कल्प० । स्था । श्रशोकादयः पञ्च वर्णा भवन्ति ततो विशेषणम्" किएहासोपइ वा " रा० । श्राचा० । अनु० । मल्लि जिनश्य चैत्यको शोकः स० । चम्पायां स्वनामा पा नार्थे ० १० कल्प | पूर्व नवे तंतुर्थबलदेवर्ज । वे, स० ति० ॥ चतुःसप्ततितमे महाप्रद्दे, "दो असोगा ।" स्था०२ ग०३ उ० नं०प्र० सू० प्र० । कल्प० । अशोकवनदेवे व जी०३ प्रति० । वीतशोके, त्रि० । वाचः । असोगचंद अशोकचन्द्र पुं० श्रेणिकपुत्रे कूणिके, स च पितुः श्रेणिकस्य पूर्वदेति दास्या अशोकवाटिकायामुज्जित इत्यशो कचन्द्रनामाऽभवत् । श्रा० चू०४ श्र० । आव० । ती०। ( 'कूणिय' शब्दे चैतद् दर्शयिष्यते ) " राया तप असोगचंदर साि नगरिं गहेत्थि " प्रा० म० प्र० । श्रा० चू० । ('पारिणामिया' कूलया लुक ' शब्दयोश्वोदाहरिष्यते ) असोगजक्ख- अशोकय पुं० विजयपुरे नगरे नन्दनवने उद्या ने स्वनामख्याते यके, विपा० २ श्रु० ३ अ० । असोगत - अशोकदल पुं० साकेतनगरे स्वनामस्याने प स्य समुद्रदत सागरदत्तनामानौ भ्रातरौ दर्श० । असोगराय अशोकराज पुं० । चम्पायां वासुपूज्य जिनेन्द्रपुत्रमयवनुपतिपुत्री लक्ष्मीकिजात रोडिणीनाम्या भ्रातृभगिन्या स्वयंवरे वृते पत्यौ, ती० ३५ कल्प । असोपा अशोकलताश्री० तिर्यकुशाचाप्रसराभावाप्राकृतिक जं० १ ० सोगसग - अशोकावतंसक - न० । सौधर्मादिविमानानां पूर्वस्यां दिश्यवतंसके; रा० । प्रज्ञा० जी० । असोगवण-अशोकवन-२० अशोकाने बने, अनु० अयोगवणिया-प्रशोकवनिकाखी० अशोकाने प्रचने आ० म० द्वि० । 66 असोगवरपायव - अशोकवरपादप-पुं० । श्रत्युत्कृष्टे अशोकवृक्के, ईसि असगवर पायवसमुवट्टिया उ" जी० ३ प्रति० रा० । असोगसिरि-प्रशोकधी ०६० चन्द्रगुप्तस्य पौधे बिन्दुसा पुत्रे, पाटलिपुत्रे नगरे वीरमोकानन्तरं चन्द्र 66 सम्पतिः राजाने उत्तरोत्तरं समृद्धिमा महाराजा अभवन् । कल्प०८ ३० ! चंदगुत्तपत्त उ, बिंदुसा रस्स नतु । असोगसिरिणो पुत्तो, अंघो जाय कागणि " ॥ ८६२ ॥ विशे० । वृ० | नि० चू० । असोगा- अशोका - स्त्री० । धरणनागकुमारेन्द्रसत्कका महाराजस्याऽग्रमहिष्याम, स्था० ४ ठा० १ ३० । श्रीशीतलस्य शासनदेव्याम्, सा च नीलवर्णा पद्मासना चतुर्भुजा वरदपाश रुपिया फायुकामपाणिया च प्र०२७ । Jain Education International असोच्चा द्वार | नलिनविजय क्षेत्रपुरी युगले, नक्षिनो विजयश्च अशोका पूः । जं० ४ वक्ष० । ' दो असोगाश्रो ' । स्था० २ ठा० ३ उ० । असोना-अश्रुत्वा धन्य० प्राकृतधर्मानुरागादेव धर्मफलादिप्रतिपादकवचनमनाम अथाश्रुत्वा केवलपर्यन्तं लभते न वा ? रायगिट्टे० जाव एवं वयासी- असोचा णं भंते! केवलिस्स वा केवलिसवगस्स वा केवलिसावियाए वा केवलिवासगस्स या उपासियाए वा तप्पक्खियस्स वा तपस्वि यसraगस्स वा तपक्खियसावियाए वा तप्पक्खियउ - वासगस्म वा तप्पक्खिगडवासियाए वा केवलिपात्तं धम्मं लभेज सक्याए । गोयमा ! असोचा णं केवलिस्स वा० जाव तप्पक्खिय उवासियाए वा अत्थगइए केवलिपन्नत्तं धम्मं लजाए, अत्येगइए केवझिप प नो लज्ज सवणयाए । से केलणं भंते ! एवं बुब असोचा पं० जाव नो मनेज्ज सवण्याए १ । गोयमा ! जस्स णं नाणावणिजाणं कम्पार्थ खभवसमे कमे भवड़ से णं असोच्चा केवलिस्स वा० जाव तप्यविस यवासियाए वा केवलिपात्तं धम्मं लभेज्ज सवण्या ए । जस्स णं नाणावरणिजाएं कम्माणं खओवसमे नो कमे जब से णं असोचा केवलिस्सा जाव तपक्खिय जवासियाए वा केवलिपण्णत्तं धम्मं नो वनेज्ज सवणयाए । से तेण णं गोयमा ! एवं बुच्चइ, तं चैत्र ० जाव नो लभेन सरणयाए । असोचा णं जंते! केवलिस वा० जान तपस्वियवासियाए वा केवलं बोर्डि बुझेच्छा । गो मा ! सोचा णं केवलिस्स वा० जाव प्रत्येगइए केवलं बोर्डिग्ग्मा, अत्येगइए केवलं बोर्डि नो बुज्जेज्जा, से के हो भंते !० जाव नो बुज्जेज्जा ।। गोयमा ! जस्स गं दरिसणावरपिज्जा कम्माणं खओवसमे कमे जवइ, से सोचा केवलिस वा०जाव केवलं वोहिं बुज्जेज्जा, जस्स णं दरिमणावरणिजाएं कम्माणं खओवसमे नो कमेन वइ, सेणं असोच्चा के लिस्स वाण्जाव केवलं बोहि नो बुज्जेज्जा, से तेगडे० जाव नो बुज्जेज्जा । असोच्चा एं जंते ! केवलिस वा० जाव तप्पक्खियउवासियाए वा केव-. लं मुंगे भावेत्ता आगाराओ अपगारियं पव्वज्जा ? | गोयमा ! असोच्चा णं केवलिस्स वा० जाव उवासियाए वा अरथेग केवलं मुझे नविता आगाराओ अएगारियं पव्वज्जा, अत्येग केवल विना आगाराश्रोणगारियं नो पव्वज्जा से केलट्ठेणं०जात्र नो पव्त्रपज्जा । गोपमा ! अस्मां धम्मंतरायाणं कम्माणं खओसमे कमे भवइ, से णं असोच्चा केवलिस्म वाण्जाव केवलं मुमे भविता आगाराम अद्यगारियं पयएचा । For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 1021 1022 1023 1024 1025 1026 1027 1028 1029 1030 1031 1032 1033 1034 1035 1036 1037 1038 1039 1040 1041 1042 1043 1044 1045 1046 1047 1048 1049 1050 1051 1052 1053 1054 1055 1056 1057 1058 1059 1060 1061 1062 1063 1064