Book Title: Abhidhan Rajendra kosha Part 1
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha

Previous | Next

Page 1003
________________ (३४) प्रसज्झाइय अभिधानराजेन्द्रः। असज्माइय परि तीवरेण बचा पुनरपि वाचयति , अन्यत्र वा गन्तुं उपेत्य कृतमपराधं समिहितासन्निहितप्रातिहार्यप्रतिमा स्थान पठन्ति । दाम्यति, इति एवममुना प्रकारण भुतकानमपि स्तमपराध एमेव य समणीणं, वणम्मि श्यरम्मि सत्त बंधा । । न मते । तत्र परलोकेषु गतिप्रपातो दरामः,ह लोके प्रान्तदेवतह वि य अट्ठयमाणे, धोकणं अहव अन्नत्थ ॥ ताकुलना स्यात्। एवमेघ भ्रमणीनामपि व्रणविषये यतना कर्तव्या भवति।इत- सगो दोसो मोहो, असझाए जो करे सज्झायं । रस्मिन्नार्तचे सप्त बन्धाः पूर्वप्रकारेण प्रवन्ति । तथापि व्रणे इतर- भासायणा व का सा, को वा जणितो प्रणायारो॥ स्मिन् वाऽतिष्ठति हस्तशताद् पहिः प्रकाल्य तथैव बन्धान दत्त्वा रागात दोषात मोहावा योऽस्वाध्याये स्वाध्यायं करोति तवाचयति, भन्यत्र वा गत्वा पठन्ति । स्य का कीरशी फबत भाशातना', कोवा कीरशः फलद्वारण एतेसामनयरे, असकाए अप्पणो उ सज्झायं। भणितोऽनाचारः। जो कुण अजयणाए, सो पावर प्राणमादीणि ॥ तत्र रागद्वेषमोहान् व्याख्यानयतिएतेषामनन्तरोदितानामन्बतरस्मिसात्मनोऽस्वाभ्यायिके सति | गणिसद्दमाइमहितो, रागे दोसम्मि न सहते सरं । यः स्वाध्यायं करोति,तत्राप्ययतनवा,स प्राप्नोत्याकादीनि तीर्थ- सन्चमसज्जायमयं, एमादी होइ मोहे न॥ करानाभलादीनि दूषणानि, मादिशब्दावनवस्थादिपरिग्रहः। गणी भाचार्यः, प्रादिशब्दादुपाध्यायोगणावच्छेदक इत्यादिपरिन केवममिमे दोषाः किं त्विमे महः। एवमादिभिःशनैर्महित उत्कर्षतोयोऽस्वाध्याय स्वाध्या सुयनाणम्मि अनत्ती, लोगविरुकं पमत्तछलणा य । करोति,स रागे द्रष्टव्यः। यस्त्वन्यस्य गणिशनमुपाध्यायशब्दं षा न सहते-अहमपि परित्वा गणी उपाध्यायो नविष्यामिति वि. पिज्जा साहणवेगु-प्रधम्मया एव मा कुणम् ॥ चिन्त्य यत्रादरपरोऽस्वाध्यायपि स्वाध्यायं विदधाति, सदेपेडअस्वाध्यायिके पठने श्रुतकानस्याऽभक्तिर्विराधना कृता जवति, वसातव्यः । यस्तु सर्वमस्वाभ्यायमयमित्येवमादि विचिन्त्यातद्विराधनायां वर्शनविराधना, चारित्रविराधना च, तद्भावे मो. स्वाध्यायं करोति, एष भवति मोह इति । काभावः । तथा-लोकविरुकमिदं वदात्मनोऽस्वाध्यायिके पठ सम्प्रत्याचार्यः फलद्वारेणाऽऽशातनामादनम् । तथा दि-लौकिका अपिणे आर्तवे च परिगलति नम्मायं व लज्जा , रोगायंकं व पाउणे दीडं। परिवेषणं देवतार्चनादिकं वा न कुर्वन्ति । तथा-प्रमत्तीनूतस्य तित्ययरभासिआओ, भस्सइ सो संजमाओवा ।। प्रान्तदेवतया छलना स्यात् । तथा-यथा विद्या उपचारमन्तरेण साध्यसाधनबैगुण्यधर्मतया न सिध्यति, तथा भुतकानमपि। इहलोए फलमेयं, परलो' फलं न देंति विज्जाम्रो । तस्माद् मैवं कार्षीः। भासायणा सुयस्स य, कुन्नइ दीहं तु संसारं ।। भत्र परावकाशमाह सन्मादं वा लन्नेत,रोगाऽऽतकुंचा दीर्घ प्राप्नुयात,तीर्थंकरभाचोयइ जड़ एवं सो-णियमादीहि होइ सम्झायो। पिताद्वा संयमाद् श्यति, रहलोके विद्या माधुतस्कन्धादिन क्षणाः फर्म, परलोके च मोकलक्षणं न बदति न प्रयतो जरितो च्चिय देहो, एएसिं किएहु कायव्वं ॥ | पन्ति । न केवलं फलदानानावः, कि तु श्रुतस्याऽऽशातना दी परचोदयति-यद्येवमुक्तप्रकारेणास्वाध्यायो नवति । ततएतेषां संसारं करोति । तदेवं फलत माशातनाऽभिहिता। शोणितादीनां देहो भृत इति तत्र कथं स्वाभ्यायः । साम्प्रतमनाचारं फलत आह__ भत्र त्रिराह नाणायार विराहिएँ, दंसणयारो वि तह चरित्तं च । कामं भरितो तोसि, दंतादी अवजुया तह वि वजा । चरणविराहणयाए, मुक्खाभावो मुणेयव्यो । प्रणवजुया उ अवज्जा, लोए तह उत्तरे चेव ।। अस्वाध्याये स्वाध्यायं कुर्वता मानाचारो विराधिता,तविराधकामं मन्यामदे एतत्-तेषां शोणितादीनां भृतो देहः, तथापि ये नायां दर्शनाचारश्चारित्रं च चिराधितम् । चरणधिराधनता मोक्षाभाषः। दन्तादयोऽवयुताः पृथगनुताः,तेचा वर्जनीयाः,ये त्वनवयुताः अत्रैचापवादमाहअपृथग्जूता लोकं उत्तरेच अवा अपरिहर्त्तव्याः। वितियागाढे सागा-रियादि कालगय असति वुच्चेए । एतदेव भावयति एएहि कारणहिं, जयणाए कप्पर काउं॥ अजंतरमललिचो, कुणती देवाणमच्चणं लोए। अस्य व्याख्या प्राग्वत् । व्य० ७ उ० । ध०।। बाहिरमललित्तो उण, ण कुणइ अवणेइ व ततो गं ॥ | जे जिक्खू भप्पणो अस्सम्झाए समायं करे, करंत आभ्यन्तरमनलिप्तोऽपि देवानामर्चनं लोके करोति, बाह्यमल- दा साइजइ ॥ १६ ॥ लिप्तः पुनर्न करोति। मपनयति वा मसंततःशरीरात् । एवमत्रापि भप्पणो सरीरे समुत्थे प्रसज्झाए ति सज्झायो अप्पणो ण जावनीयम्। कायबो । परस्स पुण ण वायणा दायव्बा महंतेसु गच्चेसु । आनट्टियावराई, सन्नहिया न क्खमेइ जह पमिमा । अचानलाण णिचो-ढयाण व होजं ति सज्जाओ। श्य परलोए दंमो, पमत्तालणा इह सिया ॥ अरिसाभगंदलासुं, इति वायणसुत्तसंबंधो ॥ १३६ ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 1001 1002 1003 1004 1005 1006 1007 1008 1009 1010 1011 1012 1013 1014 1015 1016 1017 1018 1019 1020 1021 1022 1023 1024 1025 1026 1027 1028 1029 1030 1031 1032 1033 1034 1035 1036 1037 1038 1039 1040 1041 1042 1043 1044 1045 1046 1047 1048 1049 1050 1051 1052 1053 1054 1055 1056 1057 1058 1059 1060 1061 1062 1063 1064